SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ३२ श्रीजिनसूरमुनिवर्यविरचिता " विद्या भवन्ति विनयाद् विनयाच वित्तं नृणां भवेच विनयानिजकार्यसिद्धिः । धर्मो यशश्च विनयाद् विनयात् सुबुद्धिः ये शत्रवोऽपि विनयात् सुहृदो भवन्ति ॥१०३॥" दशवैकालिके (अ०९, उ० २, सू०१-२) अप्युक्तम्" मूलाओ खंधप्पभवो दुमस्स ___खंधाओ पच्छा समुर्विति साहा । साहप्पसाहा विरुहंति पत्ता तओ सि पुष्पं च फलं रसोय ॥१०४ ॥ एवं धम्मस्स विणओ, मूलं परमो अ से मुक्खो। जेण कित्तिं सुअं सिग्धं, नीसेसं चाभिगच्छइ ॥१०५॥" पितरस्त एव ये स्वपुत्रबाल्येऽपि भाणयन्ति । यतः" रूपयौवनसम्पन्ना, विशालकुलसम्भवाः। विद्याहीना न शोभन्ते, निगेन्धा इव किंशुकाः ॥१०६॥ पण्डितेषु गुणाः सर्वे, मूर्खे दोषाश्च केवलाः । तस्मान्मूखंसहस्रेण, प्राज्ञ एको न लभ्यते ॥१०७॥ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः । १ छाया मूलात् स्कन्धप्रभवो द्रुमस्य स्कन्धात् पश्चात् समुपयान्ति शाखाः। शाखाप्रशाखा विरोहन्ति पत्राणि ततस्तस्य पुष्पं च फलं रसश्च ॥ एवं धर्मस्य विनयो मूलं परमश्च तस्य मोक्षः । येन कीर्ति श्रुतं शीघ्रं निःशेषं चाभिगच्छति॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy