SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ श्री जिनसूरमुनिवर्यविरचिता इत्येवं गृहमागतं प्रणयिनं ये भाषयन्त्यादरात् तेषां युक्तमशङ्कितेन मनसा गेन्तुं गृहे सर्वदा ॥ १६०॥" अहो कुमार ! निष्कारणं तव परोपकारकत्वं श्रुतम् । यथा" परोपकाराय वहन्ति नद्यः परोपकाराय फलन्ति वृक्षाः । परोपकाराय दुहन्ति गावः ५२ परोपकाराय सतां विभूतयः ॥ १६९ ॥ " " जलदो १ भास्करो २ वृक्षो ३, दातारो ४ धर्मदेशकाः ५ । एतेषामुपकाराणां नास्ति सीमा महीतले ।। १६२ ॥ " स्नेहोऽपि सहेतुकः स्यात् । उक्तं च "प्रीतिर्जन्म निवास तो १ ऽप्युपकृतेः २ सम्बन्धतो ३ लिप्सया ४ विन्ध्ये हस्तिव१दम्बुजे मधुपवरच्चन्द्रे पयोराशित् ३ । अब्दे चातकवद् ४ भवेदसुमतां सर्वत्र नैमित्तिकी या निष्कारणवन्धुराऽस्ति शिखिवच्चान्दोद के सा पुनः॥ १६३॥” तव निर्निमित्तकः स्नेहः सर्वोपरि वर्तते । तेन किमपि कार्य त्वत्सदृशं कथयामि । कुमारः प्राह-मंन्त्रिन् ! तव सेवकोऽस्मि, कार्य कथ्यताम् । ततो मन्त्रिणा स्वपुत्रीस्वरूपं निवेदितम् । यथाएकस्मिन् दिने मत्पुत्री सखीयुता वाटिकायां गताऽभूत् । तत्र कया शाकिन्या गृहीता, न ज्ञायते डाकिन्या वा भूतप्रेतदोषेण व्यन्तरदोषेण वा । वर्षमेकं साधिकं जातम् । उपचाराः कृताः, १' गेहान गन्तुं सदा' इति ङ-पाठः | २' बन्धुरा शिखिवदम्भोदे कचित् दृश्यते ' इति ङ-पाठः । ३ ' मन्त्रतः ' इति क-पाठः । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy