SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ अन्तर्कथासु ३ पुरा हि राजा सूर्यवरप्राप्तं दिव्यतुरङ्गमारोहति; तदनु सङ्केतितपुरुपैः पञ्चशब्दवादनं क्रियते । तुरगो व्योम्नि याति, तमारूढो नृपो वैरिणो हन्ति । सङ्ग्रामसमाप्तौ तुरगः सूर्यमण्डलं प्रविशति । तदा च रङ्कभेदितपञ्चशब्दवादकै राज्ञस्तुरगारोहणात् पूर्वमेव पञ्चशब्दनादः कृतः तुरगः समुड्डीय गतः । शिलादित्यनृपः किंकर्तव्यतामूढस्तैर्निजघ्ने । तदनु सुखेन वलभीभङ्गः सूत्रितः । उक्त च 44 पणसयरी वासस (मं) तिण्णि सयाइं (३७५) अइक्कमेऊणं । विक्कमकालाउ तओ वलही भंगी समुप्पन्नो ॥ १ ॥ " मुद्गला अपि रणे पातयित्वा मारिताः । १ छाया पञ्चसप्ततिवर्षैः समं त्रीणि शतानि अतिक्रम्य । विक्रमकालात् ततो वलभीभङ्गः समुत्पन्नः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy