SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीजिनसूरमुनिवर्यविरचिता द्वितीय दिने समाधिसम्पन्नो राजा सभायामुपविष्टो वक्तिसिद्धवचनं सत्यं जातम् । ततो मन्त्रीश्वरस्वकुटुम्बस्वजनादीनाकार्य राजा विचारं करोति - एष कुमार आत्मभाग्यं न जानाति । एतस्य राज्यमवश्यं भविष्यति । तेन मत्पुत्री वसुमती नाम्नी अस्मै दीयते, यदि कुटुम्बस्य चित्ते आयाति । पश्चादेष आत्मनः सुखकारी स्यात्, आत्मसन्तानिनोऽपि सुखिनः स्युः । ततः सर्वैरप्युक्तम्- युक्तियुक्तमिदं वचनम् । ततः पल्लीशेन शुभवेलायां स्वकन्यारत्नस्य अनिच्छतोऽपि पाणिग्रहणं कारितम् । धनतुरङ्गमवस्त्रादि 'दत्तम् । आवासे स्थितः प्रियासहित श्चिन्तयति - एष सर्वोऽपि स्तवमहिमा । यतः - ४२ " सम्पदो विपद : स्थाने, पाणिग्रहश्च खो ( पो) डके । अपमानपदे मानं सर्वं पुण्यफलं त्विदम् ॥ १३५ ।। " ततः प्रियङ्करः सपत्नीको वैरिभयाद् रात्रौ स्वसेवकैः सह श्री 'अशोक' पुरे पञ्चम्यां राज्ञा प्रापितः । पित्रोः प्रणामं कृतवान् कुमारः सवधूकः । पितरौ दृष्टौ । देववचः सत्यमभूत् । कुमारस्य वसुमती प्रथमा प्रिया जाता ॥ १ ॥ कुमारः प्रियङ्करः सर्वव्यवसायचतुरः कुटुम्बभारं निर्वाहयामास । पिता तु पुण्यान्येत्र करोति, विनीतपुत्रप्रसादात् । यतः " ते पुत्रा ये पितुर्भक्ताः, स पिता यस्तु पोषकः । तन्मित्रं यत्र विश्वासः, सा भार्या यत्र निर्वृतिः ॥१३६॥ : १' खोडकेऽत्र विवाहकः' इति ङ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy