SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ २२ प्रस्तावना एते तु वराहमिहिरस्य समसमयिनः ऐसवीय ( ५०५-५८५ )षष्ठशताब्दीं च समलङ्कृतवन्तः । पारम्पारिके प्रवादे भद्रबाहवोः पृथकत्वं न दृष्टिपथमवतरति । तत्र प्रथमे एव लक्ष्यीकृताः सम्भाव्यन्ते । श्रीजिनतूरैरपि इयमेव प्रणालिका स्वीकृतेति तर्क्यते प्रियङ्करनृपकथाया निम्नलिखिततार्तियीक पद्यगत' ज्ञानादित्य' विशेषणेन " “ उपसर्गहरस्तोत्रं कृतं श्रीभद्रबाहुस्वामिना । ज्ञानादित्येन सङ्घाय शान्तये मङ्गलाय च ।। " किश्व समर्थ्यते चेदं प्रियङ्करकथा ( पृ. ३३ ) गतेन ' श्रीभद्र - बाहुकृतकेवलिना ' इत्युल्लेखेन । स्तोत्रमानम् - उवसर्गहरस्तोत्रं कियद्गाथा प्रमाणकमिति प्रश्नः । इदं पञ्चगाथात्मकमित्यनुमीयते श्रीजिनप्रभीयवृत्तिसमवलोकनेन यतस्तत्र न केवलं पञ्चैव गाथा व्याख्याताः, किन्त्वधिक गाथासद्भावसूचकः प्रघोषः प्रवादोऽपि न दिङ्मात्रेणाप्युल्लिखितः । किन्तु प्रोक्तं श्रीजिनसुरैः प्रियङ्कर नृपकथायां द्वयशीतितमे पृष्ठे 'पड़गाथाश्रमाणकम् ' । अपरञ्च श्रीहर्षकीर्तिमूरिभिः सप्तगाथात्मकं स्तोत्रं समसूचि, परन्तु गाथे अधिके न निवेदिते केनापि कार - न । अधुना एकविंशतिर्गाथा दरीदृश्यन्ते, परन्तु बहुधा तासां प्रक्षेपत्वं स्वीक्रीयते समीक्षकैः । उपसर्ग हर स्तोत्रस्य 'वृत्तयः - १ श्री जिनसूरैः कस्याश्वनैकस्या वृत्तेरुल्लेखः कृतो दूधशीतितमे पृष्ठे, परन्तु केयमिति निश्चयितुं न क्षमोऽहम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy