SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ A YOOOST श्रेष्ठि-देवचन्द्र-लालभाइ-जैनपुस्तकोद्धार-ग्रन्थाङ्के-- श्रीजिनसूरमुनिवर्यविरचिता श्रीउपसर्गहरस्तोत्रप्रभावगर्भिता ॥प्रियङ्करनृपकथा॥ ___ ॐ नमः । वंशाब्जश्रीकरो हंसो, दैत्तोत्तमविभावसुः । सदानन्दं क्रियात् सारं, श्रीवामासूनुर्सद्वरः ॥१॥ ॐकारमध्यगतहीपरिवेष्टिताङ्गं पद्मावतीधरणराजनिषेव्यमाणम् । पाच जिनेश्वरमहं प्रणिपत्य भक्त्या वक्ष्ये प्रभावमुपसर्गहरस्तवस्य ॥२॥ उपसर्गहरस्तोत्रं, कृतं श्रीभद्रबाहुना। ज्ञानादित्येन सङ्घस्य, शान्तये मङ्गलाय च ॥३॥ एतत्स्तवप्रभावो हि, वक्तुं केनापि शक्यते । गुरुणा हरिणा वा वाक्-प्रयाऽप्येकजिहया ॥४॥ उपसर्गहरस्तोत्रे, स्मृते स्युः शुभसम्पदः । संयोगसन्ततिनित्यं, स्युः समीहितसिद्धयः ॥५॥ १ कुलकमलविकासी। २ सूर्यः। ३ दत्तं उत्तमं विभारूपं वसु-धनं येन सः; हंसपक्षे तु दत्त उत्तमो विभावसुः-अगिर्येन सः। ४ 'सद्धरिः' इत्यपि क्वचित्। ५'नमस्कार: श्रीगुरुनामसारः' इत्यधिकः ख-ग-घ-पाठः । ६ 'ती नित्यं' इति ख-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy