SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ उपसर्गहरस्तोत्रं लघुवृत्त्याऽलङ्कृतम् १०७ चनया सुगन्धद्रव्यैर्भूर्जपत्रे संलिख्य श्वेतवस्त्रश्चन्दनाभरणानिरन्तरैः त्रिसन्ध्यं ध्यायन् अष्टोत्तरशतपुष्पैर्जापः क्रियते सर्वसम्पत्करणं चक्रं कुङ्कुमगोरोचनया सुगन्धद्रव्यभूर्जपत्रे संलिख्य कण्ठे धारणीयम् । सर्वभयरक्षां करोति । द्वितीयचक्रमिति ।। ___ इदानीं चिन्तामणिबृहच्चक्रानन्तरं शुभाशुभं यन्त्रं सप्रपञ्चमाहचिहउ दूरे मंतो तुज्झ पणामो वि बहुफलो होई । नरतिरिएसु वि जीवा पावंति न दुक्खदोहरगं॥३॥ अस्या व्याख्या-तिष्ठतु-आस्तां दूरे-व्यवहितदेशे रमणीयमित्यर्थः। पञ्चनमस्कारसम्बन्धी ॐ ह्रीं हं नमो अरिहंताणं ह्रीं नमः । त्रिसन्ध्यं निरन्तरं अष्टोत्तरशतश्वेतपुष्पैरेकान्तस्थानेन जापेन क्रियमाणेन सर्वसम्पत्करी लक्ष्मीर्भवति । अथवा ध्यायेत (ध्यानेन?)हरहासकाशशङ्खगोक्षीरहारिणी(णा) हारकुन्देन्दुधवलनिबद्धं हृत्पुण्डरीके मनसि धृत्वा धारणं सञ्जाता तत्प्रत्येकान्तासमापूरितध्याननिरुद्धाः करणवृत्तयः आविर्भूतस्वरूपाः। पुण्य इवार्थनिष्भासः सञ्जातसमाधिविहितो अमूर्धानाहतु संयमक्षतमन्तमूर्धानं त्रिकालं सर्वसम्पत्करी ईप्सितफलदायिनी सर्वकल्याणकारिणी ध्यानमित्युच्यते। तव-भवतःप्रणामः-प्रह्वीभाव इत्यर्थः। बहुफलः-प्रचुरफल इत्यर्थः । भवति-विद्यते। नरा-मनुष्याः तिर्यक्ष्वपि जीवाः-प्राणिन इत्यर्थः। प्राप्नुवन्ति-आसादयन्ति न दुःखदौर्भाग्यमिति पीडाभव्योभयमिति गाथार्थः । अपिशब्देन समुच्चयार्थः । यन्त्र सूच्यते । अस्य भावमाह-हीनामगर्भितस्य बहिरष्ट१ 'डालभव्योभभय.' इति ख-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy