SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्री जिनसूरमुनिवर्यविरचिता । “ चित्तानुवर्तिनी भार्या, पुत्रा विनयतत्पराः । वैरिमुक्तं च यद् राज्यं सफलं तस्य जीवितम् ॥ १८ ॥ वापी प्रविहारवर्णवनिता वाग्मी वनं वाटिका वैद्या ब्राह्मणवारिवादिविबुधा वेश्या वणिग् वाहिनी । विद्या वीरविवेकवित्तविनया वाचंयमो वल्लिका वस्त्रं वारणवाजिवेसरवरं राज्यं ववैः शोभते ॥ १९ ॥ " अन्यदा अरिस्रस्य विवाहमहोत्सवः प्रारब्धः । राज्ञा विज्ञानिन आकारिताः । सूत्रधारा नव्यमावासं कुर्वन्ति वास्तुरीत्या । उक्तं च 'वैशाखे श्रावणे मार्गे, फाल्गुने क्रियते गृहम् । शेषमासेषु न पुनः, पौषो वाराहसंमतः ॥ २० ॥ पूर्वस्यां श्रीगृहं कार्य - माग्नेय्यां तु मँहानसम् । शयनं दक्षिणस्यां तु, नैर्ऋत्यामायुधादिकम् ॥ २१ ॥ १ एतत्स्थाने घ- प्रत्यामिदं पद्यम्--- चिन्तानुवर्तिनी भार्या, स्वरूपा सगुणा सदा ! मितवक्ता पतिभक्ता, प्राप्यं पुण्यतः स्त्रिया ( ! ) 1 पार्श्वस्थे उल्लेखश्च यथा— विरहिणी हरिणी जिम जोयती महसु माजिम राति पुकारती । सुरतकारणि कंत हकारती मरकलइ हसती मनमोहती ॥ २ 'शोभिते' इति - घ पाठः । ३ पाकशाला । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy