SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ घ-परिशिष्टम् श्रीतेजःसागरप्रणीतं श्रीउपसर्गहरस्तोत्रपादपूर्तिरूपं ॥ श्रीपार्श्वस्तोत्रम् ॥ श्रीगुरुभ्यो नमः। उवसग्गहरं पासं, वंदिअ नंदिअ गुणाण आवासं । मइसुरसूरि सूरिं, थोसं दोसं विमुत्तूणं ॥ १ ॥ [ उपसर्गहरं पार्श्व वन्दित्वा नन्दित्वा गुणानामावासम् । मतिसुरसरि सूरि स्तोष्ये दोषं विमुच्य ॥] जह महमहिममहग्धं, पासं वंदामि कम्मघणमुकं । तह मह गुरुकमजुअलं, थोसामि सुसामि भिच्चुव्व ॥२॥ [ यथा महोमहिममहाघ पार्श्व वन्दे कर्मघनमुक्तम् । तथा मम गुरुक्रमयुगलं स्तोष्यामि सुस्वामिनं भृत्य इव ॥] संसारसारभूअं, कामं नामं धरंति निअहिए। विसहरविसनिन्नासं, धन्ना पुन्ना लहंति सुहं ॥३॥ [संसारसारभूतं कामं नाम धरन्ति निजहृदये। विषहरविषनिणोशं धन्याः पुण्या लभन्ते सुखम् ॥] सारयससिसंकासं, वयणं नयणुप्पलेहिं वरभासं। कुणइ कुकम्मविणासं मंगलकल्लाण आवासं ॥४॥ विसहरफुलिंगमंतं कुग्गहगहगहिअविहिअपुव्वत्तं । कुवलयकुवलयकंतं, मुहं सुहं दिसउ अर्चतं ॥५॥-जुअलं [शारदशशिसङ्काशं वदनं नयनोत्पलाभ्यां वरभासम् । करोति कुकर्मविनाशं मङ्गलकल्याणावासम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy