SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्रीभद्रबाहुस्वामिसूत्रितं उपसर्ग हर स्तोत्रम् ( श्रीद्विजपार्श्वदेवगणिरचितलघुवृत्त्या विभूषितम् ) boo ॐ नमः श्रीपार्श्वजिनाय । 'धरणेन्द्रं नमस्कृत्य, श्रीपार्श्व मुनिपुङ्गवम् । उपसर्गहर' स्तोत्र - वृत्तिं वक्ष्ये समासतः ॥ १ ॥ प्रणतसुरासुरललाट विन्यस्तमुकुट श्रेणिसमाश्रितमेव चञ्चच्चूडामणिदम्भोलिप्रमुखरत्नप्रभाप्राग्भारप्रकाशितपादपङ्केरुहस्य श्री - पार्श्वनाथस्य सम्बन्धि मन्त्रस्तोत्रं ' उपसर्गहर' नामप्रख्यातं पञ्चगाथाप्रमाणम् । तस्य मया कथितवृद्धोपदेशेन अस्यैव स्तोत्रकल्पानुसारेण चात्मनः स्फुटावबोधनिमित्तं संक्षिप्तवृत्तिर्विधीयते [मध्यगाथा ] तस्य चांद्यां गाथामनुक्रमेणाह -- उवसग्गहरं पासं, पासं वंदामि कम्मघणमुक्कं । विसहर विसनिन्नास, मंगलकल्लाणआवासं ॥ १ ॥ अस्य व्याख्या– वन्दामि - स्तौमि । कं कर्मतापन्नम् ? पार्श्वनाथस्वामिनं अशोकाद्यष्टमहाप्रातिहार्यपूजासमन्वितं चतुस्त्रिंशद्बुद्धयाऽतिशयोपेतं त्रयो (चतुर् ) विंशतितीर्थकरेभ्यः श्रीपार्श्वनाथस्वामिनं १' वांद्यं ' ( ? ) इति ख- पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy