SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ प्रियङ्करनृपकथा । " शुभवेलाकृतं कार्य, वृद्धिलाभाय जायते । सुक्षणे स्थापितो भूयात्, गौतमः सर्वलब्धिभृत् ॥८६॥” ततः स्वजन गौरवनिमित्तं गृहे पकान्नानि क्रियन्ते स्म । तदाऽचसरज्ञा प्रियश्रीः पतिं प्राह - विवाहसमये मम भगिनीभिर्हसितं, ममापमानं च दत्तम्, ताः सर्वा निमन्त्र्य स्वगृहे संभोज्य तासां परिवाराणां वस्त्रादिना यदि गौरवं क्रियते तदा वरम् । अयमेवावसरो वर्तते । यतः - " अवेसरि जाणी उचिय करि अवसरि लही म भूल्लि । वारंवार तुं जाणजे अवसरि लहिसि न मूलि ॥ ८७ ॥ कैर चुलुअपाणिएण वि अवसरदिभेण मृच्छिओ जिया । पच्छा मुआण सुंदर ! घटसयदिभेण किं तेण १ ॥ ८८ ॥ " तासां पुनः स्वपुण्यफलं दर्शयामि । श्रेष्ठी आह- प्रिये ! तासां किं गौरवं क्रियते तदा वरम् १ तासां उपरि कः कोपः कः स्नेहस्ताभिर्यथा कृतं तथा करिष्यामि । उक्तं च १ 'भव्यः' इति क-पाठः । २ तात्पर्यम् — अवसरं ज्ञात्वोचितं कुरु अवसरं लब्ध्वा मा विस्मर । वारंवारं त्वं जानीहि अवसरो लप्स्यते न मूल्येन ॥ - ३ ' गऊं धन वली बाहुडि अवसरि न मलि बहु मुलि ' इति ग-पाठः । ४ छाया करचुलुक पानीयेनापि अवसरदत्तेन मूर्च्छितो जीवति । पश्चात् मृतानां सुन्दर ! घटशतदत्तेन किं तेन ? ॥ ५ ' सुन्दरि' इति क- पाठः । ६ ' तस्स ' इति क-पाठः । इति ख- पाठः । Jain Education International For Private & Personal Use Only २५ • निजपुण्य www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy