SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ अन्तर्कथासु सद्भावा रम्यगाढोद्भवग्तसुखिता 'मध्यमा ' त्वेनलक्ष्या मृद्वालापैः प्रहृष्टा भवति गतवया गौरवेणाऽतिदूरम् १७॥” हे कमल ! रक्तविरक्तस्त्रीलक्षणं शृणु"स्त्री कान्तं वीक्ष्य नाभिं प्रकटयति मुहुर्विक्षिपन्ती कटाक्षान् दोर्मूलं दर्शयन्ती रचयति कुसुमापीडमुत्क्षिप्य पाणिम् । रोमाश्वस्वेदजृम्भाः श्रयति कुचतटसंसि वस्त्रं विधत्ते सोत्कण्ठं वक्ति नीविं शिथिलयति दशत्योष्ठम भनक्ति १८ नीचैः पश्यति नाभिनन्दति मुहुर्मित्रैः प्रतीकस्थिता योगे सीदति हृष्यतीह विरहे यात्याननं चुम्बिता । नास्मादिच्छति मानमीयति रते प्रत्युत्तरं नाश्रयेत् --- स्पर्शादुद्विजते स्वपित्युपगते शय्यां विरक्ता सती ॥ १९ ॥ आकारैः कतिचिद् गिरा कुटिलया काश्चित् कियत्यः स्मितैः स्वैरिण्यः प्रथयन्ति मन्मथशग्व्यापारवश्यं मनः । कासाञ्चित् पुनरङ्गकेषु मसृणच्छायेषु गर्भस्थितो भावः काचवटीषु पुष्करमिव प्रव्यक्त (त्यक्ष ) मुत्प्रेक्ष्यते ॥ २०" एवमनिशं शृङ्गारसुन्दराणि गुरुवचांसि शृण्वन् कमलो गुरौ रागवानासीत् । मयि भक्तिभागयमिति मत्वा गुरवोऽपि प्रथमं शृङ्गाररसमभिधाय वैराग्यमभ्यधुः । यतः - " शृङ्गाराङ्गेन यदि नादेषूद्दीपयन्ति विबुधजनाः । शान्तरसरसवतीयं कथय कथं थाकमायाति १ ।। २१ ।। " वैराग्यं यथा “भवारण्य भ्राम्यत्तनुगृहमिदं छिद्रबहुलं बली कालवा नियतमसिता मोहरजनी | २ Jain Education International १७ For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy