SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प्रियङ्करनृपकथा | मुखं विनाऽत्ति न करोति शुद्धि हस्तौ न भक्ष्यं बहु भाजनस्थम् । रात्रिंदिवादि न कदापि तृप्तः शास्त्रानभिज्ञः परमार्गदर्शी ॥ २४० ॥ मन्त्रिपुत्रेण विमृश्योक्तम् -प्रदीपः । पुनः पृष्टः— " नारि तिनि छइ एकठी मिली बे गोरी त्रीजी सांगली । पुरुषह विण नवि आवह काजि रात्रिंदीस मानीजइ राजि२४१" तेनैवोत्तरं दत्तम् - दोति, लेखिनी, मवी। सभास्थेन विदुषोक्तम्— 44 " योगी किं ध्यायति ध्याने १, गुरवे क्रियते किमु १ । प्रतिपन्नं सतां कीड ?, आदौ छात्रा पठन्ति किम् ॥ २४२ ॥ " स आह- ॐ नमः सिद्धम् । मन्त्रिपुत्रेण विद्वान् पृष्टःमदुक्तं कथय । यथा "एक पुरुष को डिहि परिवरिओ हीडड़ बालक हीइ (कडीइ ? ) चढिओ नारीना मनि सोह जि लहई रूडो विरुओ लोक तसु कहइ२४३" १ ' पुना राज्ञा पृष्टम् ' इति ङ-पाठः । २ तात्पर्यम् नार्यस्तिस्रः सन्ति एकत्र मिलिताः द्वे गौर्यौ तृतीया श्यामला । पुरुषं विना नागच्छन्ति कार्ये रात्रिंदिवा मन्यन्ते राज्ये । ३ तात्पर्यम् - ७९ एकः पुरुषः कोटिभिः परिष्वृतः हिण्डते बालकहृदये (कया ?) चटितः । नारीणां मनसि शोभा यो लभते शुभमशुभं वा लोकस्तं कथयति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy