SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ख-परिशिष्टम् । प्रियङ्करनृपकथान्तर्गतपद्यानां वर्णानुक्रमणी श्लोकाङ्कः पृष्ठाङ्क: पद्यप्रतीकम् अ (१९) १ अकर्तव्यं न कर्तव्यं २ अग्निरापः स्त्रियो मूर्खाः ३ अङ्गं गलितं पलितं मुण्डं ४ अतिजातोऽधिकस्तातात् ५ अन्त्रैश्च वेष्टयेद् यस्तु ६ अद्यापि नोज्झति हरः किल कालकूटं ७ अद्धो षण्डा तप किया (गू०) ८ अन्नारुचिर्वपुःपीडा ९ अन्नं शाकं गृहे नास्ति १० अन्नेहिं कयवराहे (प्रा०) ११ अपुत्रस्य गृहं शून्यं १२ अभयं सुपत्तदाणं (प्रा० ) १३ अभुक्त्वा न विशेद् ग्राम १४ अरि मन ! अप्पउ खंच कार ( गू० ) १५ अवरं सव्वं पि दुहं (प्रा० ) १६ अवसरि जाणी उचिय करी ( गू०) १७ अवश्यम्भाविभावानां १८ अविमृश्य कृतं कार्य १९ अशोकनगरे राज्यं १२२ ३८ २०८ ६७ २२१ ७३ २८३ ९५ १४६ ४६ १८३ ६० ६८ १९ २०६ ६६ ९२ २७ १२१ ३७ ११७ ३६ २८१ ९४ ५० १३ ६९ १९ ११६ ३५ ८७ २५ ३० ८ २८ ७ २८८ ७६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy