SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ प्रियङ्करनूपकथा | " पतिः पूज्यः पतिर्देवः पतिः स्वामी पतिर्गुरुः । सुखे दुःखे कुलस्त्रीणां शरणं पतिरेव हि ॥ ७३ ॥ " भेद्रे ! ज्ञातं दारिद्र (य) मेवापमानहेतुः । यतः - "E ईश्वरेण स्मरो दग्धो, लङ्का दग्धा हनूमता । न केनापि हि दारिद्र्यं दग्धं सत्त्ववताऽप्यहो ! ॥७४॥ ततः पैतिना (१) रुदन्ती सुन्दरी निवारिता । प्रिये ! दुःखं मनागपि न करणीयम् । 1 44 दीयते आत्मनो दोषो, न दोषो दीयते परे । न दोषः स्वामिमित्राणां, कर्मदोषो हि दीयते ॥ ७५ ॥ " स्वकर्मैव विचारणीयं, पुण्यमेव समाचरणीयं, दैवचक्रं चोपधारणीयम् । यतः -- " कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ।। ७६ ।” १' भत्री ' इति ङ-पाठः । २ ' प्रियेण ' इति ङ-पाठः । ३ छाया २१ प्रिये ! तदुपरि कोपस्त्त्रया न कार्यः, परगृहत्वात् । यस्माद् दशवैकालिके (अ० ५, उ०२, सू० २६) अप्युक्तं साधूनाम् - "" बहु परधरे अस्थि विविहं खाइमं साइमं । न तत्थ पंडिओ कुप्पे इच्छा दिज्ज परो न वा ॥ ७७ ॥” - बहु परगृहेऽस्ति विविधं खादिमं स्वादिमम् । न तत्र पण्डितः कुप्येत् इच्छया दद्यात् परो न वा ॥ Jain Education International " For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy