SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ प्रियकरनृपकथा। " अग्निरापः स्त्रियो मूर्खाः, सपा राजकुलानि च । नित्यं यत्नेन सेव्यानि, सद्यः प्राणहराणि षट् ॥२०८॥" अथवा दुर्जनविलसित संभाव्यते । यतः-- "तं नत्थि घरं तं नत्थि देउले राउलं च तं नत्थि । जत्थ अकारणकुविया दो तिनि खलान दीसंति ॥२०९॥" बज्झइ वारि समुद्दह बज्झइ पंजरि सीह । जई बद्धा कुणि कहिउ, दुजण केरि जीह ? ॥२१०॥" मुधा विकल्पेन दोष एव स्यात् । यतः राजैव छलान्वेषी किमप्युक्त्वा दण्डयिष्यतीति तत्रापि कोपः कृतो व्यर्थः स्यात् । यतः "दुल्लहजगम्मि पिम्मं खले सुमई जडम्भि उवएसो । कोवो असमत्थजणे निरत्यओ नत्थि संदेहो॥२११॥" १ 'सर्पराज.' इति -पाठः । २" काके शौचं द्यूतकारेषु सत्यं सर्प क्षान्तिः स्त्रीषु कामोपशान्तिः । कीबे धैर्य मद्यपे तत्त्वचिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ? ॥" इत्यधिको ङ-पाठः। ३ छाया तद् नास्ति गृहं तद् नास्ति देवकुलं राजकुलं च तदू नास्ति । यत्र अकारणकुपिता द्वौ त्रयः खला न दृश्यन्ते ॥ ४ 'राउलं देउलं' इति -पाठः। ५ तात्पर्यम् बध्यते वारि समुद्रस्य बध्यते पजरे सिंहः । यदि बद्धा केन कथयतु दुर्जनस्य जिहूवा ! ॥ ६ दुर्लभजने प्रेम खले सुमतिः जडे उपदेशः । कोपः भसमर्थजने निरर्थको नास्ति सन्देहः ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy