________________
बुद्धिचतुष्टयकथा प्रतीक्षस्व यावत् तं विषं मिलित्वाऽऽगच्छामि । इत्युक्तवा विप्रस्यान्तिके ययौ। तेनापि स्वागतप्रश्नः कृतः। आगमनकारणं निवेदय । श्रेष्ठिजः स्ववृत्तान्तं प्रतिपाद्य सार्थे कृत्वा चचाल । __ तदा कियदध्वनि द्यूतकृत् मिलितः, चक्षुर्याचते । विप्रेणोत्तरं ददे-द्यूतकार ! अस्य पितुगृहे ग्रहणानां सहस्राणि सन्ति, न ज्ञायते त्वचक्षुः कियत्प्रमाणम्, अतो निजं दक्षिणं नयनं दीयतां यथा तेनानुमानेन तोलयित्वाऽय॑ते । इत्युक्ते सोऽवादीत-मेऽनेन लोचनेन सृतम् । चेदिदमपि दीयते तदाऽन्धत्वमेव सम्पद्यते इत्युक्त्वा स निवर्तितः ।
अग्रतो द्वावपि चलितौ। चर्मकृदपि मिलितः । तं प्रति वदति स्म-मां मुदितं कृत्वाऽग्रतो गन्तव्यं त्वया । इति भणति चर्मकारे विप्रो भणति तस्मिन् क्षणे चौरान मोक्तुं तलारक्षश्चतुष्पथे गच्छबस्ति । स तलारो विप्रेण पृष्टः-किमर्थ चौराणां मोचनम् ? तेनोक्तम्-येन राज्ञो गृहे पुत्रो जातोऽस्ति । इति निशम्य तं प्रति विप्रेणोचे-भद्र ! चर्मकार! अद्य राज्ञः समनि पुत्रो जातोऽस्ति, अतस्त्वं मुदितो जातो न वेति? चेदित्थं वक्ति न, तदा तलारः कुट्टयति, पश्चात् तेनोक्तम्-मुदितोऽस्मि । तदा पादत्राणमर्पय। गृहीत्वा तत् तत्क्षणमेव क्षेमेण तौ स्वपुरं प्रति चलितौ।
विप्रेणापि सर्वं तद्गृहवृत्तान्तमापृच्छय तद्दिनोपरि सर्व गृहं द्विभूमिकं नवीनं कारितम् । ततः प्रातः सर्वे वस्तु रत्नादि निष्कास्य तस्याङ्गणे मण्डितम् । सापि श्रेष्ठिवधूमुदिता कृतस्नाना. लङ्कारा इतस्ततः परिभ्रमन्ती मन्त्र्यागमनं वाञ्छती विप्रेणोक्ता
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org