SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ अन्तर्कथासु २५ मानीय तद्गलरज्जुं मम गले बबन्ध । वादित्राणि भेरी - भुङ्गलमृदङ्गादीनि युगपत् वादयामास । त्रस्तो महिषः, चिरमरण्यवास्तव्यपरत्वात् । मां स्वेन सह रज्जुना घर्षणाच्चकर्ष यमवाहनः । ममा चन्द्रिका जाताः ताः किलाद्यापि न शान्तिमायान्ति । निःशूके च नाहमपि प्रभवामि । तस्मात् त्वं मा स्म रुदः, महद् भाग्यं ते । नाद्यापि किमपि विनष्टम् । याहि स्वगृहम् । किं नाश्रौषीः ? - "कोऽर्थान् प्राप्य न गर्वितो ? विषयिणः कस्यापदोऽस्तं गताः १ स्त्रीभिः कस्य न खण्डितं भुवि मनः १ को नाम राज्ञां प्रियः १ । कः कालस्य न गोचरान्तरगतः १ कोऽर्थी गतो गौरवं १ को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् १ १ ॥ | " इत्यादि । गता देवी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy