SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १४ कमलश्रेष्ठिकथा तिलकुसुमसमानां बिभ्रती नासिकां या द्विजगुरुसुरपूजां श्रद्दधाना सदैव । कुवलयदलकान्तिः काऽपि चाम्पेयगौरी विकचकमलकोशाकारकामातपत्रा ॥ ६ ॥ व्रजति मृदु सलीलं राजहंसीव तन्वी त्रिवलिवलितमध्या हंसवाणी सुवेषा । मृदु शुचि लघु भुङ्क्ते मानिनी गाढलज्जा धवलकुसुमवासा वल्लभा 'पद्मिनी' स्यात् ॥ ७ ॥” इति पद्मिनीलक्षणम् । एवं तृतीयेऽहनि च चित्रिणीस्वरूपं सूरयो जगुः"सुगतिरनतिदीर्घा नातिखर्वा कृशाङ्गी स्तनजघनविशाला काकजङ्गोनतोष्ठी । मधुसुरभिरताम्बुः (१) कम्बुकण्ठी च काकस्वविरचनविभागा गीतनृत्याद्यभिज्ञा ॥ ८ ॥ मदनसदनमस्या वर्तुलोच्छूनमन्त मृदुतरमजलाढ्यं लोमभिर्नातिसान्द्रम् । प्रकृतिचपल दृष्टिर्बाह्यसम्भोगरक्ता रमयति मधुरोक्ति' चित्रिणी' चित्ररक्ता || ९ || " इति चित्रिणीलक्षणम् । एवं चतुर्थे दिने शङ्खिनीलक्षणम् - "तनुरतनुरपि स्याद् दीर्घदेहाङ्घ्रिमध्या अरुण कुसुमवासः काङ्क्षिणी कोपशीला | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy