SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ नं. १५७ प्रस्तावना "स्तवस्तव जिनैकोऽपि, तनोति सुरसम्पदम् । पुंसां नाथ ! 'प्रतिक्षिप्ता-तनो ! ऽतिसुरसं पदम् ॥१॥ गर्भ-जन्म-व्रत-ज्ञान-श्रेयःकल्याणकेश्वयम् । जिनश्चिनोतु भव्यानां, श्रेयः कल्याणकेष्वयम् ॥२॥" इयं प्रियङ्करनृपकथा सरसा सरला कोमला च कृतिः श्रीजिनसूरमुनीश्वराणामित्यनुमीयते एतत्कथाकारप्रणीतनिम्नलिखितपद्यत्रयपादप्रारम्भिकाक्षरप्रेक्षणात्"जिनभक्तः सदा भूयाः, नरेन्द्र ! त्वं प्रियङ्कर ! शरेषु प्रथमस्तेन, रक्षणीयाः प्रजाः सुखम् ॥ २२६॥" "जिनप्रणामो जिननाथपूजा, नमस्कृतेः संस्मरणं च दानम् । सूरीश्वराणां नतिपर्युपास्ती, रक्षा त्रसाणां दिनकृत्यमेतत् २४५" "जिणवर देव आराहीइ, नमीहि सहगुरु भत्ति। सूधो धम्म ज सेवीइ, रहीइ निरमल चित्ति ॥२८०।।" १ निरस्तकाम! । २ द्वितीयैकवचनम् । ३ सानुकूलं दैवम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy