SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ उपसर्गहरस्तोत्रं लघुवृत्त्याऽलङ्कृतम् उपभोगपरीभोगा जम्मंतरसुकयवीयजाया उ । कप्पतरुसमूहाओ होंति किलेसं विना तेसिं ॥३॥ ते पुण दसप्पयारा निद्दिटा समणसमयकेऊहिं । धीरेहिं कप्पतरुणो रकारवासरमामया (?) एए ॥४॥ मत्तंगया य भिंगा तुडियंगा दीवजोइचित्तंगा। चित्तरसा मणियंगा गेहागारा य अणियक्खा (णा?)॥५॥ मत्तंगएसु मज्जं सुहपेज्जं भायणाणि भिंगेसु । तुडियंगेसु य संगयतुडियाणि बहुप्पयाराणि ॥६॥ दीवसिहा जोइसनामया य निचं करेंति उज्जोयं । चि[वयन्त्रणसु य मल्लं चित्तरसा भोयणहाए॥ ७ ॥ मणियगेसु य भूसणवराणि भवणाणि भवणरुक्खेसुं । *अणियतेसु णियपत्थववत्थाणि बहुप्पयाराणि ॥८॥ एएसु य अन्नेसु य नरनारिगणाण भायणवसुभोगा । भवियपुणब्भवरहिया इय सव्वन्नू जिणा बेति ॥९॥" ५ 'कप्पतरू', ६ 'विनिदिट्ठा मणोरहापूरगा एए', ७ 'अणिय(गि)णा य' ८ 'गाराणि', ९ 'चित्तंगेसु', १० 'आइण्णे (अणिगिणे)सु य इस्थियवत्थाणि बहुप्पगाराणि', १० 'ताणमुवभोगा' इति तत्रत्यानि पाठान्तराणि । स्थानाङ्गवृत्तौ ५१७तमे पत्रेऽपि सप्तमाष्टमनवमा गाथा कतिपया विद्यन्ते, तद्गतविशिष्टपाठान्तराणि एवम्- 'मत्तंगेसु य मजं संपज्जा', * 'आइन्नेसु य धणियं वत्थाई' । १२ छाया चैवम् चतस्रः सागरोपमकोटाकोटीनां सन्ततिकाले । एकान्तसुषमा खलु जिनैः सर्वैर्निर्दिष्टा ॥ तत्र पुरुषाणामायुस्त्रीणि तु पल्योपमानि तथा परिमाणम् । त्रीण्येव गव्यूतानि आदौ भणति समयज्ञः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy