SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १६ कमलश्रेष्ठिकथा अथ सूरयोऽभ्यधुः"नयनरयुग ४ शर५तु ६ अध्न १२ दिग १० नाग८ सङ्ख्या स्तिथय इह रते स्युः प्रीतये चित्रिणीनाम् । ग्रह९तिथि१५ भुवना१४ख्या द्वीपयुक्ताः करिण्यास्तदितर१-३-११-१३तिथयः स्युः शङ्खिनीनां चतस्रः॥१४॥ एतासामेष वश्यविधिः"मोर्वाकन्दरसेन जातिफलकं कुर्याद् वशं चित्रिणीं __ पक्षौ माक्षिकसंयुतौ च करिणीं पासायतभ्रामरौ । शविन्यामसकृच्च गन्धतगरं मालान्वितं श्रीफलं ताम्बूलेन सह प्रदत्तमचिरान्मन्त्रैरमीभिः क्रमात् १५ मन्त्राः स्युर्यथा-ॐ पच पच विहगविहंग कामदेवार स्वाहा। अनेन मन्त्रेण चित्रिणी। ॐ धिरि धिरि वश्यं कुरु कु स्वाहा । अनेन मन्त्रेण हस्तिनी। ॐ हर हर पच पच काम देवाय स्वाहा । अनेन मन्त्रेण शलिनी। हे कमल! स्त्रीणामङ्गेषु स्मरावस्थितिं शृणु"अङ्गुष्ठे पदगुल्फजानुजघने नाभौ च वक्षःस्तन द्वन्द्वे कण्ठकपोलदन्तवसने नेत्रेऽलके मूर्धनि । शुक्लाशुक्ल विभागतो मृगिदृशामङ्गेष्वनङ्गस्थिति मूर्ध्वाधो गमनेन वामपदगा पक्षद्वये लक्षयेत् ॥१६॥' स्मरस्थाने मर्दिता मृगीलोचनाः सद्यो वश्याः स्युः । हे कमल! वयोविभागतो बालादिस्त्रीणां वश्यविधिरयमेव""बाला' ताम्बूलमालाफलसरसरसाहारसन्मानहाय 'मुग्धा'ऽलङ्कारहारप्रमुखवितरण रज्यते यौवनस्था। १ हस्तिन्याः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy