________________
प्रियङ्करनृपकथा।
मुधा गतः । धनदत्तश्चिन्तातुरो बहिवारे उदृलिके उपविष्टः प्रियङ्करेण दृष्टः। श्याममुखत्वात् स पृष्टः । तेनोक्तम्--- "चिंता दहइ सरीरं, रोगुप्पत्ती अ चित्तविब्भमओ । चिंताए दुब्बलत्तं निदानासो अभुक्खा य ॥१५५॥" कुमारेणोक्तम्-किं चिन्तया १ । यत:"जंचिय विहिणा लिहियं तं चिय परिणमइ सयललोअस्स । इय जाणिऊण धीरा विहुरे वि न कायरा हुँति ॥१५६॥"
तथापि चिन्तां कथय । तेन स्वगृहस्वरूपं प्रोक्तम्-किमप्यु, पायं यदि वेत्सि, तदा कुरु । त्वं धर्मवानसि । परोपकार्यसि यत:--
विरला जाणंति गुणा विरला पालं ति निद्धणे नेहं । विरला परकज्जकरा परदुक्खे दुखिया विरला ॥ १५७॥"
१ 'ओटले' इति गूर्जर गिरायाम् । . २ छाया
चिन्ता दहति शरीरं, रोगोत्पत्तिश्च चित्तविभ्रमकः । चिन्तया दुर्बलत्वं निद्रानाशोऽबुभुक्षा च । ३ 'सुहाणं होइ निण्णासो' इति ड-पाठः। ४ छायायदेव विधिना लिखितं तदेव परिणमति सकललोकस्य । इति ज्ञात्वा धीरा विधुरेऽपि न कातरा भवन्ति ॥ ५ छायाविरला जानन्ति गुणान् विरलाः पालयन्ति निर्धने नेहम् । विरलाः परकार्यकराः परदुःखे दुःखिता विरलाः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org