SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ श्रीजिनसूरमुनिवर्यविरचिता रंण वण जल जलणह भय महंत, रोगग्गहहरि करि हुई पसंत । दुह दालिद्द दोहग दूरि जंत्ति, जे समरई तुह रह इक्क चित्ति२६० रवि तावडि जिम तम दुरिजाइ, तिम सामीय समवडि कुण करे। सुह संत निपावइ झाइ जेअ, पय भेटइ छेटइ तुहुइ तेह ॥२६१॥ इय जिणसूरिहि आणंदपूरिहि, पासनाह संथुणीय मणिइं। पउमावइ देवी तुह पयसेवी, सुरनर किंनर धरणेई ॥२६२॥ तुह सवि कहे सरखं नयणे, निर टाले आवागमन दुह । तुह महिमा मोटी पयतल, लोटी मागु सिद्धि अणंत सुह२६३" इति श्रीपाश्वनाथविज्ञप्तिकं कृत्वा स्वावासे सभामलश्चकार । प्रधानः पृष्टः पाताललोकस्वरूपं श्रीधरणेन्द्रसमृद्धिस्वरूपं राजाऽऽह-अहं प्रासादे ध्याने स्थितः श्रीपार्श्वनाथस्तवं गुणन्नस्मि । तदा सर्पो महाकायः कज्जलच्छायः प्रकटीभूतः । तं दृष्ट्वा ध्यान न मुक्तवान् । ततः श्रीपाश्वनाथपद्मासने चटितः। मया देवस्याशातनाभयाद् दुष्टजीवत्वाद्धस्तेन सः पुच्छे धृतः, तदा सर्परूपं त्यक्त्वा देवो जातः । मया पृष्टः-कस्त्वम् । स आह-अहं धरणेन्द्रः श्रीपाश्वनाथसेवकः तव ध्यानाकृष्टोत्रागतः, मया १ तात्पर्यम्रणवनजलज्वलनभयं महारोगग्रहहरिकरिजं भवति प्रशान्तम् । दुःखदारिद्रयदौर्गत्यानि दूरे गच्छन्ति यः स्मरति त्वां रह एकचित्तेन ॥ रवितापेन यथा तमो दूरे गच्छति तथा स्वामिनः साम्यं कः करोति । सुखं शान्ति प्राप्नोति ध्यायति यः पादमाश्लिष्यति दूरे तथापि सः॥ इति जिनसूरैः आनन्दपूरे पार्श्वनाथः संस्तुतो मनसि । पद्मावती देवी तव पदसेविनी सुरनर किन्नरधरणेन्द्रा (अपि) ॥ . तव सर्वे कथयन्ति सदृशं नयनेन निरीक्षितं अपाकरोति आगमनदुःखम्। तव महिमा महान् पदतले लुठित्वा याचे सिद्धिं अनन्तसुखाम् ॥ २ 'सिंहासने' इति ङ-पाठः। ३ 'सर्पपुच्छः' इति ड-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy