SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ २४ श्रीजिनसूरमुनिवर्यविरचिता हि नियमको , नियमः शुद्धवराः ॥८३ ।। " सुद्धणं चेव देहेणं, धम्मजुग्गो अ जायइ । जं जं कुणइ किचं, तु तं तं सफलं भवे ॥ ८२॥" ततस्तनियमेन सन्तुष्टो राजा तस्मै निधिं समर्पयामास । तव पुण्येन निःसृतं तवैव भवतु । श्रेष्ठी चिन्तयति-इह लोके एक हि नियमफलं जातम् । यत उक्तम्___ "परार्थग्रहणे येषां, नियमः शुद्धचेतसाम् । ___ अभ्यायान्ति श्रियस्तेषां, स्वयमेव स्वयंवराः ॥८३॥" श्रेष्ठी निधानं लात्वा स्वयं गृहे प्राप्तः। धर्मफलमिदं ज्ञापितवान् । उक्तं च“योऽपि सोऽपि ध्रुवं ग्राह्यो, नियमः पुण्यकाङ्किणा । अल्पोऽप्यनल्पलाभाय, कमलश्रेष्ठिनो यथा ॥ ८४॥" अत्र कमलश्रेष्ठिकथा ॥ पासदत्तश्रेष्ठी तद्धनेन व्यवहारी जातः । नव्या आवासाः कारिताः। नव्याहानि कारितानि । व्यवसायं करोति । वणिकपुत्रदासीदासमहिषीतुरङ्गमादिप्रमुखपरिवारो जातः । कुटुम्बमध्ये महत्त्वं चाभूत् । यतः" यस्यास्ति वित्तं स नरः कुलीनः । स पण्डितः स श्रुतवान् गुणज्ञः । स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ ८५॥" - ततः प्रियकरनामा पुत्रः प्रौढो जातः । तस्य लेखशालाकरणं प्रारब्धं, तन्महतॊ गृहीतः । यतः१ छाया शुद्धेन चैव देहेन धर्मयोग्यश्च जायते। यद् यत् करोति कृत्यं तु तत् तत् सफलं भवेत् ॥ २ 'विवेकी' इति ख-पाठः। ३ 'रणे प्रारब्धा' इति क-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy