SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ प्रियङ्करनृपकथा । २९. कराः पनि जिमण वीयर काडी नीस घेषितानि । कासाञ्चित् स्त्रीणां प्रीसी लापसी, पांड सरसी स्त्री जिमइ हसी जीभे जाइ पिसी। कासाश्चित् पापडी, किसिउ जिमइ जीभ बापडी। तदनु दूबलीइं षांडिउं, सबलीइ छडिउं हलूइ हलूइ सोहिउ, फूटरी स्त्रीइं धोयउ, चतुर स्त्रीनुं जोयउ, सरहरउ, भरहरउ, अणीआलउ, दूबलइ पेटि जाणे करि फोडी नीसरसिइ, जे जमिसइ तेह नइ घरनुं जिमण वीसरइ। एवंविधरायभोगशालिसत्काः कूराः परिवेषिताः । ततो मुद्दाली वानी पीलो, नेत्री सीली परिवेषिता । ततः सद्यस्तापितं साक्षादमृतं घृतं परिवेषितम् । ततो वडां भीनां घणि घोलि, मरी - मीचमी-पांडमी-पापड तल्या, मह भणी हाथ वल्या, राइतां चिना डोडी टीहरां सालणे भाणां भरियां, पूरियां ते केस्यां तीयां कडूआं कसायलांमधुरां चतुःप्रकाराणि(रेण) दुर्जनना हीआ सरिता तीषां, पाडोसणिनी जीभ सरिषां कडुआं, श्रीगुरुनां वचन सरिता कसायलां, मायना स्नेह जिस्यां मधुरां, एवंविधशाकानि परिवेषितानि । ततः प्रीस्यां घोलगल्यां,(बाले माथे पल्य) घणे देसाउरे भम्यां इणी परइ नथी जिम्यां । केपाश्चिजनानां घणिंदे-धरदेगजदेतकत्रयं परिवेषितम् । याभिर्हसितं तासां कूरमध्ये गजदेतकं स्वच्छं चन्द्रबिम्बं परिवेषितम् । कूरः कण्डे लग्न इष्टवत् ताभिः पुंकारितम् । गले खरखरो जातः । तदा भगिन्या प्रोक्तम्-हे. भगिन्यः! अद्यतनं भोजनं सामान्यं मद्हसत्कं खरखरदस्ति । ताभिरुक्तम्-हे भगिनि ! भोजनं न, परं तव वचनम्, त्वया. ऽपमानफलं दर्शितम् । ततस्तया सुतरां दधीनि मुक्तानि । ततः कर्पूर-लविङ्ग-एला-केसरमिश्रताम्बूलदानं कृतम् । सर्वेषां मोजनगौरवेण चमत्कारो जातः । स्वजनैः कथितम्-अस्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy