Book Title: Jain Stotra Sangraha Part 02
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala
Catalog link: https://jainqq.org/explore/006112/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ शान्तमूर्तिश्रीमद्धर्मविजयगुरुभ्यो नमः । var श्रीजैनयशोविजयग्रन्थमाला नं०९ ॥ अर्हम् ॥ श्रीजैनस्तोत्रसंग्रहस्य द्वितीयो भागः। CHORI REGISTERED UNDER SECTIONS 18 AND 19 OF Act XXV OF 1867. काशिकश्रीयशोविजयजैनपाठशालातः - मुम्बयीवास्तव्यश्रेष्ठीवर्य-चुन्नीलाल-पन्नालाल विधवाभीखीबाई-उपाढसाहाय्येन प्रकाशितः। वीर संवत् २४३२ । । काश्यां चन्द्रप्रभायन्त्रालये संमुद्रितः। . ७७७ PBM -Iom Page #2 -------------------------------------------------------------------------- ________________ जैनस्तोत्रसंग्रहद्वितीयभागस्यानुक्रमणिका । पृष्ठ .. १ म.म. साधुराजगणिकृतभोज्यादिनामगर्भित सटीकजिनस्तुतिः। २६ श्रीजिनस्तुतयः । ३५ श्रीजिनसुन्दरमरिकृतं श्रीसीमन्धरस्वामिन्तवनम् । ४२ श्रीजिनसुन्दरमरिकृतं श्रीपार्श्वनाथस्तवनम् । ४८ श्रीजिनसुन्दरसूरिकृतः श्रीऋषभस्तवः । साधारणजिनस्तवः। सर्वसाधारणजिन स्तवनम् । सर्वजिनस्तवम् । ५५ सोमतिलकसूरिविरचितं सर्वज्ञस्तोत्रटीकामहितम् । ६० श्रीपार्थजिनाष्टकटीकासहितम् । ७० श्रीगौतमाष्टकम् । ७२ पुद्गलसङ्ख्यास्तवनम् । ७५ श्रीमुनिसुन्दरमारीविरचितः श्रीजिनस्तोत्ररत्नकोशः। २३८ श्रीगुणविजयगणिविरचितः चतुर्विंशतिभवजिनस्तवः । २४५ " श्रीमहावीरजिनस्तवः । २५० , श्रीद्वीपबन्दिरनवपजिनस्तवनम् । २५२ श्रीजैनयशोविजयबनारसपाठशालोत्पादक श्रीमद्धर्मविजयविरचितं प्रथमं पार्श्वनाथाष्टकम् । २५४ द्वितीयं श्रीशर्खेश्वरपार्श्वनाथाष्टकम् । Page #3 -------------------------------------------------------------------------- ________________ प्रस्तावना। प्राचीन सवनोनी शोधखोलना तेमज तेने छपावी प्रसिद्ध करवाना दुर्घट कार्यने पसार करी, अमारी अत्यन्त महेनतनुं परिणाम दूनियानी दृष्टि सन्मुख उपस्थित करता, अमारो वास्तविक हर्ष जाहेर करवानी स्वाभाविक लागणीरोकी शकता नथी. एक समय एवो पण हतो के जे वखते संस्कृत भाषामांकहोके देववाणीमां रचायेला, जिनेन्द्र भगवानना मधुर स्तवनोथी, समस्त भारतवर्षना दरेके दरेक शहरमांना देव मंदिरो-देरासरो गुंजी उठतां हतां. परन्तु पंचम कालना दोषमय प्रभावना कालक्रमे करीने धीमे धीमे संस्कृत भाषानुं ज्ञान ओर्छ थवा लाग्युं, अने भाषामां स्तवनो रचावा लाग्या, तेओनी साथेआजकालना स्तवनोनो मुकाबलो करी वांचनाराओना हृदयने दुःखित नहीं करीए. परन्तु स्पष्ट थवा एटलुं तो जरूर कहेशं के संस्कृत स्तवनो तरफ जन समूहनी एवी तो उपेक्षा बुद्धि एटले सूधी वधवा लागी के हस्त लिखित प्रतोना पानाओ भंडारमांने भंडारमा सडवा लाग्या. आवीज बुरी दशा जो थोडो वखत चालया करशे तो जैनोना अखुट ज्ञानभंडारमांथी कहोके महासागरमांथी घणु दुःखदायक Page #4 -------------------------------------------------------------------------- ________________ परिणाम बहार आवशे, एमधारी संस्कृत साहित्यनी अथवा तो जैन वाणीनी सेवा माटेज, कोइ पण प्रकारनी मुश्केलीनी दरकार कर्या विना आज बीजो भाग (आज सूधीमां नव ग्रन्थो) प्रसिद्ध करवा अमे शक्तिमान' थया छीए. ___ अमारी तो अन्तर्गत एज अभिलाषा छे के, उधेइमा खवाइ जता,प्राचीन स्तोत्रो तेमज अन्य उत्तमोत्तम ग्रन्थो पण आवी रीते दिनप्रतिदिन प्रकाशमां आवे ? के जेथी "अन्यस्य दुःखोत्पादनं हिंसा" एटले सूधी अहिंसा धर्मनुं पालन करवा मजबूत रीते हीमायत करनार सर्वज्ञ कथित जैन शास्त्रनी पवित्रता, प्राचीनता तथा सद् देवतत्त्व संबंधी विचार करवा जन समूह आकर्षाय !! केटलीएक प्रतोनी फकत एकज नकल, ते पण लखनारनी बेकालजीने लीधे एवी तो अशुद्धमय हती के तेना उपरथी अर्थनो अनर्थ थतो हतो, छतां महा मु. शीबते शक्त्यानुसार शुद्ध करी प्रगट करेल छे. तो पण जो कोइ अशुद्धी देखवामां आवे तो विवेकी वांचनाराआनी क्षमा याची, अमने लखी जपावा साग्रह विनवीओ छीओ. आ ग्रन्थमा दाखल करवामां आवेला स्तोत्रो, चैत्यवन्दनो तथा स्तुतीओमांथी केवा उत्तम प्रकारनो भक्ति Page #5 -------------------------------------------------------------------------- ________________ रस वहेछे; तेनुं वर्णन करवूते तेओनी कलमने अपमान पहोंचाडवा जेवू होवाथी, तेनी कीमत करवान वांचनाराओनेज सोंपीओ छीओ. आ ग्रन्थ माटे हस्तलिखित प्रतो मोकलवा माटे पन्यासजी श्रीगम्भीरविजयगणिजी, तथा मुनिराज श्रीहंसविजयजी तथा मुनिराज श्री कर्पूरविजयादिनो तेमज विशेषे करीने मुनिराज श्रीभक्तिविजयजीनो अमे अन्तःकरण पूर्वक आभार मानी छीओ. आ पाठशालाना उत्पादक मुनिराज श्रीधर्मविजयजी विरचित, शान्तमूर्तिमुनिवर्य श्रीवृद्धिचन्द्रजी महाराजर्नु स्तुतिरूप अष्टक, अन्यत्र दृष्टिगोचर थशे. जे पूज्यपाद् गुरु महाराजजीनी अनुपम ज्ञान तेमज कृपानी प्रासादी वडे, मुनिराज श्री धर्मविजयजी आजे आ पाठशालाने कहोके भविष्यमा अनेक, जैन प्रवीण संस्कृत स्कॉलरोने उत्पन्न करनार देवीने, हैयातीमा लावी शकया छे. ते गुरुमहाराजश्रीनुं यशोगान अर्पण करवा उपरान्त भव्य जीवोने दर्शनार्थ तेओनी एक पवित्र शान्त मूर्ति पण भेट करीओ छीओ.आशातना न करवा माटेवांचकोनुं खास ध्यान खेंची विरमी छीओ. ॥ शान्तिः ॥ Page #6 -------------------------------------------------------------------------- ________________ पृष्ठः पंक्ति: ३१ १७ " ३२ " 115 29 13 - " ३ ww9 ९ १२ " ३३ १६ ३४ ३ ४२ १३ १२९ २ ६ शुद्धिपत्रम् | अशुद्धम् जूरासार विश्वेशोऽसौ च -धर्मा पश्चमी स - पद्मा पिकचकखरब:- - पद्माविकचकरकर: पञ्चमी वा -सौख्यं प्र -नाना सर्वः शुद्धम् जूरसार विश्वेशः सौव - - धर्मा पञ्चमीस -युज जिनिरे सवत: पञ्चमीवा -सौख्यम - -माना सर्व • पुञ्ज • जघ्निरे सर्वतः Page #7 -------------------------------------------------------------------------- ________________ ॥ अर्हम् ॥ शान्तमूर्त्तिश्रीवृद्धिचन्द्रसद्गुर्वष्टकं स्तुतिरूपम् । वाचं वाचं प्रभुगुणगणं लब्धकीर्त्तिर्जने यो - बोधं बोधं विषमविबुधं जातपूज्यप्रभावः । वेदं वेदं सकलसमयं प्राप्तशान्तस्वभावः स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्वृद्धिचन्द्रः ॥ १ ॥ स्नायं स्नायं सुपवितवपुः सार्ववाचामृतेन हाय हायं कुमतकपटं विश्ववन्द्यप्रतापः । घातं घातं सुभटपदवीं प्राप दुष्कर्मवृन्दं स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्वृद्धिचन्द्रः॥२॥ पावं पावं मुनिजनपथं कृत्यकार्येषु लीनः स्तावं स्तावं गुणिगुणगणं शुद्धसम्यक्त्वधारी । नावं नावं जिनवरवरं नीत पुण्यप्रकर्षः स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्वृद्धिचन्द्रः ॥ ३ ॥ दायं दायं स्वभयमतुलं प्राणिषु प्रीतिपुञ्ज धायं धायं सुमतिमहिलां क्लृप्तकल्याणपोतः । भायं भायं प्रवचनवचो वीरदेवाभिमानः स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्वृद्धिचन्द्रः॥४॥ Page #8 -------------------------------------------------------------------------- ________________ (२) मारं मार रतिपतिभटं त्यक्तमोहादिदोषो___धार धारं यतिपतिपदं कृत्तकर्मादिवर्गः । वारं वारं कुपथगमनं जैनराधान्तरक्तः __ स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्वृद्धिचन्द्रः॥ ५॥ द्वेषं द्वेषं कपटपटुकं निह्नवं न्यायमुक्तं __पेषं पेषं कुशलविकलं कर्मवारं प्रभूतम । पोषं पोषं विमलकमलं चित्तरूपं महात्मा ___ स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्वृद्धिचन्द्रः ॥६॥ शोषं शोषं कलुषजलधिं ध्वस्तपापादिपङ्कः ____प्लोषं प्लोषं सकलमशुभं शुद्धधीध्यानममः । तोषं तोषं भविजनमनो जैनतत्त्वादिभिर्यः ___ स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्वृद्धिचन्द्रः॥७॥ सिद्धान्तोदधिमन्थनोत्थविमलज्ञानादिरत्नब्रज शिष्येभ्यो वितरन् समाधिसहितः संप्राप नाकं शुभम्। सोऽयं मद्गुरुरन्वहं विजयतां श्रीवृद्धिचन्द्रो मुनि स्तस्यैव स्तुतिरूपमष्टकमिदं भव्याः पठन्तु प्रगे॥८॥ इति शान्तमूर्तिश्रीमवृद्धिचन्द्रचञ्चरीकायमाण धर्मविजयविरचितं स्वगुर्वष्टकम् । Page #9 -------------------------------------------------------------------------- ________________ *** शान्तमूर्त्तिश्रीवृद्धिचन्द्रमहाराजजी + वृद्धिसिद्धिप्रदाने य- द्धिष्ण्यशक्तिः प्रशस्यते । चन्द्रतुल्यः स शान्तात्मा द्रष्टाऽयं जगतो गुरुः ॥ १ ॥ Page #10 --------------------------------------------------------------------------  Page #11 -------------------------------------------------------------------------- ________________ ॥ अहम् ॥ महामहोपाध्यायसाधुराजगणिकृता भोज्यादिनामगर्भिता स्वोपज्ञटीकासहिता जिनस्तुतिः । श्रीमहावीरमानम्य किञ्चिद् वृचिर्विधीयते । खोपज्ञचित्रकृतस्तोत्रे क्रीडामात्राय धीमताम् ॥१॥ तस्य चेदमादिपy आंबा ॥१॥ अत्र स्तुतौ सन्तोऽप्यनुवारा अर्थानुकूल्यान्न गण्यन्ते लकारस्थाने डकारा डकारस्थाने च लकारास्तथा बकारस्थाने वकारा वकारस्थाने च बकारा अर्थानुकूल्यादेव गण्यन्ते चित्रकृतश्लिष्टकाव्यत्वात् । उक्तं च ।। यमकश्लेषचित्रेषु बवयोर्डलयोन भित् । नानुस्खारविसर्गौ च चित्रभङ्गाय सम्मतौ ॥१॥ ॥ श्रीसर्वविदे नमः ॥ आम्बारायण सेलडीखडहडीकेलामती Page #12 -------------------------------------------------------------------------- ________________ श्रीसाधुराजीयजिनस्तुतिः रांगभं चंचद्दाडिमद्राखखारिक रसात्त्वां साकुची खाजलाम् । लाडूषांडखजूरसारखडबूजांकूरदालिप्रभो नौमि श्रीजिनमुद्रसाकरमहं श्रीपानसत्फोफलम् ॥१॥ [आम्ब! अरायण! सेलडी खलहलीकेलामतिः राङ्गभं चञ्चदालिमद्र! अखखारिक! रसात्त्वां साकुची खाजडाम्।। लालूषाण्डख! जूरासारखलब्! ऊजाङ्करदालिमभो! नौमि श्रीजिन ! मुद्रसाकरमहं श्रीपानसत्फोऽफलम्॥१॥] __ अस्य व्याख्या ॥ हे श्रीजिन! श्रीवीतराग रसात् “गम्ययपः कर्माधारे”।२।२।७४॥ इति पञ्चमी विभक्तिरसमासे चेत्यर्थः॥ त्वां भवन्तमहं नौमि स्तौमीति संटङ्कः॥ हे आम्ब ! आम्बादीनि पदानि श्रीजिनरूपमुख्यामन्त्रणविशेषणानि । अबुङ् रबुङ् शब्द इत्यस्य धातोरबनं अम्बः भावे घञ्, शब्दो वाणीति यावत् । तत आ समन्तात् विश्वव्यापी अम्बः शब्दो यस्य स तथा, विश्वव्यापित्वं च भगवद्वाण्या घटत एवार्थतो भगवता प्रणीतस्य द्वादशा Page #13 -------------------------------------------------------------------------- ________________ खोपन-टीकासहिता। ङ्गस्य विश्वव्यापित्वात् तस्यामन्त्रणम्।तथा हे अरायण ! कैं गैं रै शब्द इति धातोः रायतेऽनेनेति बाहुलकात्करणे घात्रि, रायो वचनम्, न विद्यते रायो वचनं “णः प्रकटे निष्फले च प्रस्तुते ज्ञानबन्धयोरिति” निघण्टुवचनात् णश्च बन्धो यस्य सोऽरायणः तस्यामन्त्रणं उपलक्षणवादचनाभावेन मनःकाययोरप्यभावो गम्यते । परमात्मस्तुतिहतोर्वा मध्यग्रहणे आद्यन्तयोरपि ग्रहणमिति न्यायाद्वा ततोऽयोगिगुणस्थानावस्थायामविद्यमानमनोवचनकायकर्मबन्धेत्यर्थः । अहं कथं भूतः सेलडी इ. कामे इत्येकाक्षरनाममालावचनात् इ. कामस्ततः सह इना वर्तते या सा सेः, सकामा योषिदित्यर्थः, तस्यां लडन्ति स्वेच्छया विलसन्तीति सेलडीनि इन्द्रियाणि सेलड मनो वा निन्दितानि तानि तहा विद्यन्ते ऽस्य असौ सेलडी निन्दायां मत्वर्थी इन् । तथा चाहुवैयाकरणमिश्राः। भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायिने । Page #14 -------------------------------------------------------------------------- ________________ श्रीसाधुराजीयजिनस्तुतिः संसर्गेऽस्ति विवक्षायां प्रायो मत्वादयो मताः॥१॥इति उन्मार्गप्रवर्तकेन्द्रियमनःपरतन्त्र इत्यर्थः । अहं पुनः कथं भूतः खलहलीकेलामतिः खलाः कर्णेजपा हलिनश्च कृषीबलास्तेषां ई लक्ष्मी शोभामित्यर्थः, कायति स्वस्मिनिवासायाऽऽह्वयति के धातोः “आतोडोऽह्वा"-५।१।७६ ॥ इति डप्रत्यये खलहलीकः दुर्जनवदसदाक्यः कृषीबलवनिः श्रीकश्चेत्यर्थः ईडिक् स्तुतावित्यस्माद्धातोः “क्तेटो गुरोर्व्यञ्जनात् " ॥ ५। ३ । १०६ ॥ इति अप्रत्यये ईडा स्तुतिः तत्र मतिरभिप्रायो यस्य स तथा वैयधिकरण्येऽपि गमकत्वादुष्ट्रमुखादित्वात् समासः । एवम. न्यत्रापि ज्ञेयम् । ततश्च खलहलीकश्चासौ ईडामतिश्चेति विशेषणकर्मधारयः । त्वां पुनः कथं भूतं राङ्गभं रः कामे इति वचनात् रो मन्मथः स च कवि समये सुरूपो वर्ण्यते । अङ्गं वपुः तस्य भा दीप्तिरङ्गभारस्येव अंगमा यस्य स तथा तं, स्मरवत् सुभगिमलवणिमाञ्चितमित्यर्थः। पुनरप्यामन्त्रयते, हे चञ्चद्दाडिमद्र! Page #15 -------------------------------------------------------------------------- ________________ खोपन-टीकासहिता। दो दाने इत्येकाक्षरनिघण्टुवचनात् वा दाः दानानि तेषामालयः श्रेणयो मद्राणि च मङ्गलानि ततस्तत्पुरुषगर्भे द्वन्द्वे दालिमद्राणि यस्य स तथा चञ्चन्ति उल्लसन्ति दालिमद्राणि यस्य स तथा तस्य सबोधनं, तथा हे अखखारिक ! खमिन्द्रियं स्वर्गशून्यभूपाकाशसुखेषु चेति वचनात् प्रथमखशब्दः सुखार्थः द्वितीयस्त्विन्द्रियार्थः ततो न विद्यते खं सुखं येषां तेऽखाः खानि इन्द्रियाण्येवारयः खारयः अखाः खारयो यस्य स समा. सान्ते काचे अखखारिकः दान्तेन्द्रियशत्रुरित्यर्थः तस्या मन्त्रणं, पुनरहं कथं भूतः साकुची कुचौ स्तनौ तद्धारणया लक्षणया हृदयमपि तथा ततश्च न विद्यते कुचौ येषां तेऽ कुचा असहृदया मूर्खा इत्यर्थः सहाकुचैविद्यते यः स साकुचः मूर्खाचारो मूर्खवाग्विलासो ज्ञानाभावी वा ऽन्यो वा यः कश्चिन्मूर्खगुणः स विद्यते ऽस्मिन्निति साकुची। तथा हे खाजलाम् ! खमाकाशं अजडाश्च ज्ञानमयत्वेनात्मान उपलक्षणत्वाद्धर्माधर्मका Page #16 -------------------------------------------------------------------------- ________________ श्रीसाधुराजीयजिनस्तुतिः लपुद्गला अपि तान् अमति गच्छति “सर्वे गत्यर्था ज्ञानार्था” इति न्यायाज्जानाति “मन्वनकनिप्विच्क्वचित् ॥५॥ ११४७॥ इति विचि खाजलाम् तस्य सम्बोधनं । यहा खा भूपा अजडाश्च विद्वांसस्तेषु अमति गच्छति आराध्यतयेति खाजलाम् । अथवा खं शून्यवादस्तस्याजः क्षेपस्तल्लातीति डे, खाजलं अमति जानातीति अम् विच्। ज्ञानमित्यर्थः । ततः खाजलं अम् ज्ञानं यस्य स तथा तस्य सम्बोधनम्। तथा हे लालूषाण्डख!ला आदान इत्येकाक्षरनिघण्टुवचनाल्ला आदानं, आदानं च क्रियारूपम्, किया चतदनुकूलाभिप्रायाविनाभूता, ततश्च ला इति कोऽर्थः लोभः लूश्व च्छेदनं हिंसेत्यर्थः, तावेव उषा रजनी तस्यां अण्डमिव अण्डं वृत्तः परिपूर्णश्चेत्यर्थः, खश्व भास्करे इति वचनात् खः सूर्यः ततश्च अण्डं चासौ खश्च अण्डखः ततः सप्तमीतत्पुरुषः। सूर्यस्याण्डोपमया उपरागाद्युपप्लुतत्वाभावो गम्यते तत आमन्त्रणं हे लालूषाण्डख । तथा हे जूरसारखडब् ! जूरैच जरायामिति धातोर्घत्रि Page #17 -------------------------------------------------------------------------- ________________ खोपज्ञ-टीकासहिता। जूरो जरा, सँगताविति धातोः सारणं गमनं भवान्तर इति भावे घञि सारः, ताभ्यां चाविनाभूतत्वेन जन्माप्याक्षिप्यते ततश्च जूरसारौ खलति खलसञ्चये चेति धातोः सञ्चयार्थत्वात्सञ्चिनोतीति जूरसारखल् संसारः, क्किप् तस्मादवति रक्षति जूरसारखलब्, विचप्रत्ययः किपि तु ऊरिति स्यात् तस्यामन्त्रणे ॥ तथा हे ऊजाङ्करदालिप्रभो ! इच्छार्थस्यावतेरवनं ऊः विप् इच्छा तस्याः सकाशाज्जायते स्मोति ऊजः सङ्कल्पयोनिः स्मरस्तस्य येऽङ्करा अभिलाषविशेषास्तेषां दलण् विदारणे इत्यस्मात् “इकिश्तिवस्वरूपार्थे।५।३।१३८॥ इति सूत्रेण धात्वर्थे इप्रत्यये दालिर्विदारणं तत्र प्रभुः समर्थस्तस्यामन्त्रणा। त्वां पुनः कथं भूतं मुद्रसाकरं । मुद् हर्षः स एव रसस्तस्याकर इवाकरः खानितुल्यः तं यथाऽऽकराद्रसादिवस्तु सञ्जायते तथाऽनन्दरसः सर्वोऽपि त्वत्त इत्यर्थः । तथाऽहं कथं भूतः श्रीपानसत्कः श्रियो लक्ष्म्याः पानं रक्षणं तस्मै सदुत्तमपुरुषान् भवादृशान् फण कण रण Page #18 -------------------------------------------------------------------------- ________________ श्रीसाधुराजीयजिनस्तुतिः गताविति धातोः फणामि आराधनाय गच्छामीति श्रीपानसत्फः “क्वचित् ॥५|१|१७१ ॥ इति डे साधुः । त्वां पुनः कथं भूतमफलं दलञिफला विशरणे इत्यतो न फलति न विशीर्यते ऽनन्तचतुष्टयमयस्वस्वरूपात् न भ्रश्यतीति यावत् इत्यफलः अच् । यहा, न विद्यते फलं प्रयोजनं साध्यं यस्याफलः संसिद्धसर्वकार्य इत्यर्थः । इति प्रथमवृत्तार्थः। अस्यां च व्याख्यायां काव्यवर्णानुपूयैव प्रायो विशेषणानि व्याख्यातान्यसंमोहार्थे न तु कर्तृविशेषणानि कर्मविशेषणानि सम्बोधनपदानि च पृथक् पृथगेकपरिपाट्या स्तुतौ च स्तुत्यगुणवर्णनं स्वस्वरूपनिरूपणं च द्वयं विधेयम्, अहमपि कर्तृविशेषणैः सर्वैः स्वरूपनिवेदनं सम्बोधनैस्त्वामिति कर्मविशेषणैश्च भगवद्गुणवर्णनं चक्रे । खलहलीकेलामतिरित्यत्र हलीकेत्यंशेन कृषीबलवद्यदि निःश्रीकस्तर्हि श्रीपान सत्फ इत्यत्र कथं श्रियः पानाय सत्फ इति । अनयोर्विशेषणयोरसङ्गतिर्न चिन्त्या, यतः कृषीबलवन्निःश्रीक इति ८ Page #19 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - टीकासहिता । ९ निसोऽल्पार्थत्वादल्पनीक इत्यर्थः । यथा ह्यनुदरा कन्या इत्युक्ते कन्याया उदराभावो न ख्याप्यते किंत्वस्याः क्षामोदरत्वमित्येवमत्रापि । भगवत्स्तुतौ प्रवृत्तिमत्त्वाच्च श्रीरपि संपत्स्यत इति तामागमिष्यन्तीं सम्भाव्य तत्पालनाय सतां परिचरणं नानुचितमिति न कोऽपि दोषः ॥ १ ॥ श्रीजंबीरमपास्य मोचकरणान् नारंगरक्ताधराप्यस्तावायमगुंदसेवकदहीनाघेन गोक्षीरगुम् ॥ चारोलीनसुरांहि पङ्कजरगोजात्यस्तजांबूनदं स्तौमि त्वां सुगुणाकरं बुधनतं पूडाभलांचूरिमाम् ॥२॥ [ श्रीजं वीरमपास्य मोचक ! रणान् नारङ्गरक्ताधर ! अप्यस्तावायमगुं द ! सेवकद ! हीन ! अन गोक्षीरगुम् ॥ चारो ! लीनसुरांहिपङ्कज ! रगोजात्यस्तजाम्बूनदं स्तौमि त्वां सुगुणाऽऽकरं बुधनतं पूलाभ ! डाञ्चूरिमाम् २ ] Page #20 -------------------------------------------------------------------------- ________________ श्रीसाधुराजीयजिनस्तुतिः ___ श्रीजम्बीर०॥ २॥ व्याख्या ॥ अत्रापि काव्यवर्णानुपूव्र्यैव प्रायो व्याख्याऽ सम्मोहार्थमेव । एवमग्रतोऽपि ज्ञेयम् । हे लीनसुरांहिपङ्कज! लीनाः सेवायै चित्तैकाग्यं प्राप्ताः सुरा देवा यत्र एवंविधमंहिपङ्कजं पादकमलं यस्य स तथा तस्य सम्बोधनम्। तथा हे चारो' भुवनत्रयीसुन्दर त्वां स्तौमि । अस्मदर्थक्रियायोगादहमिति लभ्यते इति सम्बन्धः ॥ तथा श्रीजं मन्मथं वीरं सुभटमपास्य निराकृत्य ।हे मोचक!अपसारक । कस्मादित्याह । रणात् युद्धात् । श्रीवीतरागस्तवप्रस्तावात् कामविषयात भव्यानामिति गम्यम्।सकलभावारिमुख्यकामभटापासनात् भव्यानां रणादपसारणं यौक्तिकमेव॥तथा हे नारङ्गरक्ताधर ! नारङ्गं ताम्रफलविशेषस्तद्वद्रक्तावधरौ ओष्ठौ यस्य स तथा तस्यामन्त्रणम् ।अपिः समुच्चये, स च सम्बोधनानि समुच्चिनोति । त्वां कथं भूतं अस्तावायमगुं । अस्तः क्षयङ्गतोऽव अपकृष्टोऽयमो ऽसंयमो यस्याः सा तथा एवंविधा गौर्वाणी यस्य स तथा Page #21 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - टीकासहिता । ११ तं, “ गोश्चान्ते ह्रस्व " -- २।४।९६॥ इति ह्रस्वः । तथा हे द ! दायक सांवत्सरिकदाने भगवतो दायकत्वं प्रसिद्धमेव । तथा सेवकान् उपासकान् दयते पालयतीति “ आतो " - ५ । १ । ७६ ॥ इति डे सेवकदस्तस्यामन्त्रणं हे सेवकद ! तथा हे हीन ! रहित । केनेत्याह, अघेन पापेन । त्वां पुनः कथं भूतं । गोक्षीरगुं गोक्षीरं सुरभीपयस्तद्वत् उज्वलत्वादिगुणैस्तत्समाने "गौर्वाणी भूरश्मिवज्रस्वर्गाक्षिवारिष्विति निघण्टुवचनाद्वावौ अक्षिणी यस्य स तथा तं । त्वां पुनः कथं भूतं रगोजात्यस्तजाम्बूनदं । "रस्तीक्ष्णे" इति वचनात् रास्तीक्ष्णा लक्षणया दीप्ता ये गावो रश्मयः शरीरश्च तेषां जातिः समूहस्तयाऽस्तं निराकृतं जाम्बूनदं काञ्चनं येन स तथा तं । त्वां पुनः कथं भूतं । सुगुणाकरं शोभनगुणोत्पत्तिस्थानं ! पुनः कथं भूतं । बुधनतं विद्वन्नमस्कृतं । तथा हे लाभ ! पवनं पूः क्विप् पावित्र्यतां लभते इति पूलाभः " कर्मणोऽण् ||५|१|०२|| आन्तरमलक्षयेण विशुद्धिप्रकर्ष Page #22 -------------------------------------------------------------------------- ________________ श्रीसाधुराजीयजिनस्तुतिः लभमानः। यहा पूः पावित्र्यं तस्यालाभो यस्मादघाल्लोकानामिति व्यधिकरणबहुव्रीहिरिति, तस्थामन्त्रणं । तथा हे लाचूरिमाम्। डो वृषाङ्क इति, अः पुल्लिङ्गः शार्ङ्गधारिणीति, विरिञ्चावाश्चेति, वचनात् ड ईश्वरः अः कृष्णः आ ब्रह्मा तान् चूरयति लक्षणया दर्शनमात्रात् खण्डितानिव करोतीत्येवंशीला या मा भगवतः श्रीमदष्टमहाप्रातिहायादिलक्ष्मीस्तां अमति प्राप्नोतीति विचि, डाचूरिमाम् । यहा।ला लौल्यं चूरिश्च विनाशस्तयोर्मा समृद्धिस्तामा. मयति रुजति अमण रोग इत्यस्य धातोरुजार्थत्वादिति, लाचूरिमाम् विप्, “णेरनिटि"।४।३।८३॥ इति णे क् , तस्य सम्बोधन। अत्र पूर्वत्र च काव्ये स्वराणां कचित् पाठे सानुनासिकत्वम्, अर्थसङ्गत्या च निरनुनासिकत्वं ज्ञेयम्।नच तथा दोषः, विचित्रनामकरम्बितत्वेन चित्रकाव्यत्वात्। एवमग्रतोऽपि भाव्यम्। इति द्वितीयकाव्य वृत्तार्थः ॥ २॥ खसखसमुरुकीपोली मांडामांडी लघी Page #23 -------------------------------------------------------------------------- ________________ खोपा-टीकासहिता। १३ यसीघोडाम् । त्वं साकुलीः सुहाली टोठाधाणीचणाऽऽच्छिन्धि ॥३॥ [खसख ! समुरुकी ली मालामाली लघीयसीं घोलाम्। त्वं साकुलीः सुहाली टोठाधाणी इचण! आच्छिन्धि ॥३॥] खसखस० व्याख्या ॥ हे खसख ! खं चिदि शून्ये चेत्यादिवचनात् खं ज्ञानं तस्य सखा खसखः,“राजन्सखेः"।७३।१०६॥ इत्यट्समासान्तः। ज्ञानसहाय इत्यर्थः। तस्यामन्त्रणा। त्वं सुहाली सु अतिशयेन प्रन्ति जन्तूनुपद्रवन्ति सुहानि पापानि क्किप् , तेषामाली श्रेणी, आ च्छिन्धि समन्ततो विनाशयेति संटङ्कघटना । त्वं कथं भूतः समुरुकीपोली । सम् सामस्त्येन उरूणि गुरूणि यानि कानि सुखानि तानि अतिशयेन विद्यन्ते एषु मत्वर्थीये इनि समुरुकीनि ज्ञानादिरत्नानि ज्ञानादीनां सुखातिशयकारणत्वात्तैरेव वर्गापवर्गादिवस्तुवर्गप्राप्तेः । तत एव च तेषां महासुखवत्ता यौक्तिकी । तेषां ई लक्ष्मी Page #24 -------------------------------------------------------------------------- ________________ १४ श्रीसाधुराजीयजिनस्तुतिः पुल महत्त्वे इत्यतः पोलयति महतीं करोति इत्येवंशीलः शीलार्थे णिनि समुरुकीपोली। ज्ञानदर्शनचारित्रलक्ष्मीपोषविधायक इत्यर्थः। त्वं पुनः कथं भूतः मालामाली। मालाः पुष्पस्रजोऽर्चकलोकोपढौकिता मलते धारयती त्येवंशीलो मालामाली । भोज्यनामत्वे तु सानुनासिकोच्चारः प्रागेव ज्ञापितः मांडामांडी इति । कथं भूतां सुहाली लघीयसीं सर्वलोकनिन्द्यत्वेनातिलाघवमापन्नाम्। त्वं पुनः कथं भूतः घोलाम् ॥ घुटत् प्रतिघाते इत्यस्य णिगन्तस्य घोटयन्ति प्रतिघातयन्तीति क्विपि घोटि कर्माणि तेषामाम् पीडनं यस्माद्यस्य वा सतथा । आमिति अमण रोग इत्यस्य विबन्तस्य “अहन्पञ्चमस्य-" ॥४।१।१०७॥ इति दीर्घरूपम् । न च " स्वरस्य परे प्राग्विधौ” ॥ ७।४।११०॥ इति स्थानित्वेन णिजा व्यवधानेन कथं दीर्घत्वमिति वाच्यं, “न सन्धिङीयक्किद्विदीर्घ" ॥७४।१११॥ इति परिभाषया दीर्घविधौ णिज्लुकः स्थानित्वप्रतिषेधात्। यहा, णिजि उपान्त्यवृद्धावेव आमिति Page #25 -------------------------------------------------------------------------- ________________ स्वोपज्ञ- टीकासहिता | सिद्धम् । ननु कथं "मोनोम्वोच” || २|१|६७ ॥ इति मस्य नत्वं न स्यात्, उच्यते, मस्य नत्वे प्राग्विधौ कर्त्तव्ये णिज्लुकः स्थानित्वात् मकारस्य पदत्वस्यैवाभिषेधेन नत्वप्राप्तेरेवाभावात् । त्वं पुनः कथं० साकुली । सायां लक्ष्म्यां न कुत्सितं लीयते इति क्विपि साकुलीः । या, न कौ पृथिव्यां लीयन्ते इति अकुल्यो देवाः तैः सह परिवृतः समवसरणादौ वर्त्तते यः स साकुलीः। त्वं पुनः कथं भूतः टोठाधाणी । टः पृथिव्यामिति वचनात् टस्य पृथिव्याः । पृथिवीस्थजीवानामित्यर्थः । ऊः रक्षणं । ठस्तु घटे शून्ये वृहद्धनाविति वाक्यातस्या यः ठो वृहनिरुद्धोषणादिरूपस्तत्र तस्मै वा आ समन्ततो धण शब्दे इति धातोर्धणति शब्दायते इत्येवंशीलः शीले णिनि टोठाधाणी, जगज्जन्तुजातरक्षणोद्घोषणोपदेशक इत्यर्थः ॥ तथा हे इचण ! इः कामस्तं चिन्वन्ति पुष्णन्तीति डे, इचा विषयास्ते "णः प्रकटे निष्फले चेति वचनात् ” णा निष्फला यस्मिन् Page #26 -------------------------------------------------------------------------- ________________ श्रीसाधुराजीयजिनस्तुतिः स इचणः, निष्फलविषयपराक्रम इत्यर्थः, तस्यामन्त्रणा ॥ इति तार्तीयीकवृत्तार्थः ॥ ३ ॥ कोठीभडामरनेश पापडताब्जभंजने । सालेवडांचिते भक्त्या तिष्ठंस्ते न सुखावडी ॥४॥ [कोठी इभ ! डामरन ! ईश! पापलक्षाब्जभञ्जने । साले वलाञ्चिते भक्त्या तिष्ठस्ते न सुखावली ॥४॥] कोठीभ० व्याख्या। हे ईश! खामिन् । तथा हे डामरन! डामराण्यशिवानि हन्ति विनाशयतीति ब्रह्मादित्वात् टकि डामरघ्नस्तस्यामन्त्रणा। तथा हे इभ!गज । केत्याह, पापडक्षाब्जभञ्जने । अंहःसंहतिकमलमर्दने । सुखावलिमिच्छति सुखाबलीयति सुखावलीयतीति क्विपि “ अतः” ॥४।३ । ८२॥ इत्यलुकि “य्वोःप्वय्-" ॥४।४।१२१ ॥ इति य्लुकि च सुखावलीः सुखश्रेणिमिच्छुः पुमान् ते तव साले समवसरणप्राकारे बलाश्चिते त्रिभुवनवाणसामर्थ्यान्विते भक्त्या तिष्ठन्नव Page #27 -------------------------------------------------------------------------- ________________ खोपब-टीकासहिता। O स्थितिं कुर्वन् कोठी न स्यात् । कोठस्तु मण्डलमिति नामचिन्तामाणवचनात् मण्डलाकारं कुष्ठं कोठः सोऽस्यास्तीति कोठी । कुष्ठस्य महारोगत्वात्तद्रहितत्वज्ञापनेन तदपरसकलरोगरहितत्वं सुतरां ज्ञापितं भवति । भक्तामरभयहरादिस्तवेषु तथैव ज्ञापितत्वात् । भगवत्समवसरणभूमिं पुनः प्राप्तानां सर्वरोगरहितत्वे किमुच्यते । इति चतुर्थवृत्तार्थः ॥ ४ ॥ कंकोडायनमाडस्य ददतं कर्मदाहकम्। काकडीभिश्चकारेलाविषयं नो जिनं जनः॥५॥ [कं कोडायनमारस्य ददतं कर्मदाहकम् । काकलीभिश्चकार ईडाविषयं नो जिनं जनः ॥५॥] कङ्कोडा०॥ व्याख्या। कं सुखं ददतं ददानं । आरस्य अरिसमूहस्य डायनमुड्डायनकारकं सन्त्रासकमित्यर्थः। तथा कर्मदाहक अष्टविधकर्मणां दाहकारकं जिनं श्रीवीतरागम् , को जनः प्राणी काकलीभिर्मधुरसूक्ष्मस्वरविशेषैः कृत्वा ईडाविषयं स्तुतिगोचरं नो चकार नाकार्षी Page #28 -------------------------------------------------------------------------- ________________ १८ श्रीसाधुराजीयजिनस्तुतिः त । अपि तु सर्वोऽपि स्तुतवानित्यर्थः ॥ इति पञ्चम वृत्तार्थः ॥ ५॥ रसांगरीत्या त्वद्वाणीः कइरम्यं जहत्यघम्। मानबाउलियापीय श्रामलांग जिनेश नो॥६॥ [रसाङ्गीत्या त्वद्वाणीः क इरम्यं जहत्यघम् । मानवा उ लियाऽऽपीय आमलाङ्ग ! जिनेश ! नो ॥६॥] रसाङ्ग ॥ ६ ॥ व्याख्या ॥ हे जिनेश ! तथा हे आमलाङ्ग! आ समन्ततोऽमलमङ्गं यस्य तस्यामन्त्रणा। रसागरीत्या रसाङ्गयुक्त्या लद्वाणीस्तव गिरश्वापीय श्रुतिपुटैः पीत्वा के मानवा मनुष्याः ए: कामस्य पक्षभूतत्वाद्रम्यं मनोहरं इरम्यं अघं पापं न जहति अपि तु सर्वेऽपि पापरोगापसारणे रसाङ्गसमाः त्वबाणीर्निपीय पापरोगं त्यजन्तीत्यर्थः। उ इति कोमलामन्त्रणे। आपीय कयेत्याह। लिया, लयेन चित्तैकाग्यविशेषेणेति यावत । आपीय आमलाङ्गेत्यत्र विरामविवक्षया सन्ध्यभावः । इति षष्ठ वृत्तार्थः ॥ ६ ॥ Page #29 -------------------------------------------------------------------------- ________________ स्वोपज्ञ-टीकासहिता। घटीरांचितारस्य डोडिकान्तकचस्यते। लोकं कुठवडीतप्तमकर्पटांगतर्पयेत् ॥७॥ [घटीलूराञ्चितारस्य डोऽलिकान्तकचस्य ते। लोकं कुठवलीतप्तं अकर्पट ! अङ्ग! तर्पयेत् ॥ ७ ॥] घटीरू० ॥ व्याख्या ॥ अङ्गेति कोमलामन्त्रणे । हे अकर्पट नास्ति कर्पटं वस्त्रं यस्य सोऽकर्पटः वस्त्राभावेन शेषनिश्शेषपरिग्रहस्याप्यभावोऽवगम्यते । यदुक्तम् । “वपुर्विरूपाक्षमलक्षितं जनुर्दिगम्बरत्वेन निवेदितं वसु ॥ वरेषु यद्वालमृगाक्षि ! मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ॥ १॥ इति ॥ तस्यामन्त्रणा । ते तव डो ध्वनिर्लोकं जनं तर्पयेत् प्रीणयेत् । तव कथं भूतस्य घटीमपि व्याप्य लूराञ्चितारस्य लूः छेदनं तां रातीति लूरं मरणं तत् अश्चितं प्राप्तं आरमरिसमूहो यस्य स तथा तस्य स्वल्पकालमध्ये समूलकाषं कषितद्विषद्वर्गस्येत्यर्थः । पुनस्ते कथं भूतस्य अलिकान्तकचस्य अलिर्भमरस्तद्वत् कान्ताऽतिशयेन कान्ताः Page #30 -------------------------------------------------------------------------- ________________ १० श्रीसाधुराजीयजिनस्तुतिः कमनीयाः कचाश्चिकुरा यस्य तस्य । लोकं कथं भूतं कुठवडीतप्तं कुत्सितः ठो रुद्र उपलक्षणत्वाच्छेषा अपि तथाविधसुराः वली च, जरा लक्षणम् , लक्षणेन च लक्ष्यं ध्वन्यते, ततश्च बलीशब्देन जरा कथ्यते, तैस्ततं सन्तापितं कुदेवजरादिसन्तापितमित्यर्थः ॥ इति सप्तमवृत्तार्थः ॥ ७॥ आयुःपूरणमारस्य निरमाः शुभसूरणम् । दुःखांडमीशाकुरुथाःखंडशः सवडांगकः॥८॥ [आयुःपूरणम् आरस्य निरमाः शुभसूः रणम् । दुःखाण्डम् ईश! अकुरुथाः खण्डशः सबलाङ्गकः॥८॥] आयुः ॥ व्याख्या ॥ हे ईश! त्वं शुभसूर्मङ्गलजनयिता आरस्य आन्तरारिसमूहस्यायुःपूरणं जीवितकालसमापकं रणमायोधनं निरमाः अकार्षीः । त्वं कथं भूतः सबलाङ्गकः बलिष्ठदेहः। तथा त्वं दुःखाण्डं दुःखमेवाण्डं खण्डशश्चूर्ण अकुरुथाः अकार्षीः । इत्यष्टमवृत्तार्थः ॥ ८॥ Page #31 -------------------------------------------------------------------------- ________________ खोपज्ञ-टीकासहिता । राबडीलासुधामस्येद्रंभांजंघारडीनते। दृढोऽकलांतनार्थेते यस्तस्येशनबाकला॥६॥ [रावलीला सुधामस्येद रम्भा जङ्घाऽऽरलीन!ते। दृढोऽकलान्त!न अर्थे ते यस्तस्येश! नवा कला ॥९॥] राबी०॥ व्याख्या० ॥९॥ हे ईश। हे अकलान्त। अकला अविज्ञानानि अन्तयति विनाशयतीति अकलान्तस्तस्यामन्त्रणा । ते तव रावलीला वचनललितं सु. धाममृतमस्येत् माधुर्यातिशयेन निराकुर्यात् । तथा ते तव जङ्घा प्रसिद्धा सौकुमार्यातिशयेन रम्भाङ्कदलीमस्येद् । तथा हे आरलीन आ समन्तात् अरणं आरः अल्प्रत्ययः सर्वे गत्यर्था ज्ञानार्था इति न्यायात ज्ञानमित्यर्थः, नत्र लीनः प्रसक्त इत्यर्थः तस्य संबोधनं । तथा यस्ते तवाऽर्थे पूजने न दृढोऽस्थिरधीभवति तस्य पुरुषस्य नवा कला अपूर्व विज्ञानमित्यर्थः । नवाकलेति विपरीतलक्षणयोपहासः प्रकाश्यते।इति नवमवृत्तार्थः॥ कहरीधनभारस्य नादुस्तेशकटींडसाम्। Page #32 -------------------------------------------------------------------------- ________________ श्रीसाधुराजीयजिनस्तुतिः शुचीभडांछन स्वामिन् प्राप्याबालहलिस्तुत। [क इरीन्धनभारस्य नादुस्ते शकटीं डसाम् । शुचि इभलाञ्छन ! खामिन् ! प्राप्य अबाल!हलिस्तुत!०१] करीं ॥ व्याख्या ॥ हे खामिन् ! तथा' हे अबाल! विदुषाम्बर तथा हे हलिस्तुत ! बलदेवेन स्तुत उपलक्षणत्वादुपेन्द्रमहेन्द्रचक्रवर्त्यादिभिरपि । इः कामस्तस्य री वा गतिरेषणयोरितिधातोः किबन्तस्य हिंसा. परपर्याये रेषणार्थे प्रयुज्यमानस्य रीयत इति रीः विप् हिंसा तल्लक्षणस्येन्धनभारस्य एधःसमूहस्य शकटीमङ्गारशकटी नादुर्न दत्तवन्तः ॥ अङ्गारशकटीति नाम्नि सत्यपि ते लुग्वा" ।३।२।१०८॥ इति पूर्वपदलुकि शकटी, यथा सत्याभामेत्यत्र भामेति। किं कृत्वा ते तव डस्य ध्वनेः सां लक्ष्मी शुचि यथा भवत्येवं प्राप्य। तथा हे इभलाज्छन! द्वात्रिंशल्लक्षणमध्ये य इभो गजःस लञ्छनं यस्य स तथा तस्यामन्त्रणम् । इति दशमवृत्तार्थः ॥ १० ॥ जनः कल्याणभाजीस्यात् सकडोडीन Page #33 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - टीकासहिता । धीः पदे । तेबोरुभक्तिमान् देवसुलापीलूनदुर्मतिः ॥ ११ ॥ २३ [ जनः कल्याणभाजी स्यात् सकलो लीनधीः पदे । ते वोरुभक्तिमान् देव! सुलापी लूनदुर्मतिः ॥ ११॥ जनः क० ॥ व्याख्या ॥ हे देव ! तव पदे क्रमकमले लीनधीः आसक्तबुद्धिः सकलो जनः कल्याणानि भजते इत्येवंशीलः कल्याणभाजी । केवलात् भजतेस्तु निणि भागीत्येव स्यात् तेन संयुक्तमेव वाक्यं क्रियते, स्यात् भवेत् । जनः कथं भूतः उरुभक्तिमान् उरुश्चासौ भक्तिश्व सा विद्यतेऽस्येति उरुभक्तिमान् । अत्र बहुव्रीहेः प्रसङ्गेऽपि मतुर्भवति । यथा । आकैलासाद्विसकिसलयच्छेदपाथेयवन्त इति, गौरखरवदरण्यमिति वा । सुष्टु माधुर्यादिगुणैः शोभनं यथा स्यादेवं लपति वक्ति इत्येवंशीलः सुलापी। माधुर्यसारस्यादिगुणप्रगुणवाणीक इत्यर्थः । तथा लूनदुर्मतिः लूना च्छिन्ना दुर्मतिर्मिथ्याबुद्धिर्येन स तथा । एतेन जिन Page #34 -------------------------------------------------------------------------- ________________ श्रीसाधुराजीयजिनस्तुतिः मतैकभक्तिक इत्युक्तम् । इति एकादशवृत्तार्थः ॥ ११ ॥ एवं स्तुतिः शुभवतो भवतः प्रसिद्धसद्भोज्यशाकवरनामविराजिमध्या । स्वामिन् ! परार्थघटनापटुराशु कर्तुनिर्दम्भमाभ्युदयिकीं वितनोति लक्ष्मीम् १२ ॥ श्रीजिनस्तुतिर्विषमार्था ॥ । भोज्यादिनामभिर्गर्भितमिदं स्तवनं संपूर्णम् । २४ एवं स्तुतिः ॥ व्याख्या ॥ हे स्वामिन् ! एवमुक्तप्रकारेण शुभवतः कल्याणभाजो भवतस्तव स्तुतिः स्तवनं कर्तुः स्तोतुरित्यर्थः । निर्दम्भं निर्व्याजं । आशु शीघ्रं यशःप्रमोदसुखपुण्यसमृद्ध्यादिरूपां लक्ष्मीं वितनोति विशेषेण विस्तारयति । कथं भूता स्तुतिः। सन्ति प्रधानानि च तानि भोज्यानि च सद्भोज्यानि शाकेषु वराणि शाकवराणि ततो द्वन्द्वः तेषां नामानि प्रसिद्धानि लोकप्रतीतानि च तानि सद्भोज्यशाकवरनामानि च तैर्विराजि Page #35 -------------------------------------------------------------------------- ________________ - खोपन-टीकासहिता। विराजनशीलं मध्यं यस्याः सा तथा । पुनः कथं भूता। परार्थघटनापटुः परे प्रतीयमानेभ्योऽन्ये येऽर्थास्तेषां या घटना योजना तत्र पटुश्चतुरा। अथवा पराः प्रकृष्टा भगवत्स्तुतियांग्या येऽर्थास्तेषां घटना । अथवा परः प्रकृष्टो योऽर्थः सिद्धिलक्षणस्तस्य घटना मेलनम्। अथवा परार्थः परकार्य परोपकारस्तस्य घटना तत्र पटुः। परोऽत्र स्तोता इति । अभ्यां च स्तुतौ बहवोऽप्यर्था उदयन्ते ऽपरेऽपि ते तु कुशाग्रीयबुद्धिभिः खयमवधार्याः । एतद्व्याख्याया दिग्मात्रप्रकाशकत्वादिति द्वादशवृत्तार्थः ॥१२॥ इति विबुधश्रुतसागरकौतुकहेतोरिमां स्तुतिं विदधे । वृत्तिं च देवसुन्दरगुरुशिष्यः साधुराजगणिः ॥ १ ॥ महामहोपाध्यायश्रीसाधुराजगणिकृते स्तुतितिः॥ Page #36 -------------------------------------------------------------------------- ________________ ॥ अर्हम् ॥ ॥ ॐ नमः ॥ भक्तामर प्रणतमौलिमणिप्रभाणामुद्दीपकं जिनपदाम्बुजयामलं ते । स्तोष्ये मुदाऽहमनिशं किल मारुदेव दुष्टाष्टकर्म्मरिपुमण्डलभित्सुधीर ॥ १ ॥ श्रीमज्जिनेश्वरकलापमहं स्तुवेरमुद्योतकं दलितपापतमोवितानम् । भव्याम्बुजातदिननाथनिभं स्तवीमि भक्त्या नमस्कृतममर्त्यनराधिराजैः ॥ २ ॥ व जिनक्षितिपतेस्त्रिपदीमवाप्य गच्छेश्वरैः प्रकटिता किल वाग्मुदा या । सम्यक् प्रणम्य जिनपादयुगं युगादावेवं शुभार्थनिकरैर्भुवि सास्तु लक्ष्म्यै ॥३॥ यक्षेश्वरस्तव जनेश्वर गोमुखाह्नः सेवां व्यधत्त कुशलक्षितिभृत्पयोदः । Page #37 -------------------------------------------------------------------------- ________________ श्रीजिनस्तुतयः। त्वत्पादपङ्कजमधुव्रततां दधानावालम्बनं भवजले पततां जनानाम् ॥ ४ ॥ इति ऋषभदेवाजिनस्तुतयः॥१॥ Tws ॥ अहम् ॥ कल्याणमन्दिरमुदारमवद्यभेदि दुष्कर्मवारणविदारणपञ्चवक्रम् । यत्पादपद्मयुगलं प्रणमन्ति शकाः स्तोष्ये मुदा जिनवरं जिनत्रैशलेयम् ॥१॥ क्षीणाष्टकर्मनिकरस्य नमोस्तु नित्यं भीताभयप्रदमनिन्दितमंहिपद्मम् । इष्टार्थमण्डलसुसर्जनदेववृक्षं नित्योदयं दलिततीकषायमुक्तम् ॥ २ ॥ जैनागमं दिशतु सर्वसुखैकदारं श्रीनन्दनक्षितिजहव्यहतिप्रकारम् । संसारसागरनिमज्जदशेषजन्तु बोहित्थसन्निभमभीष्टदमाशु मुग्धम् ॥ ३ ॥ Page #38 -------------------------------------------------------------------------- ________________ श्रीजिनस्तुतयः। मातङ्गयक्षरमलां प्रकरोति सेवां पूर्वान्तमारसमभीप्सितदं विशालम् । उत्पत्तिविस्तरनदीशपतज्जनानां पोतायमानमभिनम्य जिनेश्वरस्य ॥४॥ इति श्रीवीरजिनस्तुतयः ॥२॥ Booo ॥ अर्हम् ॥ सकलकुशलवल्लीपुष्करावर्त्तमेघो मदनसदृशरूपः पूर्णराकेन्दुवकः । प्रथयतु मृगलमा शान्तिनाथो जनानां प्रसृतभुवनकीर्तिः कामितं कम्रकान्तिः॥१॥ जिनपतिसमुदायोदायकोऽभीप्सितानां दुरिततिमिरभानुः कल्पवृक्षोपमानः । रचयतु शिवशान्ति प्रातिहार्यश्रियं यो विकटविषमभूमीजातदत्तिं बिभत्ति ॥ २॥ प्रथयतु भविकानां ज्ञानसंपत्समूहं । समय इह जगत्यामाप्तवकः प्रसूतः । Page #39 -------------------------------------------------------------------------- ________________ २९ श्रीजिनस्तुतयः । भवजलनिधिपोतः सर्वसम्पतिहेतुः प्रथितघनघटायां सर्पकान्तप्रकारः ॥ ३ ॥ . जयविजयमनीषामन्दिरं ब्रह्मशान्तिः सुरगिरिसमधीरःपूजितोन्यक्षयक्षैः । हरतु सकलविघ्नं यो जने चिन्त्यमानः स भवतु सततं वः श्रेयसे शान्तिनाथः ॥४॥ इति शान्तिजिनस्तुतयः ॥३॥ ॥ अहम् ॥ श्रेयःश्रियां मङ्गलकेलिसद्म श्रीयुक्तचिन्तामणिपार्श्वनाथ । दुर्वारसंसारभयाच्च रक्ष मोक्षस्य मार्गे वरसार्थवाहः॥१॥ जिनेश्वराणां निकरे क्षमायां नरेन्द्रदेवेन्द्रनतांहिपद्म । कुरुष्व निर्वाणसुखं क्षमाभृत् सत्केवलज्ञानरमां दधान॥२॥ कैवल्यवामाहृदयैकहार क्षमासरवद्रजनीशतुल्यः। सर्वज्ञ सर्वातिशयप्रधान तनोतु ते वाग्जिनराज सौख्यम् ॥ श्रीपार्श्वनाथक्रमणाम्बुजातसारङ्गतुल्यः कलधौतकान्तिः। श्रीयक्षराजोगरुडाभिधानः चिरञ्जय ज्ञानकलानिधान॥४॥ इति पार्थजिनस्तुतयः ॥४॥ Page #40 -------------------------------------------------------------------------- ________________ श्रीजिनस्तुतयः । ॥ अर्हम् ॥ कमलवल्लुपनं तव राजते जिनपते भुवनेश शिवात्मज । मुकुरवद्विमलं क्षणदावशात् हृदयनायकवत् सुमनोहरम् १ ॥ सकलपारगताः प्रभवन्तु मे शित्रसुखाय कुकर्म्मविदारकाः । रुचिरमङ्गलवल्लिवने घनाः दशतुरङ्गमगौरयशोधराः ॥२॥ मदनमान जरानिधनोज्झिता जिनपते तव वागमृतोपमा । भवभृतां भवतांच्छिवशर्मणे भवपयोधिपतज्जनतारका ॥ ३ ॥ जिनपपादपयोरुहहंसिका दिशतु शासननिर्जरकामिनी । सकलदेहभृताममलं सुखं मुखविभाभरनिर्जितभाधिपा ॥४॥ इति नेमिजिनस्तुतयः ॥ ५ ॥ ३० ॥ अर्हम् ॥ ज्ञात्वा प्रश्नं तदर्थे गणधरमनसं प्राग्वदेद्वीरदेव अर्हत्सिद्धार्यसाधुप्रभृतिनवपदान् सिद्धचक्रस्वरूपान् । ये भव्याश्रित्य धिष्णं प्रतिदिनमधिकं संजपन्ते स्वभक्त्या ते स्युः श्रीपालवच्च क्षितिवरपतयः सिद्धचक्रप्रसादात्॥ १ ॥ Page #41 -------------------------------------------------------------------------- ________________ श्रीजिन स्तुतयः । दुस्तीर्ण निस्तरीतुं भवजलनिधिकं पाणियुग्मे गृहीत्वा यानेकान् कोटिकुम्भान् कनकमणिमयान् षष्टिलक्षाभियुक्तान् । गङ्गासिन्धुहूदानां जलनिधितटतस्तीर्थतोयेन भृत्वा सत्सवीधीश्वराणां सुरपतिनिकरा जन्मकृत्यं प्रचक्रुः ॥२॥ कुर्युर्देवास्त्रिवप्रं रजतमणिमयं स्वर्णकान्त्याऽभिरामे स्थित्वा स्थाने सुवाक्यं जिनवरपतयः प्रावदन् यां च नित्यम् तां वाचां कर्णकूपे सुनिपुणमतयः श्राद्धयो ये पिबन्ति ते भव्याः शैव मार्गागमविधिकुशला मोक्षमाशु प्रयान्ति ॥ ३ ॥ देवी चक्रेश्वरी स्रग्दधति च हृदये पत्तने देवकाख्ये कामे मोदाभिकीर्णे विमलपदयुजैः सिद्धचक्रस्य बीजे । श्रीमद्वर्षादियुक्तैर्विजयप्रभवरैर्वर्यरूपैर्मुनीन्द्रैः स्तुत्या नित्यैः सुलक्ष्मीविजयपदधृतैः प्रेमपूर्णे प्रसन्ना ॥४॥ इति श्रीसिद्धचक्रस्तुतयः । ~ ३१ ॥ अर्हम् ॥ शैवेयः शङ्खकेतुः कलितजनमनःसंशयः सर्वकालं विश्वेशोऽसौ च देहद्युतिविजितघनः कर्मधर्मामृतांशुः। Page #42 -------------------------------------------------------------------------- ________________ ३२ . श्रीजिनस्तुतयः। क्षान्त्याढ्यः कष्टदुष्टक्षयकरणपरो रैवतोत्तंसतुल्यः कल्याणं पञ्चमी सत्तपसि वितनुतां पञ्चमज्ञानवान्वः॥१॥ नाभेय त्रैशलेय प्रथमचरमकश्चन्द्रवच्चारुचञ्चन्मूर्तिः स्फूर्ति दधानः प्रथयति कुमुदं यो बुधालादहेतुः । प्रोदामश्छद्मपद्मा पिकचकखरवः सत्कलावान्मनोज्ञोज्ञानं पुष्याज्जिनौषः स तपसि भविनां पञ्चमी वासरस्य ॥२॥ गीर्वाणाधीशपुंसांपतिकुसुममिदं पुण्यभाजोमनुष्या निर्वाणामेयसौख्यं प्रबलफलमथो यत्प्रसादाल्लभन्ते। श्रीसार्वप्रौढशुद्धागमधरणिरुहः सिद्धिदानैकरक्तस्तत्पञ्चम्यास्तपस्युद्यतविशदधियां भाविनामस्तु नित्यम्।३। संपूर्णा पूर्णिमेन्दुप्रभसुभगगुणैर्दत्तदेवेन्द्रनानाप्रोद्यद्गन्धदिपेन्द्रप्रचुरमदहरैणाधिपे राजमाना । श्रीअर्हक्तिभावा विमलकजकरा भाखदम्बाभिधाना पञ्चम्यह्नस्तपोथै वितरतु कुशलं धीमतां सावधाना॥४॥ इति ज्ञानपञ्चमीस्तुतयः। Page #43 -------------------------------------------------------------------------- ________________ श्रीजिनस्तुतयः। ॥ अहम् ॥ स्फूर्जद्भक्तिनतेन्द्रशीर्षविलसत्कोटीररत्नावलीरङ्गत्कान्तिकरम्बिताद्भुतनखश्रेणीसमुज्जृम्भितम् । सिद्धार्थाङ्गरुहस्य कीर्तितगुणस्याहिद्वयं पातु वः स्नातस्याप्रतिमस्य मेरुशिखरे शच्या विभोः शैशवे ॥१॥ श्रेयः शर्मकृते भवन्तु भवतां सर्वेऽपि तीर्थाधिपाः, येषां जन्ममहः कृतः सुरगिरौ वृन्दारकैः सादरैः । पौलोमीस्तनगर्वखण्डनपरैः कुम्भैः सुवर्णोद्भवैः, हंसांसाहतपद्मरेणुकपिशक्षीराणवाम्भोभृतैः ॥ २ ॥ सेवे सिद्धान्तमुद्यत्सकलमुनिजनप्रार्थितामर्त्यरत्नं गर्जदाचाटवादिद्विरदघनघटादर्पकण्ठीरवाभम् । मिथ्याधर्मान्धकारे स्फुटविकटकरादित्यमल्पप्रभंनो अर्हढक्रप्रसूतं गणधररचितं द्वादशाङ्गं विशालम्॥३॥ दक्षो यक्षाधिराजोमहिमगुणनिधिश्चण्डदोर्दण्डधारी सर्वः सर्वानुभूतिर्विदलयतु मुदा सङ्घविघ्नं महौजाः । अध्यारूढोद्दिपेन्द्रं वरभवनगतस्तम्भहस्तोत्कटास्यं निष्पङ्कव्योमनीलद्युतिमलसदृशं बालचन्द्राभदंष्ट्रम्॥४॥ इति श्रीवीरजिनस्तुतयः । ३ Page #44 -------------------------------------------------------------------------- ________________ श्रीजिनस्तुतयः। ॥ अहम् ॥ नमेन्द्रमौलिप्रपतत्परागयुज___ स्फुरत्कर्बुरितक्रमाजम् । वीरं भजे निर्जितमोहवीरं संसारदावानलदाहनीरम् ॥ १॥ पुष्पौघपद्मदलसौरभगुण्डितानि स्वर्णाम्बुजैः सुरकृतैः परिमण्डितानि । वन्देऽर्हतां वरपदानि नतान्यजेन भावावनामसुरदानवमानवेन ॥ २ ॥ नाना रत्नैः सुभगमतुलप्रौढसादृश्यपाठै विज्ञज्ञातैर्बहुनयभरैः सत्तरङ्गैरुपेतम् । युक्त्या जैन समयमुदधि कीर्तयाम्यस्मि कामं बोधागाधं सुपदपदवीनीरपूराभिरामम् ॥ ३ ॥ श्रीमद्दीरक्रमाम्भोरुहरसिकमना राजहंसीव रम्या सिद्धा सिद्धाविरुद्धा विशदगुणलसद्धक्तहृत्पद्मरुद्धा। या धत्ते स्वीयकण्ठे घनसुरभिरसां पुष्पमालां विशालामामूलालोलधूलीबहुलपरिमलालीढलोलालिमालाम्॥४॥ इतिश्रीजिनस्तुतयः । Page #45 -------------------------------------------------------------------------- ________________ ॥ अर्हम् ॥ श्रीजिनसुन्दसूरिकृतम् । श्रीसीमन्धरस्वामिस्तवनम् । श्रीमन्तमर्हन्तमनन्तचिन्मयं त्वां भक्तितो नाथ यथार्थवाङ्मयम् । सीमन्धरश्रीजिनमस्तदूषणं स्तवीम्यहं पूर्वविदेहभूषणम् ॥ १ ॥ रक्तो गुणैः किं नतनाकिराज ते सेवां श्रितोऽशोकतरुः सुराजते । आजानुनानाविधवर्णबन्धुरः पुष्पव्रजोऽप्यद्भुतसौरभोद्धुरः ॥ २ ॥ सर्वाङ्गभाजां प्रतिबोधकारक स्तव ध्वनिः शान्तरसावतारकः । चञ्चञ्चलञ्चामरराजिरुज्वला पार्श्वेषु ते चन्द्रमरीचिमञ्जुला ॥ ३ ॥ Page #46 -------------------------------------------------------------------------- ________________ श्रीजिनमुन्दरसूरिकृतं तांशुजालैर्जटिलं तवासनं सिंहाञ्चितं भाति तमोनिरासनम् । भामण्डलं भासितभूमिमण्डलं बभास्ति पृष्ठे जितभानुमण्डलम् ॥ ४ ॥ सदुन्दुभिस्ते दिविविस्मयप्रदो नदन्न केषां ददते च संमदम् । छत्रत्रयं कुन्दवरेन्दुसुन्दरं विश्वाधिपत्यं तव सूचयत्यरम् ॥ ५ ॥ स्फुरज्ज्ञानसन्तानलक्ष्मीनिधानं भजन्तेऽत्र ये ते पदाब्जं प्रधानम् । अरं तेष्वमेया रमन्ते विरामं - सहर्ष विशेषा रमाया निकामम् ॥६॥ अवाप्य प्रजा भूरिभाग्यैकलभ्यं भजन्ते भवन्तं विभो शर्मलभ्यम् । किमु स्थूललक्षं लसत्कल्पवृक्षं लभन्ते न लब्ध्वा नरा मक्षु सौख्यम् ॥ ७॥ Page #47 -------------------------------------------------------------------------- ________________ श्रीसीमन्धरस्वामिस्तवनम् । ३७ लसत्केवलज्ञाननव्यांशुमाली मरालावलीमञ्जुलश्लोकशाली। धराधीश सीमन्धर वं लुनीषे जनैनांसि यस्मान्न के कं पुनीषे ॥ ८ ॥ प्रभो प्रातरुत्थाय यो नंनमीति भवन्तं न सोऽङ्गी भवे बंभ्रमीति । त्वदुक्तेषु येषां मनो रमीति भयेनैव तेभ्यो भयं दन्द्रमीति ॥ ९॥ अविश्रामहपेयलावण्यगेहं भवन्तं निभाल्य प्रभो हेमदेहम् । कृतार्थानि कुर्वन्ति ये नित्यमेव स्वनेत्राणि धन्यास्त एवेह देव ॥ १० ॥ महाश्चर्यमैश्वर्यमांश त्वदीयं प्रमोमुचते ऽवेक्ष्य चेतो यदीयम् । न केषां भवेयुस्तमा माननीया घनश्लोकभाजश्च ते श्लाघनीयाः ॥११॥ Page #48 -------------------------------------------------------------------------- ________________ श्रीजिनमुन्दरहरिकृतं आपत्तापादक्षितारं क्षितारं __ भन्यवातं विश्वविश्वेशितारम् । सेवन्ते त्वां के न मा अमर्त्या मूर्त धर्म नाथ मुक्तान्यकृत्याः ॥ १२ ॥ नीरागोऽपि ग्रामरागं गृणासि सन्मायोऽपि व्यक्तमायां मृणासि । निस्वैगुण्यः सद्गुणौघं च धत्से _ कस्याश्चर्य तेन नेतर्न दत्से ॥ १३ ॥ सीमातीतां विश्वहर्षप्रणाली कोऽन्यस्तेऽलं स्तोतुमास्ते गुणालीम् । लोकालोकाकाशसर्वप्रदेशा नीष्टे ज्ञातुं को विना श्रीजिनेशात् ॥ १४ ॥ भावारिभ्यो भूरिभीत्याऽवसन्ना देवाः सर्वे यस्य सेवां प्रपन्नाः । दीनं दीनं देव सीमंधराख्य स त्वं रक्षादक्ष मां रक्ष रक्ष ॥ १५ ॥ Page #49 -------------------------------------------------------------------------- ________________ श्रीसीमन्धरस्वामिस्तवनम् । १९ प्रत्यूषे त्वां नंनमन्नाकिनाथं __ क्षोणिख्यातं केवलश्रीसनाथम् । के के धन्या नैव मिथ्यात्वमार्थ संसेवन्ते सन्ततं तीर्थनाथम् ॥ १६ ॥ इति सुधमधुरत्वोऽमन्दमानन्ददायी ___ सुरनरवरतिर्यक्सर्वभाषानुयायी। वसति मनसि नेतर्ध्वस्तमोहप्रमाद. स्तव कृतसुकृतानां देशनाया निनादः ॥१७॥ अमरनरगणानां संशयान संहरन्ती शिवपुरवरमार्ग देहिनां व्याहरन्ती । भवति शरणहेतुः कस्य नो नाथ वाणी भवभवभयभाजस्तेऽघवल्लीकृपाणी ॥ १८ ॥ असुरसुरतिरश्चां यत्र वैरोपशान्तिः ___ स्फुरति हृदि वरिष्ठाऽऽनन्दचित्तप्रशान्तिः । समवसरणभूमिविश्वविश्वासभूमि जगति जनशरण्या तेऽस्त्यघानामभूमिः ॥१९॥ Page #50 -------------------------------------------------------------------------- ________________ श्रीजिनमुन्दरसूरिकृत अनुसरति तपोऽर्थ काननं वा धनं वा ___ त्यजति सृजति जन्तुः संयमौघं धनं वा। तव वचनविलासैयद्विना देवदेव ___ भवति जिनपते यन्निष्फलं सर्वमेव ॥२०॥ भक्तिप्रवत्रिदशविसरं घोरसंसारसिन्धुं भ्रान्त्वा प्रापं शरणमधुना त्वामहं विश्वबन्धुम्। श्रीमन् सीमन्धर जिन तथा तत्प्रसीद त्वमेव । ___ यहद्दीनः पुनरिह भवे नो विषीदामि देव॥२१॥ दुःस्थावस्थास्थपुटितभवापारवन्यां विहीनः सम्यग्मार्गाद् भ्रमणवशतो दुर्दशा देव दीनः । नाऽऽतः कां कामिह पुनरवाप्तेऽपि गन्तुं प्रमाद स्तस्मिन् दत्ते न मम हृदये तेन नेतर्विषादः ॥२२॥ सेवं सेवं तव पदयुगं स्यां कृतार्थः कदाऽहं पीत्वा वाक्यामृतरसमहं स्वं क्षिपे कर्मदाहम् । इत्येवं मे सदभिरुचितं देवपादप्रसादात् पूर्वीथीमनुसरतु ते दत्तदुःखावसादात्॥२३॥ Page #51 -------------------------------------------------------------------------- ________________ श्रीसीमन्धरस्वामिस्तवनम् । राज्यैराज्यैरिव विषयुतैर्नार्थना विश्वनेत भॊगैरोगैरिव मम सृतं सर्वदोषापनेतः । दिष्ट्या दृष्ट्या तव परपदाम्भोजयुग्मं कृतार्थः प्रेक्ष्य प्रेक्ष्य क्षपितदुरितः स्यां नु लब्धार्थसार्थः॥२४॥ एवं निर्भरभक्तिसंभृतहदा नोऽतिक्रियाकर्मतां नीतः स्फीततमप्रभावभवनं त्वं नाथ सीमन्धर । तद्वत्तन्मयदेव सुन्दरतरं कुर्याः प्रसादं यथा भूयासं भवदुक्तशासनवराऽऽसेवाविधौ सोद्यमः ॥२५॥ इति श्रीसीमन्धरस्वामिस्तवनं श्रीजिनमुन्दरसूरिकृतम् ॥१॥ Page #52 -------------------------------------------------------------------------- ________________ ॥ अहम् ॥ श्रीजिनसुन्दरसूरिकृतं श्रीपार्श्वनाथस्तवनम्। विश्वव्यापियशःप्रभावविभवं सद्भूतभक्त्याऽऽनत वातानल्पविकल्पजल्पकमलासङ्कल्पकल्पद्रुमम् । स्फूर्जत्कज्जलमञ्जुलच्छवितनं श्रीपार्श्वदेवं स्तुवे जीरापल्लिपयोधिनेमिमहिलाभालस्थलालङ्कृतिम् ॥१॥ पद्मोल्लासकरस्तमोभरहरः प्रध्वस्तपङ्कोत्करः स्फूर्जदाःप्रसरः पदार्थविसरप्रोगासने तत्परः । नित्यं क्लुप्तसुवासरः क्षितदरः प्रौढप्रभावाकरः पुण्यैर्विश्वपते स्फुरदिनकरः प्राप्तोऽसि दृग्गोचरः ॥२॥ दारियं गतमद्य देव दुरितं दूर व्युदस्तं दितं दैन्यं घोरविपढटा विघटिता विनवजा जिग्निरे । भाग्यैर्जागरितं शुभैविकसितं श्रोयोभिरुज्जृम्भितं पादाम्भोजनिभालनं तव विभो जज्ञेऽधुना येन मे ॥३॥ Page #53 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथस्तवनम् । ४३ ध्वस्तोपाधिविशुद्धसंयमतपःकारुण्यसाम्यश्रियः सद्यः सात्म्यमुपागतास्तव तथा खामिन् खभावादपि । एतासामनुभावतो बत यथा जाता जगद्व्यापिनी चेतः कस्य चमत्करोति विभुतास्फूर्तिमहिम्नश्च न॥४॥ कल्पक्षोणिरहो न यत्र मणयो नो कामकुम्भाः फलं यच्छन्ति प्रहतानुभावनिवहा देवा न सेवाकृताम् । देवाभङ्गुरजागरूकमहिमाकाले कराले कलौ जीरापल्लिजिनेश तत्र नमतां दत्से मनोवाञ्छितम् ॥५॥ नध्यातैर्जिनमन्त्रतन्त्रनिकरैनों देवताराधन नों विद्याभिरुपासिताभिरनिशं नो विक्रमोपक्रमैः । तीबेनापि तपोभिरीश यदनुष्ठानैर्न चावाप्यते सन्तस्तत्तव नाममात्रजपतोऽभीष्टं लभन्ते फलम् ॥६॥ देव लत्पदवन्दनैकमनसामेकाकिनामङ्गिनां मार्गे संसरतां हरन्ति विषमे क्रूरा न चौरा धनम् । दुष्टाकूतभृतोऽप्यटन्ति निकटे व्याघ्रान शीघ्रागमा यत्तत्पार्थ तव प्रतापमहिमा प्रोज्जागरो जृम्भते ॥ ७ ॥ Page #54 -------------------------------------------------------------------------- ________________ ४४ श्रीजिनमुन्दरसूरिकृत कासश्वासशिरोतिकुष्ठपिटकश्लेष्मोरुकण्डूज्वरो दावर्तक्षयशोफमण्डलमुखैरोगैरलं पीडिताः । देव बच्चरणाम्बुजन्मशरणं प्राप्ताः प्रतिज्ञान्विता ध्वस्ताशेषरुजावजा हि मनुजाः सज्जा भवन्त्यञ्जसा॥८॥ निःसत्वव्यसनौघविघ्नविषमव्याधिव्यथाविह्वला विश्वाधीश तव प्रसादवशतो निमन्तवो जन्तवः । वेगादेव गताखिलानभिमता वीतापदः सम्पदः सद्यः स्युः प्रतिपद्य हृद्यमुदयं चानन्दमेदखिनः ॥९॥ लक्ष्मीराज्यभिलाषिणोऽधिकरमा भोगान् सुभोगार्थिनः पुत्रान् पुत्रकृतस्पृहा बहुगजं राज्यं च राज्यच्युताः । नेतश्चक्षुरचक्षुषो निरुपमं रूपं कुरूपा नरास्त्वत्तःस्तुत्यकलाः कलापविकला दिव्यं बलं दुर्बलाः।१०। नव्यां काव्यकलां सदाऽप्यकवयोऽजल्पाश्च जल्पाकतां प्रागल्भ्यं भृशमप्रगल्भमनसो विद्यामविद्यान्विताः। तत्त्वज्ञानमतात्त्विका यदखिलाभीष्टं लभन्ते ततो.. देवः कामिततीर्थमित्थमखिले ख्यातं गतो भूतले॥११॥ Page #55 -------------------------------------------------------------------------- ________________ श्रीपार्थनाथस्तवनम् । नाथ त्वत्पदपद्मयोर्नतिमतां बाधाविधानाय नो भूतप्रेतपिशाचकिन्नरगणा रक्षो न यक्षोरगाः । व्याला हालहलानला न मरको वेतालमालाः खला भव्यानां प्रभवन्ति कार्मणमुखक्षुद्रामयोपद्रवाः॥१२॥ ध्यायन्तस्तव नाममन्त्रमनघं क्षेमादविना जना लब्धार्था विषमे जलस्थलपथे गेहे समाज कच्छति। नासत्यं शपथं प्रतापचकिताः कुर्वन्ति दिव्यं नरा दुष्टा धृष्टहृदोऽपि चौरचरटा भञ्जन्ति नाज्ञां तव ॥१३॥ विघ्नध्वंसकृतैः खलास्त्वपि पलायन्ते प्रतापानल ज्वालाभिर्खलिता दिशोदिशमिलापालाः शृगाला इव । दुष्टा धृष्टहृदो हठादपि लुठन्त्यही तथा स्वाञ्जसा वादे वैरिगणे महारणभरे नेतर्लभन्ते जयम् ॥ १४ ॥ प्राकाम्यं महिमाऽणिमा च लघिमा कामावसायित्वयुक् प्राप्तीशत्ववशत्वमेवमतुला अष्टौ महासिद्धयः। त्वत्पादाब्जजुषां भवन्ति भविनां किंवा न सम्पद्यते प्राप्ते कल्पतरौ जिनेप्सितततिप्रत्यर्पणप्रत्यले ॥१५॥ Page #56 -------------------------------------------------------------------------- ________________ श्रीजिनमुन्दरमरिकतं . मोहं द्रोहपरं निवारयतमा मारिं महारिं हर क्रोधं रोधपरं न योधय विभो क्षोभं च लोभं नय । दम्भं देव निशुम्भ लम्भय भयं ध्वंसं शुचं संहर स्तम्भं स्तम्भय मे मथान कुनयं मिथ्यात्वदोषद्विषम् १६ पूर्वोपात्तमघं विघट्टय विभो भ्रान्तिं प्रभो भ्रंशय विश्वव्यंसकतामकान्तविपदं मादं प्रमादं क्षिप । अज्ञानं विनिवर्तयेरविरतं त्वं त्याजयासंमतं प्रत्यादेशय पेशलेतरपथप्रस्थानमन्तद्धय ॥ १७ ॥ खामुज्जम्भय भूरिभक्तिमनिभा बोधि विशोधिं नय खान्ते सीमशमं निवेशय विभो पुण्यां निजाज्ञां च मे। दैन्यं मईय संविदं विशदयानन्दं प्रयच्छोन्मदं सम्यग्दर्शनदर्पणं विदलितार्कद्योतमुद्योतय ॥१८॥ धर्म निश्चलतामवापय भवच्छेदं दिश च्छेकता मर्थित्वं सुकृतेषु मेऽतनु सृज श्रेयस्ततिं विस्तृताम् । संवेगे दृढरङ्गमङ्गय मनो नीरागतासङ्गतिं । तन्या नाथ तथा रतिं जिनमते कुर्याः सुमार्गे धृतिम् १९ Page #57 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथस्तवनम् । लक्ष्म्याकर्षणशृङ्खला शिवपदप्रासादनिःश्रेणिका श्रेयःसन्ततिहेतुरर्तिदलनाऽदोषोदयाद्युतिः। आपत्तापभरे समीरलहरी श्रीपार्श्व विश्वेश ते संसारार्णवलङ्घने घनतरी भक्तिः स्थिरा मे हृदि ॥२०॥ मिथ्यात्वद्विषताकदर्थितमिमं दुष्कर्मभिर्दुःखितं ग्रस्तं रागमहोरगेण विषयस्तेनोत्कटैटुंण्टितम् । अज्ञानेन वृतं तमःकवचितं भावारिभिर्भापितं हीनं दीनमुपागतं स्वशरणं मां रक्ष २ प्रभो ॥२१॥ द्रष्टव्यस्त्वमसि प्रभो त्रिभुवने वन्द्योऽभिवन्धस्तुतः सेव्यः स्तुत्यगुणः शरण्यचरणोध्ययो निधेयो हृदि । श्रेयःस्थेयमतिः प्रशस्यमहिमानेयो न नेयोऽर्थिना मभ्यर्थ्यः प्रभुरभुतोदयपदं श्रीदेव नन्द्याश्विरम्॥२२॥ इत्यानन्दवशंवदात्मनसा प्रज्ञां विनाऽपि स्तुतः श्रीपार्श्व श्रितभव्यवत्सलमतिः सद्यःप्रभो.'' भक्तिं निर्मलसोमसुन्दरगुणश्रेणीसखीशालिनी स्वां भृत्यस्य भवे भवेऽभ्युदयिनी देवेच्छतो यच्छ मे॥२३॥ इति श्रीजिनमुन्दरसूरिकृतं श्रीपार्श्वनाथस्तवनम् । Page #58 -------------------------------------------------------------------------- ________________ ॥ अहम् ॥ श्रीजिनसुन्दरसूरिकृतः श्रीऋषभस्तवः। श्रेयोलतापल्लवनैकनीरदं त्वां देहिनां देव भवाब्धितीरदम् । आदिप्रभो भक्तिभरेण भूरिणा स्तवीमि सेव्यं पुरहूतसूरिणा ॥ १ ॥ मूर्तिस्तवेनेन्दुकलाविलासिनी विलासिनी मुक्तकुमुन्महोदयम् । महोदयं वादिशते वितन्वती वितन्वती वा शुभमत्र पावनी ॥ २ ॥ त्रपावनीमापितवान् हिमालयं हिमालयं शुभ्रयशोवितानतः। वितानतः स्वर्गिगणिः कलाधरः कलाधरस्तारय मां भवापदः ॥३॥ Page #59 -------------------------------------------------------------------------- ________________ श्रीऋषभस्तवः । भवापद प्राणिहितासदाऽऽपदां सदा पदाम्भोजनमन्नरामरः । नरामरस्याल कदुःखतापनः खतापनः शर्मकजप्रबोधने ॥ ४ ॥ प्रबोधने तस्तव दीप्रशासनं प्रशासनं प्राप्य कुवादिनोदयम् । दिनोदयं मोहनिशि प्रभो भवं प्रभोऽभवं सिद्धसमाहितोऽधुना ॥ ५ ॥ हितोधुनानो जगतो दुरापदं दुरापदम्भद्विषतो विमोहन । विमोहनम्रामर हे विभो भवे विभो भवेन्मे शरणं सदा भवान् ॥ ६ ॥ सदा भवान्ताहितशंमयाऽमुना मया मुना त्वं स्तुतिमापितः प्रगे । पितः प्रगेयोरुगुणैरमाम मा रमा ममाधेहि महोदयोद्भवाः ॥ ७ ॥ इति श्री ऋषभस्तवः समाप्तः । -:0: ४९ Page #60 -------------------------------------------------------------------------- ________________ श्रीजिनमुन्दरसूरिकृतः ॥ अहम् ॥ सर्वज्ञ सर्वामरराजपूजितं ___ त्रिलोकनेत्राम्बुरुहेष्वहर्पतिम् । अग्यण्यपुण्योदयहेतुदर्शनं त्वां स्तौमि भच्याऽस्तकुवादिदर्शनम्॥१॥ जगत्रयीवति ....... "हचतु स्त्रिंशहिशिष्टातिशयैरलङ्कृता । मूर्तिर्विशां भाविसमृद्धिशंसिनी पुण्यस्पृशां याति तवेश हपथम् ॥२॥ भवक्रमालोकनकर्मकार्मण प्रयोगतो यः सुभगत्वमश्नुते । तमुज्वलाऽऽलिङ्गति मङ्गलावलिः __पदं विध्युर्विविधाश्च सम्पदः ॥ ३ ॥ जगन्मनोवृन्दविनोदमेदिनी खभावकर्मक्षयदेवसम्भवाम् । त्वत्प्रातिहार्यातिशयश्रियं परां समीक्ष्य साक्षाज्जिन को न मोदते ॥ ४ ॥ Page #61 -------------------------------------------------------------------------- ________________ साधारणजिनस्तवः। यं दातुमीशाः सुरमेदिनीरहो न कामकुम्भा नु न कामधेनवः। तस्योपलम्भे प्रतिमूर्भवन् भवान् शुभोदयस्यास्ति विभो तदुत्तमः ॥ ५॥ जिन त्वदालोकनवन्दनोद्भवं सुखं महत् स्वर्गसमृद्धिभोगतः । मन्ये यतोऽमी तदतुच्छवाञ्च्छया सुधाभुजोऽपि त्वदुपान्तमे(ए)यति ॥ ६ ॥ निरत्यया सा सुकृतस्य संहति र्जगत्पते स्फातिमियते॒ मेऽन्वहम् । प्रभुर्ययाऽनन्तगुणात्मवान् भवान् विश्वकबन्धुर्भगवन्नवाप्यते ॥ ७ ॥ इति स्तुतस्तीर्थपते प्रमोदतः प्रसीद सद्यो जगदेकवत्सलः । तथा यथा मे सकलर्द्धिसिद्धिदा भवत्पदाम्भोरुहभृङ्गता भवेत् ॥८॥ इति साधारणजिनस्तकः श्रीजिनमुन्दरमरिकृतः ॥ RAM Page #62 -------------------------------------------------------------------------- ________________ ५२ श्रीजिनमुन्दरसूरिविरचितं ॥ अहम् ॥ जयश्रियां हेतुरमर्त्यपूजित ___ प्रज्ञातविज्ञेय वरेण्य वाङ्मय । जगद्गुरुर्गेयगुणौघगौरवः सर्वज्ञ सर्वज्ञनमस्कृतक्रम ॥१॥ विनाग्निमेघ त्वममोघसंयमः कृतार्थशक्तिः प्रकृतद्विषत्क्षयः। मिस्सीमसाम्यः श्रितशीलसङ्गति लोकंपृणस्तीर्णतमोमहार्णवः ॥ २॥ चैत्यगुदिन्यध्वनिदेवदुन्दुभि___च्छत्रत्रयीचामरपुष्पवर्षणैः। भामण्डलस्वर्णमयाऽसनान्वितैः __ श्रीप्रातिहार्यैर्जयराजितो जिनः ॥ ३ ॥ अनावृतज्ञानविशालदर्शनः प्रकीर्णपुण्यश्रयणीयशासनः। धामन् महिम्नां महतां त्वमहतो Page #63 -------------------------------------------------------------------------- ________________ सर्वसाधारणस्तवनम् । ११ दृशा स्वया मां कुरु मुक्तकल्मषम् ॥ ७॥ अनुत्तरज्ञानधरस्तमोभर प्रभाकरः क्लेशहरः शिवङ्करः। सुखाकरः प्रौढतरः श्रितामरः ___क्षिप्तस्मरः सिद्धिवरः श्रियम्भरः ॥५॥ परार्थवृत्तिः पृथुतत्त्वपद्धतिः कृतेष्टपूर्तिः प्रथिताङ्गिसन्मतिः। सर्वज्ञ सर्वाभ्युदयैकहेतुना खभक्तिदानेन सदा प्रसीद मे॥६॥ इति सर्वसाधारणस्तवनं श्रीजिनमुन्दरवारविरचितम् । ॥ अहम् ॥ नमः सर्वज्ञाय । श्रेयांसि विश्राणयितारमश्रम खामिन् श्रितानां श्रयणीयशासन । स्तुवन् भवन्तं भववैरिभञ्जनं कुर्वे कृतार्थी खगिरं निरञ्जनम् ॥ १॥ Page #64 -------------------------------------------------------------------------- ________________ सर्वजिनस्तवनम् । विनः समं सङ्घमघस्य निन्नतः खदर्शनादेव नृदेवदुर्लभाः। सम्पादयन्नापदपेतसम्पद ____ स्त्वमेकमित्रं जगतोऽपि वर्त्तसे ॥ २ ॥ मनीषिणः शैवसुखाभिलाषिणो__ भवन्तमेकं तदुपायमाश्रिताः। नेतर्यतो हेतुपथप्रवर्त्तने फलस्य सिद्धिः सुलभेव भाविनाम् ॥ ३ ॥ सुनोषि सौख्यं विकृणोषि कल्मषं करोषि लक्ष्मी वितनोषि सन्मतिम् । धुनोषि दोषांश्च मनोषि विप्रियं प्रभोऽङ्गिनां लोचनगोचरं गतः ॥ ४ ॥ स्वामीयति श्रेयसि शासकीयति स्थामीयति स्वीयति सेवधीयति । गुरूयति स्वर्गितरूयति स्वरू___पति द्विषामीश भवन्ति मार्यधीः ॥ ५ ॥ Page #65 -------------------------------------------------------------------------- ________________ सर्वज्ञस्तोत्रम् | इति स्तुतेरत्वं पथि संस्थितः कृतः प्रसीद सीदचमसेवकस्वके । सद्बुद्धिबोधिस्वपदाब्जभृङ्गतामदोषतां चानुमय्यभीष्टव ॥ ६ ॥ इति सर्वजिनस्तवनं श्रीजिन सुन्दरसूरिकृतम् ॥ ॥ अर्हम् ॥ श्रीसोमतिलकसूरिविरचितं सर्वज्ञस्तोत्रम् । ५५ शुभभावानत स्तौमि सर्वज्ञ त्वां तमन्वहम् । यो जिगाय भवान्मोहं सदानवसुराजितम्॥१॥ सह दानवैश्च ये सुरा देवास्तैराजितं यं मोहं तं भवान् विजिग्ये ॥ १ ॥ कस्य न स्यान्महानन्दः प्रभो त्वां वीच्य विस्मयात् । अङ्घ्रिन्यासेन पद्मेषु सदानवसुराजितम् ॥ २ ॥ Page #66 -------------------------------------------------------------------------- ________________ श्रीसोमतिलकसूरिविरचितं पादन्यासेन नवसु सौवर्णकमलेषु शोभितम् ॥२॥ भवन्तं नौति यो मूरि भक्त्या तं नौति नित्यशः। विश्वमर्थितया नाथ सदानवसुराजितम् ॥ ३॥ दानसहितं वसु धनं तद्रूपा राजिता लक्ष्मीर्यस्य ॥३॥ नाथ जन्ममहे विश्वसुखे त्वां वीक्ष्य मन्दरे। केनाऽऽमोदि खगेन घुसदा न वसुराजि तम्॥४॥ _ विद्याधरेण देवेन च न आमोदि न हर्षितं अपि तु हर्षितमेव । किं विशिष्टे मेरौ स्वर्णरत्नशोभिनि तं त्वां वक्ष्यमाणम् ॥ ४ ॥ मया कल्मषमक्षालि पुण्यं चागण्यमर्जितम् । त्वां प्रतीक्षनिरीक्षाद्य सदाऽऽनवसुराजितम्॥५॥ सतः शिष्टान् आनयन्ति आश्वासयन्ति आह्वाद Page #67 -------------------------------------------------------------------------- ________________ सर्वज्ञस्तोत्रम् । ५७ यन्तीति सदानाः । अनः श्वसक् प्राणने, “कर्मणो ऽण् ॥५॥१॥७२॥इति वचनात् । सदानाश्च ता वसुराजयो वपुषः किरणश्रेणयस्ताः तनोषि विस्तारयसि ॥ ५ ॥ अद्य देव जगज्जेत्रं भाववैरिबलं मया। भवत्यालोकिते श्रेयोऽसदानवसुरा जितम६॥ दानी खण्डने इति धातुना सह दानेन सदाना न सदाना असदाना अखण्डा श्रेयांस्येव असदानाश्च ते वसवो वृक्षाश्च तत्पल्लवनाय रा मेघाः । राः स्वर्णे जलदे धनदे इति प्रामाण्यात् । जितमिति क्रिया। यहाववैरिबलं मया जितम् ॥ ६ ॥ न के जिन निगृह्णन्ति कामाख्यं विश्वमोहिनम्। त्वय्याश्रिते शुभोदकं सदाऽनवसुराजितम् ॥७॥ शुभोदर्क शुभफलप्रधान आ सामस्त्येन नवस्तवो यस्य त्वयि सुराजि सुस्वामिनि आश्रिते सति कामना.. Page #68 -------------------------------------------------------------------------- ________________ ५८ श्रीसोमतिलकसूरिविरचितं मकं चौरं तम् । जाने तस्करकोडपुच्छपोऽतस्ता पुनः श्रियामिति वचनात् ॥ ७ ॥ मदं वर्द्धयते तत्त्वमूढताऽऽशु तथाऽङ्गिनाम् । यथा पीतेश चैतन्यासदा नवसुराजितम् ॥८॥ अदाना सती चैतन्यनिरासादायिनी मदिराऽऽ जिः कलहं ततो तुस हस हस शब्दे इति धातुना आजिं कलहं तोसतीति शब्दयतीति आजितम् ॥ : ॥ कचटतपनतेजः पञ्चमुष्टयुद्धृतोद्यत् कच टतपसमानः प्रौढपापौघपङ्के । कचटतपकरस्त्वं देव रागादिदस्यून् कचटतपसुरेन्द्रैर्वन्द्यपादारविन्दः ॥ ६ ॥ कच बधान द्वितीयपदादौ क्रियेयम् । ललाटंतप सूर्य प्रताप । कचट केशकलाप । ट उपलेपकलापसीमासु इति वचनात् । तपसमः ग्रीष्मतुल्यः । कः सूर्यश्वश्चन्द्रः टतपाः राजानः, तपि ऐश्वर्य्ये, टि पृथिव्यां तपतीति एभिः सुरेन्द्रैश्च ॥ ९ ॥ Page #69 -------------------------------------------------------------------------- ________________ सर्वज्ञस्तोत्रम् । एवं श्रीजिनपुङ्गवंशमरमारम्यं विशालच्छविं, राकासोमसमास्यमुत्तमगुणं सन्नघनाकप्रभुम् । सिंहं मन्मथमत्तदन्तिमथने श्रेयःसरस्सूरविं, यस्तौति प्रयतोऽश्नुते स मतिमानत्यन्तहारिश्रियम् ॥१०॥ इति श्रीसोमतिलकसरिविरचितं सर्वज्ञस्तोत्रम् ॥ खनाम दर्शयन्नाह । एवं श्रीजिनपुङ्गवमित्यादि श्लोकेन सम्बन्धः ॥ १०॥ इति सर्वज्ञस्तोत्रावचूरिः संपूर्णा । V Page #70 -------------------------------------------------------------------------- ________________ ॥ अहम् ॥ श्रीपार्श्वजिनाष्टकम् । लक्ष्मीर्महस्तुत्य सती सती सती प्रटद्धकालोविरतो रतो रतो। जरारुजापन्महताहता हता पार्श्व फणे रामगिरौ गिरौ गिरौ ॥ १॥ लक्ष्मी इत्यादि। हे मित्र पार्श्व फण गच्छ । तत्र यात्रां कुरु, इ इति सम्बोधने । क रामगिरौ रामगिरिनामपर्वते कथंभूतस्त्वं गिरि उपलक्षितः उ इति निश्चये अव्ययानामसंख्यार्थत्वात् एतावति कृते किं स्यात् जरारुजा आपत् त्वया हता किं विशिष्टेन त्वया महता किं भूता जरा रुजा आपत् अहता पूर्व अविनाशिता किं विशिष्टस्त्वंप्रवृद्धकालः प्रवृद्धके सुखे आल उद्यमो यस्य सः पुनः किं विशिष्टः विविरतः सर्वविरतः अरतोरतः Page #71 -------------------------------------------------------------------------- ________________ श्रीपार्वजिनाष्टकम् । ६१ अरतं ब्रह्मचर्य तस्य उ रक्षा तत्र रतः । हे पुरुषलक्ष्मीः सति पुरुषे, सती उत्तमा भवति। हे महस्तुत्य उत्सववर्णनीय किं. लक्ष्मीः सती उत्तमा स्वरूपेण, ई इति सम्बोधने तस्माद्वाचो लक्ष्म्याश्च फलं जिघृक्षुः श्रीपार्श्वयात्रां रामगिरौ कुरु इति सम्बन्धः ॥ १॥ अर्चेयमाद्यं भुवि नाविना विना यत्सर्वदेशे सुमना मनामना । समस्तविज्ञानमयो मयो मयो पार्श्व फणे रामगिरौ गिरौ गिरौ॥२॥ अर्चेयमित्यादि । आयं पार्श्व अर्चेयं क भुवि पृथिव्यां नावि नं ज्ञानं एकाक्षरनाममालायां नं ज्ञानं अवतीत्येवंशीलः सचासौ ना च एवं विधोऽहं । किं० अहं पुनः विना विशिष्टपुरुषः सर्वविरतत्वात् यद्यस्मात्कारणात अहं सर्वदेशे सुमनाः प्रसन्नहृदयः किं. मनामनाः मन्यन्ते जानन्तीति ममा विद्वांसस्तेषां अमः गमनं तेन उपलक्षितो ना किं• पुनः अहं समस्तविज्ञानमयः सम Page #72 -------------------------------------------------------------------------- ________________ ६२ श्रीपार्श्वजिनाष्टकम् । स्तं सम्यक् निराकृतं विज्ञानं येन सः समस्तविज्ञान: नास्तिकः तं मिनाति हिनस्तीति समस्तविज्ञानमयः अच् लिहादिभ्यश्च पुनः किं० मया उपलक्षितः सम्यक्तलक्षणया श्रिया उपलक्षितः पुनः किं० उमयः ऊ जीवरक्षा तन्मयः सकृपः कर्मधारय० । अ इति सम्बोधने हे मित्र पार्श्व फण इत्यादि तदेव ॥२॥ अज्ञान सत्कामलतालतालता यदीयसद्भावनता नता नता । निर्वाणसौख्यं सुगतागता गता पार्श्व फणे रामगिरौ गिरौ गिरौ ॥ ३ ॥ यदीयसद्भावना यस्य पार्श्वस्य सद्भावेन योगलक्षणेन सती अज्ञानसत्कामलता कोऽर्थः मलो रागादिः तस्य तालः प्रतिष्ठा, तलण् प्रतिष्ठायां चिरस्थायित्वं तातालयोरैक्यं ता तलणू आघाते तालयोरैक्यं तालयतीति तालः माराङ्कस्तस्य भावः मलतालता रागद्वेषादीनां प्रतिष्ठा तथा माराङ्कता नता नम्रजाता तथा भव्या Page #73 -------------------------------------------------------------------------- ________________ श्रीपार्श्वजिनाष्टकम् । ६३ नुद्दिश्य हे सुगताः सुज्ञानाः पुमांसः यस्य प्रसादात् निर्वाण सौख्यं गताः सुगतागतः अः कृष्णो यस्मात् तस्य संबोधनं हे कृष्णभक्तिवर्जित पार्श्वे फणेत्यादि प्राग्वत्, अविशेषेण ज्ञातव्यम् ॥ ३ ॥ व्यनेष्ट जन्तोः शरणं रणं रणं क्षमादितो यः कमठं मठं मठम्। नरामराऽऽरामक्रमं क्रमं क्रमं पार्श्व फणे रामगिरौ गिरौ गिरौ ॥ ४ ॥ व्यनेष्ट इत्यादि । यः पार्श्वः जन्तोः प्राणिनः शरणं तथा यः पार्श्वः रणं संग्रामं व्यनेष्ट व्यपाजीगमत् तथा च रणं भाषणं व्यनेष्ट छद्मस्थावस्थायां यो भगवान् कमठं व्यनेष्ट किं० भगवान् क्षमादितः क्षमा अदन्त्येवंशीलाः कोपना ये तान् तस्यति उपक्षिणोति यः क्षमापरे हि क्रोधनाः स्वयमेवोपशाम्यन्ति किं० कमठं मठं मठं अटन्तं इत्याध्याहारः ऋषित्वाद्धि स्थाने २ मठेष्वस्थात् पुनः किं• कमठं नरामरा क्रमं नरप्रधाना अमरप्रधानाश्च ये Page #74 -------------------------------------------------------------------------- ________________ श्रीपार्वजिनाष्टकम् । आरामास्तेषु क्रामतीति अच् लिहादिभ्यश्च तथा हे मित्र त्वं पार्श्व गच्छन् क्रमंक्रमं फण गच्छ अयतनापरत्वेन यात्रा मा विधाः इर्यासमिते वयात्रात्वात् ॥४॥ यद्विश्वलोकैकगुरुं गुरुं गुरुं विराजिताये न वरं वरं वरम् । तमालनीलाङ्गभरं भरं भरं पार्श्व फणे रामगिरौ गिरौ गिरौ ॥५॥ यद्विश्वेत्यादि । यद्यस्मात्कारणात् विश्वलोकगुरुं तथाऽ समत्वादलघु गुरुं गुरुर्वको भवति स्वाम्यपि कर्मारीन् प्रति वक्रः ततो गुरुं अहं अये गच्छामि सेवे न वरं उत्तम वृंगट वरणे वृणोतीति मुक्तिश्रियं इति वरः तं अये भवदपेक्षया आचार्यत्वात् उत्तमोऽहं सेवे तस्मात्त्वं पार्थ फण गच्छ इति प्रस्तुते योज्यं हे विराजित लोकेषु तैस्तैगुणैः शोभित किं. पार्श्व तमालनीलाङ्गभरं, तथा भरं दशविधधर्मस्य पोषकं, अच् लिहादिभ्यः तथा भरं भरति भुवनं गुणैर्भरः, अच्प्रत्ययः ॥ ५॥ Page #75 -------------------------------------------------------------------------- ________________ प्रापावाजना श्रीपार्वजिनाष्टकम् । विवादिसाशेषविधिविधिविधि र्बभूव सर्पावहरीहरीहरी। त्रिज्ञानसंज्ञानमयोमयोमयो पार्श्व फणे रामगिरौ गिरौ गिरौ॥६॥ विवादिसेत्यादि । पार्श्व फणे इत्यादि प्राग्वत् पार्श्व फण. गच्छ इत्यादि न विस्मार्यम्। विवादिसाशेषविधिः विवादिनां परतीर्थ्यानां या सा लक्ष्मीस्तस्याः शेषस्य शेषमात्रस्य विधिः स्रष्टा परतीथिकातिशयस्वल्पीकरणक्षमः पुनः किं. विधिः साक्षादाचाररूपः अचारो हि जिनपतिदर्शित एव लभ्यते पुनः किं० विधिः धिंत् धारणे तुदादिः विगतो धिर्धारणं परिग्रहग्रहो यस्य पार्श्वस्य स विधिः तथा यः पार्श्वः सर्पावहरी हरी बभूव । सर्प अवतीति सर्पावः सर्पो हि कमठहठामिदंदह्यमानो भगक्ता उडार्य नमस्कारदाने पुण्येन धरणेन्द्रलं लेभितः हरीणामिन्द्राणां ईलक्ष्मीः तथा हरीणां सिंहानां या लक्ष्मीः पसक्रम इति Page #76 -------------------------------------------------------------------------- ________________ ६६ श्रीपार्श्वजिनाष्टकम् । लक्षणा, तां हन्ति यः कालः तस्मिन्नपि रीयते प्रतिमल्लतया गच्छति यः मृत्युजेतृत्वात् सर्पवश्वासौ हरी हरी हरीति कर्म्मधारयः यो भगवान् पार्श्वः त्रिज्ञानसंज्ञानमयः उत्पत्तेरारभ्य त्रिज्ञानः पश्चात्संज्ञानमयः कोऽर्थः चरित्रे मनपर्यवज्ञानी पश्चात्तु केवलज्ञानी मयोमयो लक्ष्म्या मया उपलक्षितः पुनः किं० उमयः अवनं ऊः जीवरक्षा तन्मयः तं पार्श्वे फण ॥ ६ ॥ संरक्षतो दिग्भवनं वनं वनं विराजिता येषु दिवेदिवेदिवे । पादद्वये नूतसुरासुराऽऽसुराः पार्श्व फणे रामगिरौ गिरौ गिरौ ॥७॥ 1 संरक्षतोदिगित्यादि । पार्श्वे फणेत्यादि जातम् । नूतसुरासुराः कोऽर्थः नूता लोके स्तुताः प्रशम्या ये सुरा २ स्तथा आसुराः हिंसकाः क्रूराः महाराजादय अस्य पादइये विराजिताः शोभन्ते स्म यस्य किं कुर्वतः दिग्भवनं संरक्ष Page #77 -------------------------------------------------------------------------- ________________ श्रीपार्वजिनाष्टकम् ॥ १७ तः दिशश्च ऊर्दुलोकरूपा भुवनं जगत्रयं संसारता तथा वनं पानीयं रक्षतः प्राशकोदकपायित्वात् तथा वनं वृक्षादिरूपं रक्षतः वनस्पतिकाये ये विराधनाः परिहारितास्ते येन इ. कामः ऐत् इव आगच्छदिव वै निश्चितं दिवा क्रीडयेत्याह येषु दिवै दिवै, येषु नूतसुरासुरेषु दिवा आकाशमार्गेण आ इति या क्रीडा रसरभसेन तथा इ. कामः । येषु ऐदिव आगच्छदिव । को भावः येषां देवदैत्यानां लीलालालित्यं पश्यतां जनानां अयं परामर्शों भवति । किं. एषु अतिशयेन इ. कामः दिवा क्रीडया ऐत् आगच्छत् तथा दिवा नभसा ऐत् आगच्छत् , पार्श्व फण गच्छ ॥ ७ ॥ रराज नित्यं सकलाकलाऽकला ममार कृष्णोऽजिनो जिनो जिनोः। सहारपूज्यं वृषभासभासभाऽऽ पार्श्व फणे रामगिरौ गिरौ गिरौ॥८॥ Page #78 -------------------------------------------------------------------------- ________________ श्रीपार्श्वजिनाष्टकम् । रराजेत्यादि । हे मित्र त्वं पार्श्व फणेत्यादि प्राग्वत् । किं• सहारपूज्यं सह हारैर्वर्त्तन्ते सहाराः श्रीमन्तो देवनरदेवादयः तैः पूज्यं हे वृषभासभासभ वृषेण अनुडुहा भासते वृषभासो रुद्रः तद्वद्दीप्यते भा कान्तिर्यस्य हे वृषभासमासभ । आ अतिशयेन उत्तरार्द्धगतो यो भगवान् स नित्यं रराज किं० भगवान् पार्श्वः। अमारकृष्णः सुगमम् । सकलाकलाकलाम्। सकलः स प्रभावः, अकलो रागद्वेषादिकलामुक्तः, अकं दुःखं कुष्ठादिप्रभावं लान्तीति अकलाः तानामयति “अम द्रम हम्म गतौ” आत्मपार्श्व गमयति य अनन्तात् क्विप् सकलश्चासावकलश्चेत्यादिकर्म्मधारयः । किं विशिष्टः भगवान् अवृजिनो निष्पापः । पुनः किं विशिष्टः भगवान् जिनस्तीर्थकृत्, पुनः किं विशिष्टो - भगवान् जिनोः जिनं कृष्णमप्यवति रक्षति जिनोः शंखेश्वरसैन्यमरकं श्रीशङ्खश्वरपार्श्वस्त्रपनजलाभिषेकेन न्यषेधत् ततश्च जिनः कृष्णो जयः श्रीमान् पार्श्वे ररक्ष इत्यादि ॥ ८ ॥ १८ Page #79 -------------------------------------------------------------------------- ________________ श्रीपार्धजिनाष्टकम् । तर्के व्याकरणे च नाटकचये काव्याकुले कौशले, विख्यातो भुवि पद्मनन्दिमुनिपस्तत्वस्य कोशं निधिः । गम्भीरं यमकाष्टकं भणति यः शम्भूयसा लभ्यते, श्रीपद्मप्रभदेवनिर्मितमिदं स्तोत्रं जगन्मङ्गलम् ॥६॥ इति पार्श्वजिनाष्टकम् ॥ अथ नामकं दर्शयन् सन् तर्केति श्लोकेनाऽऽह ॥९॥ अथ टीकाकारः खनामकमनुष्टुपेनाऽऽह । श्रीराजशेखरगुरोश्चातुर्विद्योपजीविकः । अत्र स्तवे व्यधाट्टीका सूरिः श्रीमुनिशेखरः ॥१॥ शात श्रीपार्श्वनाथस्तवनावणिः समाता । Page #80 -------------------------------------------------------------------------- ________________ ॥ अर्हम् ॥ श्रीगौतमाष्टकम् । श्रीइन्द्रभूतिं वसुभूतिपुत्रं ___ पृथ्वीभवं गौतमगोत्ररत्नम्। स्तुवन्ति देवासुरमानवेन्द्राः स गौतमो यच्छतु वाञ्छितं मे ॥१॥ श्रीवर्डमानात् त्रिपदीमवाप्य मुहर्त्तमात्रेण कृतानि येन। अङ्गानि पूर्वाणि चतुर्दशापि स गौतमो यच्छतु वाच्छितं मे ॥२॥ श्रीवरिनाथेन पुरा प्रणीतं मन्त्रं महानन्दसुखाय यस्य । ध्यायन्त्यमी सूरिवराः समग्राः स गौतमो यच्छतु वाञ्छितं मे ॥३॥ यस्याभिधानं मुनयोऽपि सर्वे गृह्णन्ति भिक्षाभ्रमणस्य काले। Page #81 -------------------------------------------------------------------------- ________________ श्रीगौतमाष्टकम् । मिष्टान्नपानाम्बरपूर्णकामाः स गौतमो यच्छतु वाञ्छितं मे ॥ ४ ॥ अष्टापदाद्रौ गगने खशच्या ययौ जिनानां पदवन्दनाय । निशम्य तीर्थातिशयं सुरेभ्यः स गौतमो यच्छतु वाञ्छितं मे ॥५॥ त्रिपञ्चसंख्याशततापसानां तपःकृशानामपुनर्भवाय। अक्षीणलब्ध्या परमानदाता स गौतमो यच्छतु वाञ्छितं मे ॥६॥ सदक्षिणं भोजनमेव देयं साधर्मिकं सङ्घसपर्ययेव । कैवल्यवस्त्रं प्रददौ मुनीनां स गौतमो यच्छतु वाञ्छितं मे ॥ ७ ॥ शिवं गते भर्तरि वीरनाथे युगप्रधानलमिहैव मला। Page #82 -------------------------------------------------------------------------- ________________ ७५ . पुदलसङ्ख्यास्तवनम् । पट्टाभिषेको विदधे सुरेन्द्रैः ... स गौतमो यच्छतु वाञ्छितं मे ॥ ८॥ श्रीगौतमस्याष्टकमादरेण प्रबोधकाले मुनिपुङ्गवा ये। पठन्ति ते सूरिपदं च देवानन्दं लभन्ते नितरां क्रमेण॥९॥ इति श्रीगौतमाष्टकं समाप्तम् । ॥ अहम् ॥ श्रीवतिरागभगवंस्तवसमयालोकनं विनाऽभूवन् । द्रव्ये क्षेत्रे काले भावे मे पुद्गलावताः ॥ १ ॥ मोहप्ररोहरोहान्नट इव भवरङ्गसङ्गतः स्वामिन् । कालमनन्तानन्तं भ्रान्तः षट्कायकृतकायः॥ २॥ औदारिकवैक्रियतैजसभाषाप्राणचित्तकमतया । सर्वाणुपरिणतैम्म स्थूलोऽभूत्पुद्गलावर्त्तः ॥ ३ ॥ तत्सप्तकैककेन च समस्तपरमाणुपरिणतेर्यस्य । संसारे संसरतः सूक्ष्मो मे जिन तदावर्तः ॥ ४ ॥ निःशेषलोकदेशान् भवे भवे पूर्वसम्भवैर्मरणैः । Page #83 -------------------------------------------------------------------------- ________________ पुद्गलसङ्ख्यास्तवनम् । स्पृशतः क्रमोक्रमाभ्यां क्षेत्रे स्थूलस्तदावर्तः ॥ ५॥ प्राग् मृत्युभिः क्रमेण च लोकाकाशः प्रदेशसंस्पृशतः। मम यो जिन सर्वः स्वामिन् क्षेत्रे सूक्ष्मस्तदावर्त्तः॥६॥ मम सकलकालसमयान् संस्पृशतोऽतीतमृत्युभिर्नाथ । अक्रमतः क्रमतश्च स्थूलः काले तदावर्त्तः ॥७॥ क्रमणस्थानेव समान् प्राग्भूतैर्मृत्युभिः प्रभूतैर्मे । संस्पृशतः सूक्ष्मोऽर्हन् कालगतः पुद्गलावतः ॥ ८॥ अनुभागबन्धहेतून् सङ्ख्यालोकाभ्रदेशपरिसङ्घयान् । मृयतः क्रमोत्क्रमाभ्यां भावे स्थूलस्तदावर्तः ॥ ९ ॥ प्राग् मरणैः सर्वेषामभितेषां यः क्रमेण संक्लेशः। भावे सूक्ष्मः सोऽभूज्जिनेश विश्वत्रयाधीश ॥१०॥ नानापुद्गलपुद्गलावलिपरावर्त्ताननन्तानहं पूरं पूरमियच्चिरात्कियदिशं बाढं दृढं नोढवान् । दृष्टादृष्टचरं भवन्तमधुना भक्याऽर्थयामि प्रभो तस्मान्मोचय रोचय खचरणं श्रेयः श्रियं प्रापय ॥११॥ इति पुद्गलसङ्ख्यास्तवनं समाप्तम् । Page #84 --------------------------------------------------------------------------  Page #85 -------------------------------------------------------------------------- ________________ ॥ अर्हम् ॥ श्रीमुनिसुन्दरसूरिविरचितः श्रीजिनस्तोत्ररत्नकोशः । जयश्रियं ज्ञानतपस्क्रियायुधैरवाप्य दुर्वारतरान्तरद्विषाम् । पदं यदाऽऽपुः किल ये तदाप्तये जिनांश्चतुर्विंशतिमानुवामि तान् ॥ १ ॥ श्रीमानादिविभुः क्षमाघरकुले जातः सुवंशावलीवायो मौक्तिकसंपदेऽस्तु स सतां शाखाशतभ्राजितः । धर्मादिस्थितियष्टयो यदुदिताः स्फूर्जत्प्रभावाः सदाऽ भूवन् मोहजनार्दितस्य जगतोऽप्याधारभूताः पराः॥२॥ ईशानः पुरुषोत्तमो जिनपतिर्ब्रह्मेति मुक्यर्थिभिः कल्पदुर्मरुतां घटः सुरमणिश्चैवं धनाद्यर्थिभिः । बन्धुरस्त्राणमयं पिताऽथ जननी चैवं हिताद्यर्थिभिर्यो ध्यातस्तनुतात् सुखाकृतजगज्जन्तुः श्रियं सोऽजितः।३। Page #86 -------------------------------------------------------------------------- ________________ ७६ श्रीमुनिसुन्दरसूरिविरचितः । श्रीशंभवः स जीयात् प्रापयितुं शिवपुरं जवाद्भव्यान् । बिभ्रत्सार्थाधिपतां धत्ते योऽङ्कच्छलादश्वम् ॥ ४ ॥ बध्नाति चेतांसि गुणैस्त्रिलोक्या मत्तोऽप्ययं जिलरचापलानि । इतीव भीत्याऽङ्कनिभादुपास्ते यं वानरः पात्वभिनन्दनोऽयम् ५ कल्याणावलिमातनोतु भवतां निस्सीममाहात्म्यभृदेवानामपि देवता स सुमतिः श्रीतीर्थ लक्ष्मीपतिः । रूपं यस्य हरिः क्षमो न दशभिश्चक्षुः शतैर्वीक्षितुं विंशत्या रसनाशतैरपि धृतैर्वक्तुं गुणांश्चाहिराट् ॥ ६ ॥ त्यक्त्वा वारिरुहं जलाशयरति सेवा यदंहिस्फुरल्लावण्यामृतपल्वलस्य कुरुते नित्यं यदङ्कच्छलात् । तत्पुण्येन लभेत तत्सुरनराधीशोत्तमाङ्गेष्ववस्थानं मुक्तिपदप्रदोऽस्तु भवतां श्रीमान् स पद्मप्रभः||७|| स्फुरत्तरस्फार फणालिरूपिणी, रत्नांशुजालैर्दधदिद्धपल्लवाः । यः पञ्चशाखाः समभूत्सुरद्रुमः स चिन्तितं रातु सुपार्श्वतीर्थकृत् ॥ ८ ॥ Page #87 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्रकोशः । नैवामृतं प्रदददप्यजरामरत्वदाने क्षमोऽस्मि विभुरेष जिनस्त्विहापि । ध्यात्वेति यावत इवांहिगतोऽयमिन्दु ७७ स्तच्छक्तिमस्तु विधुलक्ष्माजिनः स भूत्यै ॥९॥ देवानामवधिः स्फुरद्गुणनिधिः शुष्यद्भवाम्भोनिधिदुष्कर्मारिधिर्जने हित विधिद्वेधा विमुक्तोपधिः । पातु श्रीसुविधिः सुरैर्वरविधिस्तुत्यप्रभावोदधिर्येनोद्यत्सुखधिक्रियाकृदवधिकोधः सयोघो युधि ॥ १० ॥ नराम्रा बिभ्रति भृङ्गभूयं यस्मिन् सदा योगिमनस्सरःस्थे । तनोत्वयं शीतलपादपद्मः संसारतापप्रचयप्रणाशम् ॥ ११ ॥ श्रेयः श्रेणिमयं तनोतु भगवान् निश्रेयसश्रीप्रभुनिर्विश्रामसुरेश संस्तुतपदः श्रेयांसनामा जिनः । संपत्कम्पपराङ्मुखा त्रिजगतो विश्रामभूश्चेतसां यन्नामस्मृतिमात्रतोऽपि भावनां पाणौ स्फुरत्यञ्जसा ॥१२॥ Page #88 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिविरचितः। सेवागतामरनरावलिपापवैरि प्रध्वंसनप्रगुणिता इव यस्य भान्ति । आमेयशस्त्रनिवहास्तनुकान्तिरूपाः पायाद्भवात्स भवतः प्रभुवासुपूज्यः॥ १३ ॥ को ना- जनितो विनाऽपि हि पतिं कस्मिन् भवेच्चन्दनं का मान्या गृहिणां स्फुटा यदभिधा प्रश्नादिवर्णैर्भवेत्। कीदृग् ध्यानतपःश्रुतैर्जिनमतैः प्राणी भवत्यञ्जसेत्येवं च प्रतनोतु वः स भगवान्नामानुरूपां धियम् ॥१४॥ नेत्रश्रीर्जलराशिगूढविलसत्काभ्यार्थरनोच्चयान् योऽभूदर्शयितुं पुराऽत्र विबुधवातस्य धत्ते च यः । पृथ्वी कीर्त्तिततिं, तथा सदऽमृतप्राप्तिर्यदाज्ञावशा, पायागोगिकुलोद्भवः सविशदः श्रीमाननन्तः प्रभुः॥१५॥ मङ्गलं प्रवितनोतु भाविना धर्मतीर्थपतिरामरद्रुमः। यत्प्रसादमहिमाणुजृम्भितं चक्रिशक्रशिवशर्मसम्पदः ॥ १६ ॥ Page #89 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। ७९ चिरस्य पीतेन्दुसुधानुवाद संवीक्षितुं यद्वचनामृतेन । सुधारुचेर्लक्ष्ममृगोऽङ्कदम्भा यं सेवते, शान्तिरयं शिवाय ॥ १७ ॥ यः सूरजातोऽपि हि जीवमैत्र्यभार मेषाश्रितोऽप्याश्रयते महोच्चताम् । श्रीनन्दनश्चाप्यकरोद्भवक्षवं स कुन्थुनाथः पृथुसंपदे सताम् ॥ १८ ॥ ध्वस्ताज्ञानभरः स्मरज्वरहरः सर्वेष्टसौख्याकरः क्षीणाशेषदरः क्रमानतनरप्रेयःशिवश्रीकरः । ब्रह्माद्वैतधरः समाश्रितपरत्रैलोक्यरक्षाऽऽदरः कुर्यात् श्रीमदरः सतां गुरुतरश्रेयांसि तीर्थङ्करः ॥१९॥ मल्लिज्जिनो ऽसौ श्रियमातनोतु श्रितः पदौ यस्य घटः सुराणाम् । अङ्क मिषन् सर्वमनोव्यतीत प्रदानशक्तिं किल याचमानः ॥२०॥ Page #90 -------------------------------------------------------------------------- ________________ ८० श्रीमुनिमुन्दरसूरिविरचितः। पूर्व कूर्मपतिश्चकार चलनोपास्ति क्षमाभृद्गुरो र्यस्योर्तुमिमां क्षमामाभलषस्तच्छक्तिपाठाय नु । दृष्टश्चैष तथाकृतिष्वपि जनैश्चक्रे ऽधुनाऽपीक्ष्यते श्रेयश्श्रीमुनिसुव्रतः स तनुताहः कूर्मलक्ष्मा प्रभुः॥२१॥ स्थेय श्रीभरदानशक्तिमतुलां यस्येक्षमाणं सद खस्मिंश्चापलपङ्कगार्हततमा निन्दद्वसन्ती रमाम् । स्थेष्ठां तां किल याचते पदयुगासेवाकृदङ्कच्छलात् नीलाम्भोजमयं तनोतु भविनां मुक्तिश्रियं श्रीनमि॥२२॥ विश्वाहङ्कारभारज्वरहरणमहाभेषजैः काममुख्यैर्योधैरुद्दोपकण्ठं सबलमपि चिरं मोहभूपं वसन्तम् । निर्धाट्याप्येक एवोत्कटभटमुकुटो यः प्रविश्यौग्रसेनी, चित्तोर्वीराजधान्याः स्वयमुषित,इह श्रेयसे सोऽस्तु नेमिः२३ वितरतु भवतां श्रीपार्श्वनाथः स मुक्ति ___ फणिपतिफणमालाश्लिष्टपादारविन्दः । कमठहठविमुक्ताऽवारवारिप्रवाहै रपि सपदि यदीयो दिद्युते ध्यानवह्निः ॥२४॥ Page #91 -------------------------------------------------------------------------- ________________ भी जिनस्तोत्ररत्रकोशः । यो वेदार्थविचारणायुधगणैर्हला गणेशोल्लसन्मानप्रोन्नतचित्त दुर्गनिवहे संदेहशत्रून् स्थितान् । प्रागेव प्रहतस्य मोहनृपतेर्मल्लानिव प्रोन्मदान् स्वान् सद्बोधनृपान् न्यवीविशदयं वः पातु वीरप्रभुः॥२५॥ एवं निर्णिक्तभक्त्या भरतभुवि चतुर्विंशतिर्वर्त्तमानाः संसारक्लेशभीतत्रिभुवनजनतात्राणदुर्गोपमानाः । नूता मुग्धस्तवेन त्रिदशपतिनुतास्तीर्थराजा ददन्तां तां शुद्धां बोधिलक्ष्मीं लसति मयि यतः केवलानन्दलीला २६ एवं यो मतिमान् स्तुते जिनवरान् भक्त्या चतुर्विंशतिं शकालीमुनिसुन्दरस्तवगणैर्नूतक्रमाम्भोरुहान् । सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जत्प्रमोदाऽद्वयो ८१ मोहद्वेषि जयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम्॥२७॥ इति युगमधानावतारवृहत्तपागच्छाधिराज श्रीदेवसुन्दर सूरिश्री ज्ञानसागरसूरि श्री सोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दर सूरिभिर्विरचिते जयश्यते श्री जिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे चतुर्विंशतिश्रीजिनाशीर्वादरूपं स्तोत्ररत्नं प्रथमम् । Page #92 -------------------------------------------------------------------------- ________________ ४२ श्रीयुनिसुन्दरसूरिविरचितः। ॥ अहम् ॥ जयश्रियं प्राप्य कुकर्मविहिषां सङ्ख्याव्यतीता मुनयः समासदन् । यस्मिन्महानन्दपदं नगोत्तमे शत्रुञ्जये ऽस्मिन् जिनमादिमं स्तुवे ॥ १॥ प्रभूयते यत्र न वासवैरपि स्तुतौ कुतस्तत्र मम प्रगल्भता । तथापि नाभेय वदन्निमां तव खशक्यशक्ती न विचारयाम्यहम् ॥२॥ यतोऽर्चनं ते न न दर्शनं वा ___न संस्तुतिर्वापि शिवस्य हेतुः । किंवङ्गता भक्तिरियं तु मेऽस्ति शक्तेः प्रवृत्त्यैव च सा कृतार्था ॥ ३ ॥ ततः स्वशक्तेरनुसारतो ऽय___मपि प्रवृत्तो भविता कृतार्थः । न सक्रिया ते स्तुतितः परा य Page #93 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्रकोशः। च्छिवाय लेशोऽपि च सक्रियायाः॥ ४ ॥ पुराणमीशं परमार्थदेशकं परात्मरूपं परमेष्ठिनां परम् । युगादिदेवं विमलाचले स्तुवन् भवेत्रिलोक्याः स्तवनीयतापदम् ॥ ५ ॥ अनाद्यनन्तं मुनिभिः पुरातनै मितिव्यतीतैरभितः पवित्रितम् । यदेव तीर्थ भरतोत्तमं परं शक्राय सीमन्धरतीर्थकृज्जगौ ॥६॥ सङ्घाऽधिपत्यं विधिवत्प्रपद्य यस्मिन् युगादीशजिनं सुभावात् । प्रणम्य भव्यो जिननायकला वधिप्रतिष्ठां लभते कृतार्थः ॥ ७ ॥ असङ्ख्यतीर्थेश्वरपादपूतं सिद्धेः पथं मङ्गललक्ष्मिसद्म। समग्रपापक्षयकृत्प्रणौमि Page #94 -------------------------------------------------------------------------- ________________ ८४ श्रीमुनिसुन्दरसूरिविरचितः । शत्रुञ्जयाह्वं तदनादितीर्थम् ॥ ८ ॥ चिरादवाह्यं सुवहश्ञ्चकार कैवल्य मार्ग प्रथमं परं या । विश्वत्रयात्यद्भुतपुत्रऋच्या द्विधा महानन्दसुखं प्रपन्ना ॥ ९ ॥ शक्तिं परां तां परमात्मरूपामरूपिणीं विष्टपकल्पवल्लीम् । अम्बां त्रिलोक्या मरुदेविनाम्नीं युगादिनेतुर्जननीं प्रणौमि ॥ १० ॥ ॥ युग्मम् ॥ अधर्म्म कालोरुनिदाघतापितं जगत्सुखाकर्तुमिहोत्तरोन्नतिः । ववर्ष तत्त्वामृतपूरमादिमं दयाम्बुधेरम्बुदवज्जगत्पतिः ॥ ११ ॥ कृत्वा कृतार्थानि जगन्ति यो विभुत्या पुमर्थत्रितयस्य शिक्षणात् । Page #95 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्रकोशः । प्रसाधयामास चतुर्थमप्यमुं महामुनिर्ज्ञानतपस्क्रियाफलम् ॥ १२ ॥ अतास्थपद्यस्य च शुद्धरत्नै विनिर्मितं लेप्यमयं च बिम्बम् । शैलेऽत्र चत्री भरतः स्तवीमि तमादिमं तीर्थपतिं प्रणम्रः ॥ १३ ॥ ॥ त्रिभिर्विशेषकम् ॥ यः पञ्चकोटीमित साधुवृन्दैः समन्वितः केवलबोधमाप्य । चैत्रस्य राकादिवसे प्रपन्नः शिवश्रियं श्रीविमलाचले ऽत्र ॥ १४ ॥ आदिप्रभोरादिमपुत्रपुत्रं गणाधिराजं प्रथमं प्रथाऽऽव्यम् । जगत्प्रणम्यक्रम पुण्डरीकं श्रीपुण्डरीकं मुनिमानमामि ॥ १५ ॥ ८५ Page #96 -------------------------------------------------------------------------- ________________ ८६ श्रीमुनिसुन्दरसूरिविरचितः । ॥ युग्मम् ॥ यस्मिन् युगादीशजिनं स्मरन्तः स्वः शर्म भेजुः पशवोऽपि हिंस्राः । मयूरनागप्रमुखा भजे तत् स्वपापपिष्ट्यै विमलाद्रितीर्थम् ॥ १६ ॥ इमं गरीयांसमपि क्षितिघ्रं भव्याङ्गिः खे हृदये दधानाः । तरन्ति संसारमहोदधिं द्रा गहो अचिन्त्यो महतां प्रभावः ॥ १७ ॥ जलधिर्न यथा दवाग्मिभि र्न तमोभिश्च दिनेशमण्डलम् । विमलाद्विमुपागतो भवी न तथा पापभरैः प्रलिप्यते ॥ १८ ॥ न भियो भवशत्रुसम्भवाः खलु तस्य प्रभवन्ति भाविनः । विमलाचलमौलिमण्डनं Page #97 -------------------------------------------------------------------------- ________________ श्रीपिनस्तोत्ररत्नकोशः। श्रयते यः शरणं जमलमुम् ॥ १९ ॥ तव नाथ गुणान्न कोऽप्यलं गदितुं संमृतिपारदायिनः। तदपीष्टसुखाप्तिहेतुके स्तक्ने ते रमतां मतिर्मम ॥२०॥ शस्यः क्षणोऽयं दिवसः कृतार्थः श्लाघ्यः स पक्षः सफलव मासः । स हायनः पुण्यपदं जिनेन्द्र यस्मिन् भवेद्वन्दनमङ्गलं ते ॥२१॥ अभ्यर्थये तं दिवसं क्षणं वा ___ संसारवासं जगदेकनाथ । स्याद्यत्र सद्भक्तिरसोर्मिधौत स्वद्वन्दनानन्दमहोत्सवो मे ॥ २२ ॥ त्रिलोकपूज्यौ भवभीतजन्तु त्राणैकदुर्गों सुलमापवर्गों। जगषयीवाञ्च्छितकल्पवृक्षौ Page #98 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिविरचितः । पादौ जिनेन्द्रस्य मुदा प्रणौमि ॥ २३ ॥ इमं स्तुवे चैत्यतरं प्रियालु ___ सङ्घाधिपे दर्शितदुग्धवर्षम् । छायां सृजन् यो जिनपधुगस्य चिरं कृतां वत्यधुनाऽपि सेवाम् ॥ २४ ॥ श्रीमयुगादीशपदाब्जभक्तः श्रीसङ्घरक्षाकरणाभियुक्तः। सम्यग्दृशां मौलिमणिविमुद्र यक्षः कपी वितनोतु भद्रम् ॥ २५ ॥ एवमानुतयुगादिजिन श्री देवसुन्दरतरान्तरभक्त्या। देहि बोधिकमलां विमलां मे स्याद्यतः सकलवैरिजयश्रीः ॥२६॥ एवं श्रीवृषभप्रभुं जिनवरं शत्रुञ्जयालङ्कृतिम् शकालीमुनिसुन्दरस्तवगणैतक्रमं यः स्तुते । सर्वाभीष्टसुखोच्चौरविरतं स्फूर्जप्रमोदाऽद्वयो Page #99 -------------------------------------------------------------------------- ________________ श्री जिनस्तोत्ररनकोश: । ८९ मोहद्वेषि जयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥२७॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराज श्रीदेवसुन्दरसूरिश्रीज्ञानसागरसूरि श्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यते श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे श्रीशत्रुञ्जय मण्डन श्रीआदिनाथस्तवरूपं स्तोत्ररत्नं द्वितीयम् । ॥ अर्हम् ॥ जयाश्रयं विश्वजितं स्मद्विषं पराभिभूयाजननादवाप यः । श्रीनेमिनं तं सुरराजपूजितं जगत्प्रभुं रैवतदैवतं स्तुवे ॥ १ ॥ स्तुतिं विधातुं तव यां न शक्तो नेमे सुरेन्द्रोऽप्यहकं कथं ताम् । तथापि तत्सम्भविसत्फलस्य लिप्सैव मां प्रेरयतीह बालम् ॥ २ ॥ यस्मिन् बभूवुस्तव नाथ नेमे Page #100 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसरिविरचितः । दीक्षाऽवबोधावपुनर्भवश्च । तं रैवतं दैवतकोटिशस्यं स्तवीमि दिव्यार्थनिधिं गिरीन्द्रम् ॥ ३ ॥ न बाह्यमात्रैररिभिः प्रतापिताः किन्वान्तरैरप्यखिलरघात्मभिः। इमं सनाथं प्रभुणा त्वया गिरि श्रिता जना निर्वृतिमाश्रयन्त्यहो॥ ४ ॥ कोटाकोट्यो विंशतिर्यस्य मूर्ते रम्भोधीनां जज्ञिरे वज्रमय्याः। सृष्टायाः श्रीब्रह्मनाकाधिपेन श्रीनेमि तं रैवतेशं प्रणौमि ॥ ५ ॥ विश्वत्रयस्यापि तु दिक्चतुष्के हन्तुं प्रसर्पद्रवदुःखचक्रम् । विनिर्मितहादशमूर्तिमीडे नेमि विकल्याणकचैत्यसंस्थम् ॥ ६ ॥ स मङ्गलं रैवतशैलशेखरः । Page #101 -------------------------------------------------------------------------- ________________ निस्ता श्रीजिनस्तोत्ररत्नकोशः। ९१ श्रीनेमिनेता वितनोतु भाविनाम् । पादा यदीया दधते सुरगुतां ___ जगत्रयीवाञ्छितसौख्यदायिनः ॥ ७ ॥ भावद्विभूतिगणनायकाश्रितो विलासपात्रीकृतसर्वमङ्गलः। रातु श्रियं शम्बरवैरिघातकृ. नेमिर्जिनो वो जगदेकशङ्करः ॥ ८॥ मां रूपाभिरति' बदेकशरणां नव्यप्रभा भूपजाम् स्फूर्जदागवशांचिरं परिचितां त्यक्त्वा सुधाकीर्गिरम् । मुक्तिं रूपविवजितां बहुतरैर्भोग्या चिरत्नां कथं निस्वामिच्छसि रागसंस्तवमुचं वाग्योगहीनां प्रभो॥९॥ इतीरितो यो नरनाथपुत्र्या, चिरानुरागाचितराजमत्या । जगाम मोहं भगवान् वशी न स नेमिनेता शिवतातिरस्तु ॥ १० ॥ येनाअनश्यामरुचाऽपि राजी१ रूपातिरतिमिति च पाठः। - Page #102 -------------------------------------------------------------------------- ________________ १२ श्रीमुनिसुन्दरसूरिविरचितः । मतीमनस्तन्मयभावमाप्तम् । रक्तं तदन्वत्यवदातमासी तं नेमिनेतारमहं प्रणौमि ॥ ११ ॥ यस्य प्रतापज्वलने बभूवुर्मदाः पतङ्गा इव विष्टपानाम् । तमप्यरिं कामभटं जिगाय यो नेमिनाथं शरणं श्रये तम् ॥ १२ ॥ नेमे बभासे चुतिमण्डलं ते तनोः शितिस्निग्धतमं प्रसर्पत् । महार्णवाभं वरदेशनायां फेनायितं यत्र रदप्रभाभिः ॥ १३ ॥ तेषां मुधा क्लेशकरं जनन्या जन्माङ्गिनां भारकरं धरित्र्याः । जानन्ति दुष्कर्म्महता भवन्तं न ये भजन्ते प्रणमन्ति चेशम् ॥ १४ ॥ संसारदुःखामयनाशनाय Page #103 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। ९३ त्वमेव वैद्योऽसि जगत्रयेऽपि । त्वत्सङ्गमोपायजडाः कथं ही प्राप्स्यान्त तन्निर्वृतिशर्म तीर्थ्याः ॥ १५ ॥ बंभ्रम्यमाणेम गतिष्वनारतं मया समग्रास्वपि चित्ररूपिणा । दुःखान्यनन्तान्यनुभूय बिभ्यता धुना प्रपन्नोऽसि विभुस्ततोऽव माम् ॥१६॥ पुनः पुनःगू दिवसः स पक्षो ___ मासो मुहूर्तोऽस्तु स वत्सरश्च । बदर्शनं यत्र भवेद्विभो मे सर्वेष्टसौख्यप्रदवन्द्यसेवा ॥ १७ ॥ अर्थी शिवस्याहममुष्य दाता त्वमेव तेनास्मि भवन्तमेव । नेमे शरण्यं शरणं प्रपन्नः प्रभूचितं तत् कुरु मे प्रसन्नः ॥ १८ ॥ श्रीपुण्डरीकाचलमण्डनाय Page #104 -------------------------------------------------------------------------- ________________ ९४ श्रीमुनिसुन्दरसूरिविरचितः । युगादिदेवाय नमोऽस्तु तस्मै । नैःश्रेयसश्रीरपि किंकरीव सदा यदाज्ञावशतां दधाति ॥ १९ ॥ वन्दे चतुर्विंशतिमर्हतोऽष्टापदावतारे ऋषभेश्वरादीन् । जगत्रयाभीष्टसुखप्रदानैः सुरमा ये भरते बभूवुः ॥ २० ॥ प्रणौमि समेत गिरीन्द्रतीर्था वतारचैत्येऽजितनाथमुख्यान् । जिनेश्वरान् विंशतिमक्षरश्री शृङ्गारहारान् सुरनायकार्यान् ॥ २१ ॥ गच्छन् निर्वृतिमाजुहूः प्रियतमामेत्योग्रसेनौ कसो द्वारे वीक्ष्य विवाहडम्बरमिषान्मोहारिभूभृद्वलम् । भीतोऽरण्यसुयत्न मोचितपशुर्मन्ये प्रियां बान्धवांस्त्यक्त्वा पूत्कृतिकारिणो गिरिशिरः श्रीनेमिनाथोऽगमत् २२ मलैतद्भुवनातिशायिसुभटी स्वं देवरं च द्विषो Page #105 -------------------------------------------------------------------------- ________________ जनताकर श्रीजिनस्तोत्ररत्नकोशः। मोहाद्यातु विमोच्य सङ्गतवती तत्रैव पत्यात्मनः । भेजे तेन सहैव निर्वृतिरमां नित्यां परानन्दभार वन्दे राजमती सदा भगवतीं तां विश्ववन्यक्रमाम् ॥२३॥ यो भ्रातृजायार्पितनेमिवैद्यो__दितौषधैर्मोहगरं निरस्य । स्फुरत्प्रबोधः समतां स्वबन्धो लेंभे स्तुवे तं रथनेमिसिद्धम् ॥ २४ ॥ श्रीनेमिसाधुक्रमभक्तिलब्ध दिव्यर्डिरिद्धातिशयप्रभावा । श्रीसङ्घरक्षा विहितावधाना श्रेयोऽम्बिका यच्छतु सिंहयाना॥ २५ ॥ यत्रावलोक्य प्रभुणोज्जयन्तः पूतोऽभितो यं विदधे गिरीन्द्रः। शृङ्गेऽतितुङ्गेत्र पवित्रमूर्ति प्रणौमि नेमेरवलोकनाख्ये ॥ २६ ॥ तनूहवं श्रीहरिजाम्बवत्यो१ मुदेति च पाठः। Page #106 -------------------------------------------------------------------------- ________________ श्रीमुनिमुन्दरमरिविरचितः। नेमेविनेयं जगदग्यसत्त्वम् । श्रीरैवताद्रेः शिखरेऽत्र लब्ध शिवं मुदा शाम्बमुनिं नमामि॥ २७ ॥ अध्युष्टकोटीषु कुमारकाणां __प्रभुर्यदूनां प्रति दैत्यशत्रोः। द्विधाऽपि यो वैरिगणं जिगाय प्रद्युम्नसिद्धं प्रणमाम्यहं तम् ॥ २८ ॥ यस्तीर्थभक्त्या गतपापराशि चौरोऽपि देवश्रियमाप रम्याम् । निर्वाणमागामिभवे गमी स देयात्सुखं सिद्धविनायको मे ॥ २५ ॥ कपर्दिसझेन्दुसहस्रबिन्दु गुहेभकुण्डप्रमुखाः परेऽपि। सहसूलक्षाऽऽम्रवणादयश्च तीर्थप्रदेशाः सुखदा जयन्ति ॥ ३० ॥ सर्ववस्तुकलनैकनदीष्ण ज्ञानसागरगुरो त्रिजगत्याः । Page #107 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। ९७ उज्जयन्तगिरिशेखर नेमे विश्वरक्षणचणाय नमस्ते ॥३१॥ एवं रैवतशैलमौलिमुकुटश्रीनेमिनेतर्जग सर्वाभीष्टकरः स्तुतोऽपि मयका मुग्धस्तवेनाधुना । कारुण्यामृतवारिघे मम कृपापात्रस्य बोधिश्रियं शुद्धां देहि जयश्रिया भवरिपोः स्याद् ब्रह्मलक्ष्मीर्यतः॥३२॥ एवं नेमिजिनं जगत्रयपतिं श्रीरैवतालकृतिम् शक्रालीमुनिसुन्दरस्तवगणैर्नूतक्रमं यः स्तुते । सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जप्रमोदाऽद्वयो मोहद्वेषि जयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम्॥३३॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागरसूरिश्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिमुन्दरसूरिभिर्विरचिते जयश्यके श्रीजिनस्तोत्ररत्रकोशे प्रथमप्रस्तावे श्रीगिरिनारमौलि. मण्डनश्रीनेमिनाथस्तवनरूपं स्तोत्ररत्नं । तृतीयम्। संवत् १४७६ वर्षे, एतत् स्तवनद्वयमपि, सं०-देवराज सं०-हेमराज संघडसिंहसङ्घस्य सौवर्णकलशच्छत्रचामरायुपशोभितप्रौढश्रीजिनालयत्रयादिसामग्रीसमुपेतस्य सार्थेन कृतं तैर्देवान् वन्दमानैरेव । Page #108 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिविरचितः। ॥ अर्हम् ॥ जयश्रीसङ्गिनः पृथ्व्यां यस्याऽऽसीत्पूतमंहिभिः। तीर्थ सोपारकं तत्र तं स्तुवे वृषभप्रभुम् ॥ १॥ पुरेऽत्र चैत्ये भरतेश्वरः प्रभो स्वकारिते स्वर्णमये तवाकृतिम् । अतिष्ठिपज्जीवत एव यस्य तं स्तुवन्निहामुत्र च संश्रये शिवम् ॥ २ ॥ विभाति काव्यं न सतामलंकृती विनाऽथ चासामुपमैव बीजति । न चास्ति सा नाथ जगत्रयेऽपि ते तव स्तुतौ कः कवितागुणस्ततः ॥ ३ ॥ तव खरूपं न विकल्पयोनयः __ स्पृशन्ति शब्दास्तु विकल्पनाऽतिगम् । अबोद्धृभिस्तस्य कथं कृतिः स्तुते वीतरागः स्तुतिभिश्च तुष्यसि ॥४॥ तथापि नाथौपयिकं न्यगाद्यदो Page #109 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। ९९ हितस्य सम्यग् मुनिभिर्हितैषिणाम् । निषेव्य चैतफलमप्यलम्भि तैः __फलानुवादेन च हेतवे स्पृहा ॥ ५॥ हितार्थिपङ्क्तावयमप्यतो जनः प्रभो निषीदन् पथमेनमादृतः। सुनिश्चितार्थेऽनुगते च पूर्वजैः पथि प्रवृत्तिर्न विचारमर्हति ॥ ६॥ मनांसि केषामपि न स्पृशन्ति ते स्वरूपमेषा सुधियां मृषा नु गीः। अनन्तशर्मात्मनि यत्त्वयि स्थिता न्यमून्यमूहशि भवन्ति भाविनाम् ॥७॥ पुरेऽत्र नूनं सरसां मितिद्विषा मधीयतेऽम्बूनि सरोरुहाणि च। यशःसमूहाद्विमलत्वमंशशः प्रभो गुणेभ्यस्तव सौरभं पुनः ॥ ८॥ त्वदीयभक्तेः फलदानकौशलं Page #110 -------------------------------------------------------------------------- ________________ १०० श्रीमुनिसुन्दरसूरिविरचितः । समीहमाना विविधा लता द्रुमाः । ध्रुवं तदभ्यासकृते फलान्यविश्रमं जनेभ्यो वितरन्त्यनेकधा ॥ ९ ॥ पतन्ति न क्षुद्रतनूभृतोऽत्र यत् पुरे स्वयोनिष्वपि कीटकादयः । इति प्रभो ते ऽतिशयान्मितेतरान् न कोऽपि मूर्त्तेरपि वक्तुमीश्वरः ॥ १० ॥ श्रीवज्रशिष्यात्किल वज्रसेनानागेन्द्रचन्द्रादिकुलप्रतिष्ठा । बभूव यस्मिन् भगवन् पुरस्ते सोपारकं नन्दतु तीर्थमेतत् ॥ ११ ॥ यथेष्टसंवत्सरदानकाले कल्पदुरत्नत्रिदशादिकेभ्यः । यमंशशोऽदा महिमानमुच्चै - रेते तमद्यापि निदर्शयन्ति ॥ १२ ॥ मुग्धोऽसि नो तुष्यसि तीर्थिकेभ्यः Page #111 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः । प्रौढैः स्तुवद्भ्यश्वरितैर्हरादीन् । ते वै जयस्तम्भनिभास्त्रिलोकीजैत्रस्य मोहस्य स चापि तेऽर्हन् ॥ १३॥ त्यजन्नपि त्वां खलु गौरवं श्रियां पदं परं प्रापयते मुनीश यः । सदा भजन्नप्यपरांश्च लाघवं कलाऽस्य मोहस्य विमृश्यतां प्रभो ॥१४॥ त्वयाऽपमानं गमितोऽपि मोह राड् बभूव हेतुः शिवसम्पदाप्तये । भवार्त्तिजाताय परैस्तु सेवितोऽ प्यहो खलानां विपरीतवृत्तिता ॥ १५ ॥ धर्मे वदसेोभिर्वियोजयस्येव बुधैश्व सेव्यसे । यथार्थवाक्ताथ यथोक्तकृच्छ्रत स्तथापि विज्ञानमिदं तवाद्भुतम् ॥१६॥ भजन्ति देवान् दितिजादिहिंसयो १०१ Page #112 -------------------------------------------------------------------------- ________________ १०२ श्रीमुनिसुन्दरसूरिविरचितः। न्मदान् गुरुंश्च स्वकुलाभिमानिनः । खपक्षसिधै विविधागमांश्च ये शिवार्थिनस्तेऽपि न कस्य नर्मणे ॥१७॥ भवाननाथोऽपि करोति निर्भयान् प्रभूत्रिलोक्याश्च जिन खभाक्तिकान् । परे सुनाथा अपि मोहतो जग ज्जयोन्मदा नित्यभयान सुदुर्गतान् ॥१८॥ भजन्ति यत्साम्यसमाधिजं सुखं प्रशान्तदोषास्तव सेवका अपि । निजानिजानुग्रहविग्रहग्रहैः सुदुःस्थिता नैतदपि प्रभो परे ॥ १९ ॥ कृपाङ्गभाजः सृजतां न दुःखिता न्न कर्मसापेक्षतया महेशता। न सक्रियलेन विमुक्तिरप्यतो मुधाऽभिमानानिपतन्त्यधः परे ॥२०॥ न यस्य तस्यापि सृजन जनुर्पती Page #113 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररतकोशः। विमुच्यते कश्चिददृष्टबन्धनात् । विधस्त्वदन्योजगतोऽपि ते कथं विमुक्तिकृत्वस्य परस्य वा ततः ॥२१॥ ययाऽन्वकम्पि त्रिजगत्त्वया प्रभो न्यघानि भावारिगणश्च तज्जयी । विनैव तां साम्यकलां तव श्रियं न विश्वसृष्टयादिभिरप्यगुः परे ॥२२॥ सचेतसोऽपि स्तुतिकारिणो निजान् शिवं प्रदायापि करोष्यचेतसः। स्तुवन्ति युक्तं तत एव ते मुने पुनर्भवन्तं न परं च कञ्चन ॥ २३ ॥ तथाऽप्यसाधारणसद्गुणस्तुतौ रसेन भक्तेस्त्वमसि स्तुतो मया । न चैव तुष्यामि फलादतस्त्वहं __खभावमेनं च न हातुमर्हसि ॥ २४ ॥ श्रीसोपारकतीर्थभूषणमणे श्रीमयुगादिप्रभो Page #114 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिविरचितः । भक्त्यैवं मुनिसुन्दरामरगुरुस्तुत्यो मयाऽपि स्तुतः । त्वं कर्मारिजयश्रिया मम परं श्रेयः प्रयच्छाचिरान्नित्यानन्दर माविलाससुभगं विश्वेष्टकल्पद्रुमः॥२५॥ इति युगमधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्री ज्ञानसागरसूरि श्रीसोमसुन्दरसरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यङ्के श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे श्रीसोपारकतीर्थनाथश्रीऋषभदेवस्तवरूपं स्तोत्ररनं चतुर्थम् । १०४ ॥ अर्हम् ॥ जयश्रियाSSढ्यो भरताधिनेता यस्यादिमो लेप्यमय सुतोऽत्र । प्रातिष्ठिपज्जीवत एव मूति मादिप्रभुं वृद्धपुरे स्तुवे तम् ॥ १ ॥ व्युत्पत्तिमेधाप्रतिभादयो गुणा न हेतवस्ते व्यभिचारिणः स्तुतेः । भक्तिस्तु हेतुस्तदतः प्रवृत्तिमा Page #115 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। १०५ न माहगप्यत्र विभो ऽपराध्यति ॥ २ ॥ आनन्त्यभाजामपि ते गुणानां स्तुतावशक्तिं न च नाथ मन्ये । अनन्तविज्ञानबलखरूपो धत्से स्वयं येन हृदा ममैक्यम् ॥ ३ ॥ यदस्ति गम्यं तदचेतनं न चे समोहमन्यच्च पथे न चेतसः। अमोहविज्ञानमयस्ततः कथं स्तुतेः पथं यासि स मोहसंविदः ॥ ४ ॥ तथापि भत्त्या स्तुतयस्वयीरिता __ भवन्त्यभीष्टार्थफलाय भाविनाम् । पयोदवृन्दान्तरितेऽपि भावति प्रजाभिरर्घाखलयः कृता इव ॥५॥ अनन्तकालप्रभवैरनन्तै- - ____ रपीश शब्दैन हि वाच्यरूपः । स्तुत्योऽसि विश्वैरपि चेति वाच्या Page #116 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरमरिविरचितः। वाच्यं वरूपं भवतो गृणन्ति ॥ ६॥ समग्रतीर्थातिशयर्डिवृद्धा. त्तीर्थात्तवेदं पुरमन्विताहम् । चतुर्युगेऽप्याचमनाद्यवर्णैः ख्यातं चतुर्भिर्मुवि नामभिर्यत् ॥ ७॥ स्तुवे पुरस्यास्य भुवं वदंहि संस्पर्शपूतां किल यत्र धर्मम् । उपादिशश्चैत्यपदे युगादौ वं देशनाधाम्नि कृते सुरेन्द्रैः॥८॥ संस्थापितायास्तव नाथ मूर्ते रिहाभवत्सागरकोटिकोटिः। चिरत्नतीर्थ तदिदं न कांस्कान् खसेवकांस्तारयते भवाब्धेः ॥ ९॥ मूर्तिस्तवान्तर्गतसारकाष्ठा बहिः सलेपाऽपि हरत्यजस्रम् । दुष्कर्मलेपं भावनामियं त Page #117 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। १०७ द्वाह्याद्बलीयान् विधिरन्तरङ्गः ॥ १० ॥ बीरात्रिनन्दाङ्कशरद्य ९९३ चीकरत् खच्चैत्यपूते ध्रुवसेनभूपतिः। यस्मिन् महैः संसदि कल्पवाचना माद्यां तदानन्दपुरं न कः स्तुते ॥११॥ स्तुवेऽनुकम्पां तव सर्वगोचरां प्रसूतिहेतुं सकलेष्टशर्मणाम् । सर्वार्थसिद्धिं खयमास्थितोऽपि सन् ययात्र विश्वोपचिकीरवातरः । १२॥ सनाभिरिन्द्रस्य सनाभिभूपतिः कथं भवेद् यत्प्रभवस्य तेऽर्हतः। विडौजसः सर्वसुरासुरान्विता दधुश्चतुष्पष्टिरपीश दासताम् ॥ १३ ॥ अदीपयस्तास्त्रिजगत्प्रकाशिनी विभो युगादाविह वाणिदीपिकाः । असङ्ख्यकालप्रचितं तमोऽ-- Page #118 -------------------------------------------------------------------------- ________________ १०८ श्रीमुनिसुन्दरसूरिविरचितः । मितो निरस्य या धर्मपथानपुस्फुटन् ॥१४॥ खमांसदानैरपि मोहविप्लुता शयैर्विधातुं शकिता न या परैः। वयोपदेशैरपि सर्वजन्तुषु व्यधायि सर्वार्थविदा कृपा परा ॥ १५॥ ॥अथवा ॥ क्लेशान्विचित्रान् जननादिकान् परैः खयं प्रपद्यापि न यत्सुखाकृतम् । तदव्ययब्रह्मसमाहितात्मना गिराऽपि चक्रे सुखितं वया जगत् ॥ १६ ॥ न नित्यरूपे जननाद्युपाधयः ___कुतः कृतार्थस्य कषायविप्लवः । न विश्वतः कर्मवशो विशिष्यते ___ समञ्जसाऽन्येषु न कल्पनाऽपि तत् ॥१७॥ तथापि धर्मार्थ्यपि ते मतं त्यजत् प्रवर्त्तते यत् कुपथेष्विदं जगत् । Page #119 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। १०९ न तत्र हेतुस्त्रिजगद्विडम्बना निबद्धसन्धात् खलु मोहतः परम् ॥१८॥ दधत्परब्रह्ममयैकरूपता मपि त्वमेको बहुधा प्रकल्पितैः । श्रितोऽसि रूपैरपि नामभिः परै रिवान्दवाः कूपजलाधुपाधिभिः ॥ १९ ॥ चिरादविज्ञानतमस्तिरोहित निसर्गदोषव्रजगतदुर्गमम् । विना त्वया सर्वदृशा प्रभो पथं शिवस्य सम्यग् न हि कोऽप्यदीदृशत् ॥२०॥ प्रकाशिते केवलभाखता वया जगत्यशेषेऽपि समं गवां गणैः । उदीयतेऽद्यापि यदिन्दुभानुभि स्तदीश तत्तेऽभ्यसितुं नु कौशलम् ॥ २१ ॥ कलिस्त्वदाज्ञावशवर्त्तिनां सतां न धर्मलक्ष्मी जिन हर्तुमीश्वरः । Page #120 -------------------------------------------------------------------------- ________________ ११० श्रीमुनिसुन्दरसूरिविरचितः । यतो नदीमातृकदेशवर्त्तिनामवग्रहः सस्यरमां न शोषयेत् ॥२२॥ जगत्त्वदाज्ञां व्यजहात्कुकम्मभि स्त्वयीश माध्यस्थ्यमुपास्थिते ततः । अनीश्वरं दुर्मततस्करैः कलौ कदर्थ्यते तद्भवचारकस्थितम् ॥२३॥ बिभेमि तन्नाथ समीक्ष्य सांप्रतं ततो निलीनोऽस्मि तवैव शासने । तदाश्रितं पालय मां निजं भव भ्रमोद्भवक्लेशततेः कृपां कुरु ||२४|| अनादिमध्यान्तमगम्यमभ्रमं यदर्थयन्ते मुनयः समाहिताः । त्वदेकनिष्ठं परमीश तन्मह स्तवैव तेनोक्तिषु सुस्थिता बुधाः ॥२५॥ एवं श्रीऋषभेश वृद्धनगरालङ्कारचूडामणे स्तुत्वा त्वां गुरुसोमसुन्दरयशस्त्रैलोक्यकुक्षिंभरे । Page #121 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्रकोशः। १११ ज्ञानादित्रयशुद्धिमेव भगवन् याचे यतोऽन्तर्दिष चक्रस्याप्तजयाश्रिया तव समां लक्ष्मी लभेयाचिरातू२६ एवं यो मतिमान् स्तुते जिनवरं श्रीमयुगादिप्रभु शकालीमुनिसुन्दरस्तवगणैर्नूतक्रमाम्भोरुहम् । सर्वाभीष्टसुखोच्चौरविरतं स्फूर्जप्रमोदाऽवयो मोहद्वेषि जयाश्रिया स लभते श्रेयोऽचिराच्छाश्वतम्॥२७॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागरसूरिश्रीसोमसुन्दरसूरिशिष्यः श्रीमुनिसुन्दरमरिभिर्विरचिते जयश्यके श्रीजिनस्तोत्र. रत्नकोशे प्रथमप्रस्तावे श्रीवृद्धनगरालङ्कार श्रीऋषभदेवस्तोत्ररत्नं पश्चमम् । ॥ अहम् ॥ श्रेयःश्रेणिनिदानं __ भवरिपुविजयश्रियाऽऽप्तशिवसौख्यम् । अर्बुदगिरिवरमुकुटं श्रीऋषभं प्रभुमहं स्तोष्ये ॥१॥ Page #122 -------------------------------------------------------------------------- ________________ ११२ श्रीमुनिसुन्दरसूरिविरचितः । स्तोत्रमर्हति गुणी न कल्पितैर्नापि सद्भिरपरैः समैर्गुणैः । किन्तु सद्भिरसमैः स तु लमेवेति वीतभवभूयसे मया ॥ २ ॥ सोद्यमैः प्रकृतितस्तव स्तुतिः सर्ववाञ्छित करीति सूत्र्यते । तां विधाय च करोति कोऽपि नो कस्यचित् पुनरतो ऽलसैरपि ॥ ३ ॥ वेद्मि गौरव कृतो महर्षिभिर्न स्तुतस्य तव मादृशोक्तयः । तोष्यते ह्यपि कराहतैः शिशो रम्बिकेति सफलस्वयं श्रमः ॥ ४ ॥ कोऽप्यरोपि जिनधर्म्मपादपो दुःषमावधिजयी त्वया विभो । वाञ्छितोपनतया फलश्रिया यः सुखाकरति विष्टपत्रयम् ॥ ५ ॥ Page #123 -------------------------------------------------------------------------- ________________ श्रीजिनखोबरत्नकोशः। ११३ मीतिमबुंदमिमं क्षमाभृतं संश्रिवा न दधतेऽरिचक्रतः। खां तदेतदुपरि क्षमाभृतं संश्रितस्य मम का भवारिभीः ॥ ६॥ शक्तितो दितिमुवादिघातकै धित्कृता सकलदैवतान्तरैः। यत्त्वदेकशरणाऽभवत्कृपा खां कृपैकविषयः श्रितोऽस्मि तत् ॥ ७ ॥ स्पर्द्धते महिमतस्वयान यः पातयन्ति तमघः स्मरादयः । वं तु तानपि निहंसि निर्ममो नार्थ केयमकृतज्ञता तव ॥ ८॥ निर्वहन्ति भविनो यतोऽखिला मोहमेममपि हंसि सेवकम् । धर्ममेककरुणं च भाषसे विश्वसन्ति बहवो न तत्त्वयि ॥९॥ Page #124 -------------------------------------------------------------------------- ________________ ११४ श्रीमुनिसुन्दरतुरिविरचितः । न स्पृशन्ति तव शासनं मिया बालिशास्तदिति नातिचित्रकृत् । साधवोऽपि मदनादिसेवकान् मन्ति यत्र जगतां प्रियानपि ॥ १० ॥ इति वा पाठः । श्लाघ्यते स विमलोऽर्बुदाधिंपो योऽम्बिकावरमवाप्य सन्मतिः । भाविनीमवगणय्य सन्ततिं त्वद्विहारमिममाश्वचीकरत् ॥ ११ ॥ लल्ल एष कलिमल्लजित्वरः कस्य न स्तुतिपदं स वीजडः । उद्धरन् खमिव यो भवावटा चैत्यमेतदुददीधरतव ॥ १२ ॥ स्तौमि तान्ं जिनपते मृगानपि श्रीमदर्बुदगिरीन्द्रवासिनः । ये दरीषु रममाण किन्नरी - Page #125 -------------------------------------------------------------------------- ________________ श्रीजिनखोबरनकोकः । ११५ गीतमुज्वलयशः पिबन्ति ते ॥ १३ ॥ पक्षिणोऽपि जिन संस्तवीमि ता नर्बुदादिशिखरप्रचारिणः। भव्यलोचनचकोरचन्द्रिका ये पिबन्ति तव मूर्चिमक्षिभिः ॥ १४ ॥ यः समत्सरमतिस्त्वयि प्रभौ श्रेयसां न स विलासमीक्षते। यस्य भाखदुदये तमोदृशो नेषयज्जलकहाँ विकाशम् ॥ १५ ॥ रोषकल्मषमघारि न वया नापि शस्त्रकटकादिडम्बरम् । किङ्करीकृतजगत्रयस्तथाs प्यान्तरो रिपुगणो न्यहन्यत ॥ १६ ॥ वन्मते तमबला अपि स्थिता मन्ति मोहनृपतिं समाहिताः। यो विडम्ब्य हरिशंभुवेधसो Page #126 -------------------------------------------------------------------------- ________________ ११६ श्रीमुनिसुन्दरसूरिविराचेतः । दैवतत्वपदतो व्यदूरयत् ॥ १७ ॥ नाऽवधी: कमपि दानवादिकं, रोषतोषविवशोऽपि नाभवः । आज्ञयैव त्रिजगत् सुखाकृतं यत्त्वयेति विभुता तवाद्भुता ॥ १८ ॥ यासु नाथ पतयोऽपि नाकिनां कम्पमेव दधते हतौजसः । ता जनिव्ययजरादिकापद स्त्वत्परो नहि निहन्तुमीश्वरः ॥ १९ ॥ ताभिराहितभृशव्यथस्तत स्त्वां श्रितोऽस्मि शरणं जगत्प्रभुम् । तत्प्रसीद भगवंस्तथा द्रुतं हन्मि ताः स्वपरयोर्यथाऽखिलाः ॥२०॥ त्वां विहाय जगतां हितं परान् ये भजन्ति कुधियः शिवश्रिये । नान्त्यतीत्य जिन मानसं सरः Page #127 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। ११७ शुद्धये मरुमरीचिकासु ते ॥ २१ ॥ त्रैधदुःखविषमामयोच्चयो येन शाम्यति भवोद्भवोऽखिलः । तत्त्वदागमरसायनं मम श्रीजिनास्तु सुलभं भवावधि ॥२२॥ श्रेयसामसि निधिः किलाक्षयो ___ भाविनामुपचिकीरिह स्थितः। तान्यसंख्यभविनां प्रणेमुषां यहदासि न च हानिमियति ॥ २३ ॥ सर्वप्रशस्यफलदः परमोन्नतिश्री: सदशभूः श्रितवतामविताऽरिचक्रात् । तीर्थोत्तमः प्रहतपङ्कसरस्वतीको जीयाज्जिनादिम भवानयमबुदश्च ॥२४॥ एवं श्रीमुनिसुन्दरस्तुतिपदं खां श्रीयुगादिप्रभो स्तुला भूधरनायकार्बुदशिरश्चूडामणेऽभ्यर्थये । मोहारातिजयश्रियाऽतिसुभगां श्रेयोरमां तां मम Page #128 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिविरचितः । ब्रह्माद्वैतमयीं प्रदेह्यनुभवो यस्यास्तवैवार्हतः ॥२५॥ इति युगमधानावतारगृहतपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागरसूरि श्रीसोममुन्दरसरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यके श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे अर्बुदगिरिश्रीऋषभस्तोत्ररत्नं षष्ठम् । ११८ ॥ अर्हम् ॥ जयश्रियं सर्वरिपून जिगीषतां स्तुता यदाख्याऽपि तनोति मन्त्रवत् । स्तवीमि तं पार्श्वजिनं शिवश्रिये श्रीजीरिकापल्लिवतंसमिष्टदम् ॥ १ ॥ प्रसथ मातः कुरु भारति स्थिरां हृदि स्थिति मे कविकल्पधेनुके । विधाय यत्पार्श्वजिनस्य संस्तुती र्जनो लभेतायमपीप्सितं फलम् ॥ २ ॥ Page #129 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररनकोशः। ११९ इहाप्यहीन्द्रो धरणः प्रसत्तिभाक् यया तनोतीष्टसुखानि सप्रियः । परत्र चाप्याः शिवसम्पदोऽपि तां न का स्तुतिं पार्श्वविभोर्विधित्सति ॥ ३ ॥ गुणाननन्तान् क्रमवर्तिवाग् न ते भवाम्यलं स्तोतुमितीश वेम्यहम् । तथापि ते भक्तिरसैकवेदनं वेद्यान्तरं पार्श्व विचारमस्यति ॥ ४ ॥ अपारयन् वक्तुमयं जनः प्रभो सतोऽपि ते ऽनन्ततयोज्वलान् गुणान् । कथं परेषु स्तुक्तोऽसतोऽपि तान् कुतीर्थिकांश्चित्रकृतो न वन्दते ॥५॥ ॥ अथवा ॥ अशेषतो नाथ ममैव न स्तवै में नूयसे किन्तु सुयोगिनामपि । न पूर्यते यः किल धूमरीकणे स्तथैव सिन्धुः स सरिगणैरपि ॥ ६ ॥ Page #130 -------------------------------------------------------------------------- ________________ १२० श्रीमुनिमुन्दरसूरिविरचितः । अथ खबोधावधि ते स्तुतिं वद नवाच्य एषोऽपि जनस्तदा तथा । यथेच्छमाक्रामतु खं सुपर्णसू बलानुरूपं मशकोऽपि का क्षितिः ॥ ७ ॥ ततः कृता या तव दिव्यदृष्टिभि महर्षिभिर्ब्रह्ममुखैश्च संस्तुतिः। तनोमि तामप्यहमल्पीधनः खशक्त्यपेक्षा हि फलार्थिनां क्रिया ॥ ८॥ अधास्त्यपि द्वारमिदं फलाय य ल्लवोऽप्यलं ते महिमाऽम्बुधः स्तुतः । महामयान् बिन्दुरपि प्रहन्ति वा न किं सुधाया विधिनोपयोगभाग् ॥९॥ खशक्त्यशत्योरथ वौचिती न मे विचारणे भक्तिवशस्य ते स्तुतौ । खयं भवान् भक्तजनेऽस्ति यत्प्रभुः समग्रचिन्तास्पददानदीक्षितः॥१०॥ Page #131 -------------------------------------------------------------------------- ________________ श्री जिनस्तोत्ररत्नकोशः । भवन्ति सर्वेष्टरमावुवुर्षवो जिहासवो दूरमुपद्रवाश्च यम् । स्पृहाऽपि तस्यैव तव स्तवे भवेत् फलाय सत्कर्म्ममनोरथोऽपि यत् ॥ ११ ॥ सबोधिकारोग्यमुपेयमिच्छतां स्तुतिं तवैवौपयिकं जगुर्बुधाः । इति प्रयत्नो ऽत्र ममाप्ययं भवन् कृतार्थतामृच्छतु ते प्रसादतः ॥ १२ ॥ भवत्यसाराऽपि हि गीरनन्तसगुणे प्रयुक्ता मम विस्तरीष्यते । सरित्पतिं प्राप्य भवेत् प्रसारिणी १२१ सरित्तनीयस्यपि नाभितः किमु ॥ १३ ॥ सुसम्पदस्ताः शुभशक्तयोऽपि वा त्वदेकभक्यव्यभिचारिहेतुकाः । ममापि सैषोऽनुभवः स्फुरन् कथं भिनत्ति ते पार्श्व नुतौ न मन्दताम् ॥ १४ ॥ Page #132 -------------------------------------------------------------------------- ________________ १२२ श्रीमुनिसुन्दरसूरिविरचितः । महामयाद्याखिलविघ्नभेदनात् प्रमाणमारोहति ते स्तुतिः स्वयम् । विभिन्दती तीक्ष्णमुखेन यत्पटं करोति सूच्येव हि मार्गमात्मनः ॥१५॥ प्रयत्न भाजामपि ते स्तवेऽग्रतः प्रवृत्तये स्युर्भवदिष्टसिद्धयः । सुखाकृताः शीतलवायुनाऽपि हि श्रयन्ति तृष्णातरलाः स्वयं सरः ॥ १६ ॥ विभिद्य बाह्यान्तरविनसंमिल त्कपाटयुग्मं परशुस्तव स्तवः । मनीषिणः केवलगोपुरे शिवा लये ध्रुवानन्दमये प्रवेशयेत् ॥ १७ ॥ पदं महिम्नां तव संस्तुतिं दधन्न दूयते दुःखभरैर्भवोद्भवैः । भृताञ्जलैः किं सरसीं समाश्रितः प्रदह्यतेऽरण्यभवैर्दवाग्निभिः ॥ १८ ॥ Page #133 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्रकोशः। १२३ तपांसि पुंसां ददते न तफलं न यन्त्रमन्त्रा न च योगसाधनाः । न चापि देवान्तरपर्युपासना स्तनोति यत्ते स्तवनं मनोऽतिगम् ॥१९॥ महोन्नता शुद्धपदस्थितिप्रदाऽ __ वदातसोपानततिप्रनिर्मिता । दधाति निःश्रेणितुलां तव स्तुतिः शिवालयारोहकरी मनखिनाम् ॥२०॥ स्तुमस्तमेकं धरणं फणीश्वरं तवानुकम्पाफलभोगशालिनम् । भवान्तरे यं परमोष्ठिमन्त्रदः स्वयं भवानन्वशिषजगद्गुरुः ॥२१॥ दधाति लोलाश्रवसः स विंशति शतानि चक्षुः श्रुतिराट् ततः किल । गुणास्तव स्तोतुमवोक्षितुं श्रियं प्रभावमाकर्णयितुं च सर्वतः ॥ २२ ॥ Page #134 -------------------------------------------------------------------------- ________________ ३ १२४ श्रीमुनिमुन्दरसूरिविरचितः । पद्मावतीयुक् त्वदुपास्तिलालसो व्यनक्ति संप्रत्यपि तत्कृतज्ञताम् । तवोग्रभक्तिं च स भक्तपालनात् फलानुमेया हि निदानशुद्धयः ॥ २३ ॥ भयानि रोगोरगवह्निविद्विषां सदुर्जनानां प्रभवन्ति तेषु न । स्तुतिस्त्वदीया किल यैर्विधीयते वृत्तिर्बुधैः खस्य जिनेश पालनी ॥ २४॥ अकृत्रिमा बडगुणा स्तुतिस्तवा नुभूयमाना खदतेऽधिकाधिकम् । न चय॑माणा भजतेऽधिकाधिक किमिक्षुयष्टिः प्रसरद्रसात्मताम् ॥ २५ ॥ कृता परेषां तु विकल्पितैर्गुणै विचार्यमाणा विशरारुरेव सा। किमन्तरन्तः कदली प्रदर्शयेत् समीक्ष्यमाणा न निजामसारताम् ॥२६॥ Page #135 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। जडा गुरूकृत्य परान् स्तुवन्ति यै___ जंगज्जनिस्थेमवधादिकृद्गुणैः। वदन्ति तैरेव विडम्बकानमून् मतत्वदाज्ञाः स्तबनार्हतामुचः ॥ २७ ॥ गतास्त्वदन्ये स्तवनीयतां गुणै र्न कल्पितैर्गौरवमापिता अपि । न घायुभिर्मूईसु भूभृतां गता न्यपि त्यजन्तीह रजांसि लाघवम् ॥२८॥ मृगास्त्वदन्येषु मरुस्थलोष्वव, स्फुरद्गुणाम्भोभ्रमविप्लुताशयाः । हहा तमोग्रीष्मखरातपार्दिता वृथैव ताम्यन्ति शिवाशयाः स्तवै॥२९॥ तक स्तधान्मुक्तिरमाप्यवाप्यते प्रयास एव वपरस्य सर्वतः। ददाति रत्नाकरवन्मणिश्रियं न चित्रनुत्याऽपि जलाशयान्तरम् ॥३०॥ Page #136 -------------------------------------------------------------------------- ________________ १२६ श्रीहनिमुन्दस्मृरिविरचितः। स्तुतिस्रजं ते सुमनोमतामिमां दधाति यः खे गुणगुम्फितां हृदि । स जीरिकापल्लिविभो विमुच्यते, कुकर्मभिः पार्श्व सुखैकभाजनम् ॥३१॥ एतज्जातिभयामयादिविविधक्लेशैर्जगद्व्याकुलं तैरेव व्यथितैर्न शक्यमावतुं श्रीपार्श्व देवान्तः । त्वामेवेति बुधाः श्रयन्त्ययमपि स्तोतुं प्रवृत्तो जनः सर्वेष्टा लभतां त्वदेकशरणः श्रेयःश्रियः शाश्वतीः॥३२॥ जीरापल्लिविभूषणं जिनमिति श्रीपार्श्वनाथं मुदा शकालीमुनिसुन्दरस्तवगणैर्नूतक्रमं यः स्तुते । सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जप्रमोदाऽद्वयो मोहदृषि जयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम्॥३३॥ इति युगप्रधानावतारहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागरसूरिश्रीसोमसुन्दरमरिशिष्यैः श्रीमुनिमुन्दरसूरिभिर्विरचिते जयश्यङ्के श्रीजिनस्तोत्ररत्रकोशे प्रथमप्रस्तावे श्रीजीरापल्ली श्रीपार्श्वस्तोत्ररत्नं सप्तमम् । resten Page #137 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररकोषः। १२७ ॥ अहम् ॥ जयश्रीस्तंभनाधीश श्रीमत्पार्श्वजगत्प्रभो। तव स्तवनतः कुर्वे सर्वश्रेयात्रियो वशाः ॥१॥ आरभ्येच्छामपि शुभफले ते स्तवे साभियोगा मुक्त्यै सर्वेऽप्यमलसरसीवाम्बुने नाऽहुतं तत् । त्रैकाल्येऽपि ह्यपरनुतिषु क्लेशमात्रप्रदासू द्युक्तास्ती• इव रविरुचिष्वर्णसेऽस्यै तु चित्रम् ॥२॥ कुशलः प्रकरोति कर्म तत् प्रतिभात्यायतिसुन्दरं हि यत । इति कस्य भवत्परान् प्रभो स्तुवतो नर्मपदं न कौशलम् ॥ ३॥ शिवसुखं ह्यपरे भवसङ्गताः स्तुतिशतैरपि नो ददितुं क्षमाः। स्पृहयतोऽस्य तदेव तवैव तत् __समुचिता नुतिरर्थितदायिनः॥ ४ ॥ चित्रं न देवेषु परं प्रबुद्धाः Page #138 -------------------------------------------------------------------------- ________________ श्रीमुनिमुन्दरमारविरचितः। स्तुवन्ति मखोडुषु सूरवत्त्वाम् । केऽप्याद्रियन्तेऽर्कधियेव भानि देवान्तराण्याप्ततया नु चित्रम् ॥ ५ ॥ विनान् विनिनन् खयमेव कर्तृन् शिवार्थिनः प्रेरयति स्तवस्ते । प्रीता न किं सौरभतोऽपि तापा दिता दुमं चन्डनमाश्रयन्ति ॥ ६ ॥ इहाप्यमुत्रापि च पार्श्वनेतः - श्रेय सुखश्रीप्रतिभूः स्तवस्ते । जनाः परोक्तोपयिकान्तरैस्तद् वृथैव ताम्यन्ति तदर्थिनः किम् ॥ ७ ॥ प्रभुत्वसीमा ममतोद्धतैः परै नियोजिता येषु हरादिषु प्रभो । व्यडम्बयचान्मदनस्त्वमेव तं जघन्थ तत्ते प्रभुताऽस्तसीमका ॥ ८॥ मनांसि धावन्ति समग्रदेहिनां Page #139 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः । प्रभो ग्रहीतुं कुशलानि सवर्तः । स्तुवे जिनैतान् कुशलांस्तु कांश्चन त्वदागमाद्ये तदुपायवेदिनः ॥ ९ ॥ सुनिश्चितानन्तहितं विहाय त्वदीरितानुष्ठितिकर्म केचित् । सुनिश्चितानन्तभवार्त्तिदेषु कथं रमन्ते न परेषु ते प्रभो मिथ्यात्वकर्म्मखपि धिग् यतन्ते ॥ १० ॥ प्रकल्पिताणु प्रभुतागुणेष्वपि । तवोपदेशासहना विकल्पनो ९ वेषु संसारसुखेषु ये रताः ॥ ११ ॥ १२९ यथा निजानुष्ठितिसाधुकल्पिता जिनेन्द्र मुक्तिः कणभक्षशिष्यकैः । भवद्गुणद्वेषभवार्त्तिपातिनां नाम तेषां सुलभां तु तामपि ॥ १२ ॥ स्वसेवकानेव भवाम्बुराशा Page #140 -------------------------------------------------------------------------- ________________ १३० श्रीमुनिसुन्दरसूरिविरचितः । वर्हन् परे मज्जयितुं समर्थाः। प्रमुस्त्वतस्तारयितुं त्वमेता नेवेति तेभ्योऽधिकता ऽस्तु का ते ॥१३॥ निरञ्जनाव्यक्तमगम्यमेकं __ तीर्थ्याः स्वरूपं तव माऽनुभूवन् ॥ श्रुलाऽपि ते नाथ गुणानतुल्या न देवतत्त्वं तु विदन्ति चित्रम् ॥ १४ ॥ जानासि विश्वं न च ते परोऽस्ति ज्ञाताय॑से वं जगता न तेऽर्व्यः । लमर्थ्यसे मुक्तिसुखं सुरेन्द्र रप्यर्थ्यमास्ते न हि तेन चार्थ्यः ॥ १५ ॥ मनोदकं मोहमलाबिलं मे __न केवलश्रीपरिभोगयोग्यम् । बयानधीकातकचूर्णयोगा त्पलं विशुद्धिं तदुपैतु नेतः ॥ १६ ॥ अनन्तसङ्ख्यस्य भवद्गुणाब्धेः Page #141 -------------------------------------------------------------------------- ________________ श्रीणिनस्तोत्ररत्नकोशः । स्वपापराशेश्व न यामि पारम् । ततो जगन्नाथ तथा प्रसीद यथा तयोर्द्राक् तमुपैमि सम्यग् ॥१७॥ अनन्तपापैः पततो भवे मे त्राता न कोऽप्यस्ति ततोऽतिखिद्ये । आराध्यसे यैस्तु यथावदेषा मेकोऽसि पातेति मनाक् प्रमोदे ॥ १८ ॥ बिभेमि घोराद्भवदुःखराशे -१३१ महं च तद्धेतुमलं न हातुम् । त्रातुं ततोऽनन्यगतिं प्रभुर्मी पार्श्व त्वमेकोऽसि कुरूचितं तत् ॥ १९ ॥ शरीरवप्रेषु मनोगृहेषु प्रविश्य मोहारिकुलानि जीवान् । गृह्णासि कैवल्यपुरेऽत्र हेतु - स्तवारिषड्वर्गमुचः कृपैव ॥ २० ॥ चित्रं न तद्वर्णयितुं प्रभाव Page #142 -------------------------------------------------------------------------- ________________ श्रीमुनिमुन्दरसूरिविरचितः। स्तवामरेन्द्रैरपि यन्न शक्यः । अनन्तमेतं यदनन्तशक्तिः __शक्नोति वक्तुं न जिनोऽपि पार्श्व ॥ २१ ॥ तव प्रभावाक्षयसेवधेर्नु लवान् गृहीत्वाऽम्बुनिधेरिखान्दाः। खर्धेनुरत्नदुघटादयोऽर्थाः प्रीणन्ति विश्वानि यथेष्टदानैः ॥ २२ ॥ घोरेऽधुना पार्श्व कलौ निदाघे विनातपानि सतां मनांसि । कथं शमाप्स्यंस्तव मूर्तिरेषा न चेत्सुधाकुण्डनिभाऽभविष्यत् ॥ २३ ॥ स्तवीम्यधिष्ठायकवर्गमेतं नागाधिराट्तद्दयिताऽऽद्यमीश। तवांहिभक्तव्यसनापहारे साहायकं यः सततं तनोति ॥ २४ ॥ इत्थं स्तम्भनकावतंस भगवन् श्रीपार्श्व विश्वप्रभो Page #143 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। १३३ स्तुत्वा त्वां मुनिसुन्दरस्तव पदं याचेऽर्थिकल्पद्रुमम् । सप्ताप्याशुभयान्यपास्य सकलान्यत्राप्यमुत्राखिलक्लेशातीतमनन्तमव्ययपरानन्दं पदं देहि मे ॥ २५ ॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवमुन्दरसूरिश्रीज्ञानसागरसूरिश्रीसोमसुन्दरमरिशिष्यैः श्रीमुनिमुन्दरसूरिभिर्विरचिते जयश्यके श्रीजिनस्तोत्ररत्रकोशे प्रथमप्रस्तावे श्रीस्तम्भनकावतंस. श्रीपार्श्वस्तोत्ररत्वं अष्टमम् । ॥ अहम् ॥ जयश्रीमन्दिरे सिद्धपुरे श्रीज्ञातनन्दनम् । चतूरूपं जिनं राजविहारालङ्कृति स्तुवे ॥१॥ जाने वरूपं न तव स्पृशन्ति गिरः स्तुतिस्तेन कथं गुणानाम् । तथापि यत्नोऽत्र न मादृशोऽपि विरुध्यते सोऽपि यतः फलाय ॥२॥ Page #144 -------------------------------------------------------------------------- ________________ १३४ श्रीमुनिसुन्दरसारिविरचितः । अयं च भावः सम एव योगिना मपि प्रवृत्ताश्च न तेऽपि चात्र न । गतां महद्भिः पदवीं भजन फलं जिनैष कोऽप्याप्स्यति तहदेव तत् ॥ ३ ॥ अनुग्रहं वा कुरुतेऽपि मादृश स्तवैकभक्तिप्रविलोकनग्रहः। स्तुतौ यदि स्याद् गुणदोषहम् भवान् कुतस्तदाऽऽशाऽपि फलस्य सम्भवेत् ॥ ४ ॥ सुखार्थिनः सर्वजनाः सुखं पुन नं वै विशुद्ध व्यतिरिच्य निर्वृतिम । विनाऽवसानौपयिकान्यथैष्विदं परं सुसाधं च तदत्र यत्यते ॥ ५॥ द्विषन्नपि वां स्पृहयन् पदं प.. स्तवीति देवान्तरमीश यः कविः । तदस्य दूरे न विशीर्यते वयं यदाशु देवास्तदहो प्रमादिनः॥ ६ ॥ Page #145 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। १३५ शिवश्रियो याः परमा भजम्ति ता स्वदंहिभक्तेर्जिन किङ्करीपदम् । नरामरेन्द्रादिरमास्तु तद्वशाः श्रयन्ति तस्याः किमिवेति वेद कः ॥७॥ दधासि तोषं न न रोषविप्लवं करोषि चिन्तामपि नैव कस्य चित् । विभर्षि चाऽत्मैकगुणांस्तथापि ते कथं प्रसादं स्पृहयन्ति पण्डिताः ॥ ८॥ सन्ति युक्तं भवतः कुतीथिका हरादिकानां खलु ते हि सेवकाः । इमेऽपि मोहस्य जगविडम्बना पटीयसः सोऽपि यतस्त्वदनसत् ॥ ९ ॥ वपुर्द्धनायुःखजनाङ्गगनादिकान्, भवे पदार्थानखिलान् प्रदर्शयेत् । असारभूतानपि सारताजुषः खसेवकान् योऽद्भुतसौचशक्तितः ॥ १० ॥ Page #146 -------------------------------------------------------------------------- ________________ १३६ श्रीमुनिमुन्दरसारिविरचितः । उपासितारोऽस्य विमोहमायिनो ध्रुवं वदन्ये तदधीतशक्तयः। अतत्त्वरूपानपि तात्त्विकानिव प्रदर्शयन्तेऽर्थगणान्निजाश्रवैः ॥११॥ ॥ अर्थतोयुग्मम् ॥ भजेत यद्येन जिनास्वतन्त्रता तदीशता तद्विजयानुयायिनी। स्फुटे तवान्यस्य च मोहराड् जया जयार्पिते तज्जगदीशतेतरे ॥ १२ ॥ सुता विनेया अपि वीरसम्भवा भवन्ति वीरा इति सर्वसम्मतम् । गिरोऽपि वीरस्य नु ते ऽ तिवीरता भजन्ति विश्वाजितमोहनिर्जयात् ॥ १३ ॥ निरायुधः प्रोज्झितविग्रहः सभी भवद्विषो युक्तमगाः शिवं पदम् । जयं तु मोहस्य जगत्रयीजित स्त्वया कृतं वक्ति तवोक्तिरेव चेत् ॥ १४ ॥ Page #147 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। १३७ सुधां त्वदीया व्यतियाय सूक्तयः __ स्थिता रसैरत्र न कस्य संमतिः । निपीय ता यद्विबुधाः सुधाशनां दिवं न वाञ्छन्ति शिवैकचेतसः ॥ १५ ॥ श्रुतोऽपि धर्मः कुरुते धृति सतां त्वयरितोऽन्यैस्तु भयातुरां धियम् । किमीक्षितोऽप्यातनुते जलाशयो न शीतिमानं, ज्वलनश्च संज्वरम् ॥ १६ ॥ त्वयैव सत्त्वरमा वशीकृताः परैर्यदृच्छापहिलैर्विडम्बिताः। वसस्यतो यत्र हृदि त्वमेव ता वसन्ति तत्रैव विभो किमद्भुतम् ॥ १७ ॥ सतां भवक्लेशरुजां क्षयात् परं __ न वै शुभानुष्ठितिषु प्रयोजनम् । रसायनं तत्र तवैव चागम स्तदाऽऽभवं मेऽस्तु स एव सङ्गतः ॥ १८ ॥ Page #148 -------------------------------------------------------------------------- ________________ १३८ श्रीमुनिमुन्दरसूरिविरचितः । स्तुवे मनः स्वं तदधीतनैपुणं गुरोर्लवादप्यतुलागमस्य ते । भवासुहृद्धीतिनिपातकातरं भवन्तमेवोपजगाम यत्प्रभुम् ॥ १९ ॥ इदं चर्तुद्वारविशालमण्डपं निरीक्ष्य चैत्यं तव भारतोत्तमम् । इमानि नन्दीश्वरकुण्डलादिगा न्यपीक्षितानीव विभावयेद् बुधः ॥ २० ॥ चतुःपुमर्थाद्भुतशर्मसाधनं स्तुतं चतुर्ज्ञानसमृद्धिबन्धुरैः। चतुर्गतिक्लेशविनाशहेतवे चतुर्मुखं त्वां भगवन् प्रभुं भजे ॥ २१ ॥ भवान् यया पश्यति संविदा जग वत्स्वरूपं हि तयैव गम्यते । तया समृद्धो भवतश्च नो पृथग् ततो भवानेव भवद्गुणानवैत् ॥२२॥ Page #149 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्वकोशः । कथं तदज्ञस्य भवद्गुणा गिरां स्तवात्मिकानां विषयीभवन्तु मे । तथाऽपि वाञ्छन् मणिमेव तत्प्रभास्वपि प्रवृत्तः फलभाग् यथा भवेत् ||२३|| अयं तथाऽर्थेषु गुणानुयायिषु प्रवृत्तिमान् केष्वपि ते स्तुतिं सृजन् । यथावदाप्ताऽपि गुणान् परं स्तुते स्तदा न कर्त्तेत्ययतेऽधुनाऽत्र तत् ॥ २४ ॥ ॥ युग्मम् ॥ एवं सिद्धपुरप्रसिद्धनगरालङ्कार वीर प्रभो भक्त्योद्यन्मुनिसुन्दरस्तवगणं स्तुत्वा खशक्त्या जिनम् । याचे त्वां जगदिष्टसाधनपटो त्यक्तं भयैः सप्तभिः श्रेयः शर्ममयं भवारिविजयश्रीसङ्गमान्मां कुरु ॥२५॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागरसूरि श्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दर सूरिभिर्विरचिते जयश्यते श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे सिद्धपुरस्थश्रीराजविहारमण्डन श्रीवर्द्धमानस्तोत्ररत्नं नवमम् । -10% १३९ Page #150 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिविरचितः । ॥ अर्हम् ॥ जय श्रीमन्नाभिप्रभव भुवनत्राणशरण, प्रदेलप्राकारक्षितिधरशिरोमौलिभवन । प्रभो भक्त्यायत्तीकृतशिवपदानन्दमहसस्तव स्तोत्रे यत्नं किमपि विदधे भक्तिविवशः ॥ १ ॥ गुणानामानन्त्याक्रमनियमतश्चापि वचसां न शक्ताः स्तोतुं त्वामपि हरिहरब्रह्मगुरवः । अवैमीति स्तुत्यां तव तदपि यत्नोऽयमुचितो विचारं भक्तानां तिरयति विभौ भक्तिरिह यत् ॥२॥ मम ज्ञानं नास्ते करणरहितं त्वं च किमपि स्वरूपं धत्सेऽर्हन् वृषभ करणातीतममलम् । कथाऽपीति स्तुत्यां क्व तव तदपि स्तोत्रपदवीं लभे यस्या भक्तेरहमपि नवीमीशितरिमाम् ॥ ३ ॥ भवापायैस्तप्तं स्पृहयति जगन्निर्वृतिपदं १४० समग्रापायानां व्यपहृतिपटुश्चासि जगतः । फलावाप्तिर्दूरे तदपि किल यामेव हि विना Page #151 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्रकोशः। १४१ भवत्वेका सैव प्रथमजिन भक्तिस्त्वयि मम ॥४॥ विशुद्धा चेदतिर्भवति भवति प्रेष्ठफलकृत् तदा किं स्यात्कृत्यं यमनियमदानप्रभृतिभिः । नृणां चिन्तारत्ने करतलगते नो यदुचिता धनप्राप्त्यै नानौपयिकजनितक्लेशनिवहाः॥५॥ योगाभ्यासे निविडजडिमा धीप्रवेशो न शाब्दे ब्रह्मण्यात्मन्यपि न च लयो नानुभूतिस्तपस्सु । येषां दानाद्यपि न विदितं त्वत्पदद्वन्द्वभत्त्या तेऽपि ज्योतिर्जिनवर परानन्दरूपं लभन्ते ॥६॥ त्वद्भक्त्या यद्भवति भविनां मर्त्यनाथामरेन्द्रा चैश्वर्याप्तिः स्पृशति हृदयं कस्य नेतस्तदेतत् । ज्योतिः किश्चित्परममुनयोऽप्यर्थयन्ते तपोभि यद्योगाद्यैरपि तदपि यत्स्यात्करप्राप्तमस्याः ॥७॥ कुमारो भूपोऽभूज्जगदनुपमप्रौढिचरितो भवेनैकेनैवामृतपदगमीयत्सुरभवात् । अणोरेकस्यैतत्तव जिन विभो भक्तिनिचये Page #152 -------------------------------------------------------------------------- ________________ १४२ श्रीमुनिमुन्दरसूरिविरचितः। न केषामाश्चर्य जनयति फलं विश्वविदितम् ॥८॥ अरीनिर्जित्योदध्यवधि भुवमात्मैकपतिको निवार्यानार्येष्वप्यखिलतनुमडातमनघाम् । मणीचैत्यैरुद्यैः सुभगवपुषं च व्यसनहत् स राजा त्वद्भक्त्याऽधिगतविभवो नाथ कृतवान्॥९॥ स गोविन्दः सङ्घाधिपतिरमलैश्वर्यविभवो न केषां श्लाघाया व्रजति विषयं शुद्धमनमाम्। तव प्रासादस्योद्धृतिकृतिमिषाद्येन कृतिना समुद्दधे खात्मा भवजलधिपातोहवभयात् ॥१०॥ परं श्रेयः प्राप्य त्वमसि कृतकृत्यः खयमिदं परेषां दातुं च प्रभवसि तदर्थाश्च कृतिनः। भजन्तेऽतस्ते त्वां मुदितमनसः स्वार्थरसिका जिनोपेयं शुद्धौपयिकवशतः स्याद्विसद सत्॥११॥ प्रगल्भन्ते दोषैः कलुषमतयः सिद्धिविभवं ___ न भोक्तुं दातुं वा न च विरहितस्तैस्त्वदपरः। वृथा तत् क्लिश्यन्ते स्तवनविधिभिस्तस्य कुधियः Page #153 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। १४३ फलं नेष्टं यत्स्यात्सुलभमनुपायप्रणयिनाम् ॥१२॥ परानन्दाखादे रसिकमनसः शुद्धमतयः स चादृष्टप्लोषादयमपि च तत्त्वाधिगमतः। स सम्यक् सिद्धान्तादयमुदभवच्चाखिलविद___ स्त्वमेवाद्यश्चैषामिति तव नुतौ बोधिद यते ॥१३॥ जगत्प्राणिग्रासातुरवदनमृत्योर्भयजुषां परब्रह्मानन्दामृतरससतृष्णैकमनसाम् । ब्यतीतक्लेशौषः परमपुरुषार्थाधिगतिमान् सतामेकस्त्राणं त्वमसि शरणं चापि भगवन् ॥१॥ परं ज्योतिः किञ्चित्सकलविषयव्यापृतिमुचो भवक्लेशावेशापरममतयः प्राप्तधृतयः। विकल्पातीतं यत्परममुनयो ध्यानपदवीं नयन्त्यस्मिन् रूपे तव जिन धियो मेऽस्त्वनुभव॥१५॥ जगन्नानाऽवस्थास्थपुटितमिदं यत्परिणते. रुदग्रक्लेशानां सहति भववासावधि ततीः । निहत्यादृष्टारिव्रजमिममवापि त्रिभुवन Page #154 -------------------------------------------------------------------------- ________________ १४४ श्रीमुनिमुन्दरमरिविरचितः। प्रभुत्वश्रीस्त्रातस्त्रिजगदुपचके च भवता ॥१६॥ प्रभुत्वं यत्पृथ्व्याः स्फुरतिगतशत्रुव्यतिकरं यदिन्द्राद्यैश्वर्य यदपि शिवशर्मावधि फलम् । तदेतत्सर्व ते क्रमयुगसपर्या प्रददती ___ स्पृहां खस्मिन् केषां सृजति न यतीनामपि विभो॥१६॥ कृपैव श्रेयाश्रीसमधिगातकृत्तत्र न च सा ___ भवेद्यत्रारम्भोऽनुचरति स च ग्रन्थमुभयम् । ततो युक्तं त्यक्त्वा जलधिरसनां राज्यकमला प्रपन्नो नैर्ग्रन्थ्याश्रममममधीस्वं शिवमगाः ॥१८॥ हरिब्रह्मेशेन्द्रादिषु विजयिनो यस्य विशिखा गताः कुण्ठलं नो नच समभवन्नेष्टफलिनः। विपदल्लीकन्दस्त्रिभुवनजनत्रासजनको हतो मोहः साम्यादपि रिपुरयं नाथ भवता ॥१९॥ समामत्येन्द्र जगदपि नयद् प्रासविषयं __ मम खामिन् भीतिं जनयति कृतान्तस्य वदनम्। लमेवातस्त्राता त्रिभुवनगुरुस्तेन शरणं Page #155 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः । १४५ श्रितस्त्वामेवाहं कुरु गतभयं मां करुणया ॥ २० ॥ अनादौ संसारे बहुलतमसा लुप्तमतिना मया निन्द्यं कर्म्म व्यरचि बहुधा क्लेशजननम् । इदं तत्सर्वं मे ऋषभ ऋषभेतीश जपतः प्रणाशं यातु द्राक् शिवपदरमा च श्रयतु माम् ॥२१॥ न कामः कल्पद्रौ न च सुरमणौ नामरघटे न विद्यायां मन्त्रे न हि न च सुराऽऽराधनविधौ । त्वमेवैकस्त्राणं त्वमसि शरणं त्वं गुरुरतो भवापायत्रस्ते मयि कुरु कृपार्द्रा जिन दृशम् ॥२२॥ नमस्तुभ्यं देवासुरमनुजनेत्राब्जरवये नमो लोकालोका कलन कुशलज्ञाननिधये । नमस्तुभ्यं सर्वेहितसुखकृतिप्रीतिजगते नमो विश्वापायव्यपनयविधिव्यग्रमनसे ॥ २३ ॥ स्तुत्वेत्यादिमदेवसुन्दरतरां भक्तिं दधत् त्वां मुदा श्रीज्ञानाम्बुधिसूरिभिः स्तुतपदं ज्ञानाणुनाऽप्यन्वितः । याचेऽहं गुरुसोमसुन्दरगुणव्याप्तत्रिलोकोदर १० Page #156 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिविरचितः । द्वैधद्वेषिजयश्रिया जिनपते श्रेयः श्रियः शाखतीः ॥२४॥ एवं श्रीइलदुर्गभूषणमाण श्रीमयुगादीश्वरं शकालीमुनिसुन्दरस्तवगणैर्नूतक्रमं यः स्तुते । सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जत्प्रमोदाइयो मोहद्वेषि जयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥२५॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराज श्रीदेव सुन्दरसूरिश्रीज्ञानसागरसूरि श्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यके श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे इलदुर्गालङ्कारश्रीऋषभदेवस्तोत्ररत्नं दशमम् | १४३ ॥ अर्हम् ॥ जयश्रीर्गर्भगे मातुर्यत्राभूदक्षदेवने । तिष्ठापयिषिते चात्र श्रीचौलुक्यमहीपतेः ॥ १ ॥ श्रीमत्तारणदुर्गस्थं श्रीमन्तमजितं जिनम् । जगज्जैत्रेण मोहेनाजितं तं संस्तुवे मुदा ॥ २ ॥ ॥ युग्मम् ॥ Page #157 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। अशक्तपतौ तव नाथ संस्तवे सुरेश्वराचा अपि नूनमासते। न तेऽपि कुर्वन्ति नतं स्वशक्तितः शिवाशयेतीह ममापि सूद्यमः ॥ ३ ॥ विधीयमाना भगवन् गुणानां स्तुतिस्तवाल्पाऽपि ददात्यभीष्टम् । सुधा यदल्पाऽपि निपीयमाना नीरोगतां प्राणभृतां तनोति ॥ ४ ॥ अनन्तं ते ज्ञानं न पथि वचसा नापि च सुखं न गम्यं ते रूपं न तव चरितस्याप्युपमितिः । गुणास्तेऽनन्तत्त्वाज्जिन न विषया वाचनसयो ने शक्यं स्तोत्रं तत्तव तदपि यत्नोऽत्र फलवान् ॥५॥ न विश्वासः प्रोक्तेऽह्यनिखिलविदा शुद्धमनसा भवेन्मोहग्रस्तो न पुनरखिलं वेदितुमलम् । वदन्यो नामोहः प्रभवति तवैवागमनिधि भजन्ते याथाम्याफलमपि लभन्ते च कृतिनः ॥६॥ Page #158 -------------------------------------------------------------------------- ________________ १४८ श्रीमुनिमुन्दरमरिविरचितः । नैकोऽपि दृश्येत सुरान्तरेषु यः स्फुरन्त्यनन्ता अपि ते गुणास्त्वयि । सुरदुमा ये बहवोऽपि नन्दने ___ भवन्ति सैकोऽपि मरौ किमाप्यते ॥ ७ ॥ न शस्यते कैः स कुमारभूपति___ स्तवात्र तीर्थामरवृक्षरोपणात् । सतां भवक्लेशजदुःस्थताभयं जहार यो मुक्तिगमी भवद्वयात् ॥ ८ ॥ कुमारपालस्य कथं न मित्रं गोविन्दसङ्घाधिपतिर्भवेत्सः । ग्रीष्मे कलौ म्लेच्छदवाग्मितापै. स्तन्न्यस्तबिम्बापगमेन शुष्कम् ॥ ९ ॥ पुण्यद्रुमं तस्य नववदेत द्विम्बप्रतिष्ठापनतस्तदर्थैः । जलप्रवाहैः किल योऽभिषिच्य प्रभोऽधुना पल्लवयाश्चकार ॥ १० । ॥ युग्मम् ॥ Page #159 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। १४९ श्रीहेमचन्द्रगुरुमिद्धगुणैः परं न श्रीसोमसुन्दरगुरुप्रभवोऽनुकुयुः । किं तु वदीयनबबिम्बमहाप्रतिष्ठा कृत्यैरपीश दलितोग्रकलिप्रभावैः ॥११॥ प्रभो तवैतैर्विविधैः प्रतिष्ठा महोत्सवै त्रपथं प्रपन्नैः। जनिव्रतज्ञानमहान् पुराणान् प्रत्येति कस्तान स चेतनोऽपि ॥ १२ ॥ भवाम्बुधेस्तारणतो द्विधाऽरि भीतिक्षितेस्तारणदुर्ग एषः । संसर्गतस्ते लमिवाजितेश नगोऽपि जज्ञे किल सान्वयाह्नः ॥ १३ ॥ संसारतृष्णोरकषायताप चिराजितादृष्टमलप्रणाशैः ।। अथैस्त्रिभिर्नायकमावतीर्थ माराधितं मुक्तिमिदं तनोति ॥ १४ ॥ १ गणेति पाठान्तरम् । - Page #160 -------------------------------------------------------------------------- ________________ श्रीहनिमुन्दरसूरिविरचितः। द्विधाऽपि शत्रून जितशत्रुजन्मा जिला भवानिवृतिमाप युक्तम् । ख्यातस्तु चित्रं विजयाङ्गजोऽपि भक्तेषु भूमिर्विजयोद्भवस्य ॥ १५ ॥ कथं नु सम्यक् तव दर्शनाय बुधा यतन्तेऽपि तपस्क्रियाऽऽथैः । जातं हि तद्यस्य न तस्य रूपं विलोकते कश्चन लोचनाभ्याम् ॥ १६ ॥ अनादिमिथ्यात्वतमःप्रणाशतः सुतत्त्वरत्नप्रकरप्रकाशतः। शिवप्रदं तात जगत्सुखाकरं त्वमागमं दीपमदीदिपः स्थिरम् ॥ १७ ॥ अनन्तमोहप्रभवं निरस्य विकल्पजालं भवपातहेतुम् । बदागमार्थामृतपानशर्म लीनं मनो मेऽस्तु तव प्रसादात् ॥ १८ ॥ Page #161 -------------------------------------------------------------------------- ________________ श्री जिनस्तोत्ररत्नकोशः । स्थेऽष्टप्रतिभुवि विमौ शक्नुयां नातिगन्तुं मोहस्याज्ञां स च तनुमतामर्द्दनैकस्वभावः । औदासीन्यं भजसि भगवंश्वेतदाऽऽज्ञावशेऽत्रानन्यत्राणे त्रिजगति कथं तद्भविष्याम्यहं ही ॥ १९ ॥ भक्ता यद्यपि सन्ति तेऽत्र बहवः प्रौढाः सुरेशादयो रङ्कं न्यस्य तथापि मामपि विभो पाल्यत्वचिन्ताऽध्वनि । भीष्म ग्रीष्मखरातपातितनूनासारतोऽद्रीन् यथा शैत्यं प्रापयतेऽम्बुदः किमु तथा नो वालुकायाः कणान् ॥२०॥ मोहेनास्मि वशीकृतो जिन भजे सम्यक् तवाज्ञां न चेत को दोषो मम तत्तत्रैव महिमा ह्येवं कलङ्कं श्रयेत् । भूतेन ग्रहिलीकृतो न कुरुते तत्सेवकः कोऽपि चेइत्ताज्ञां किल दूषणं सुमहतस्तन्मान्त्रिकस्यैव यत् ॥२१॥ तत्त्वं श्रीअजित प्रसीद तमरिं निर्जित्य मोहं ततस्तायिन्मोचय मां पदं नय निजं खं सेवकं भाक्तिकम् । किं तस्य प्रभुता प्रभोर्न ददते भक्तस्य यो वाञ्छितं युक्ता तेऽर्हविचारणा ननु जगचाणैकसन्धाभृतः ॥२२॥ किं भक्तः स नयः प्रभुं वशयितुं शक्नोति भक्त्याऽऽत्मनः । ॥ पाठान्तरम् ॥ @ १५१ Page #162 -------------------------------------------------------------------------- ________________ १५२ श्रीमुनिसुन्दरसूरिविरचितः । तदर्थये तात मुहुर्मुहुस्त्वां त्रैलोक्यचिन्तामणिमेकमेवम् । प्रदेहि किञ्चिन्मम तत्पुनर्न येनार्थये वामपरं च नाथ ॥ २३ ॥ न कः स्तुते तारणदेवि भक्त विपत्सरित्तारणकर्मठे त्वाम् । पासि प्रतीता रणनिर्जितारि र्या तीर्थमेतज्जिनभाक्तिकांश्च ॥ २४ ॥ एवं तारणदुर्गभूषणमणेः कृत्वा स्तवं ते मुदा दृष्ट्वा प्राग्मुनिसुन्दरस्तुतिततीलिखभावादहम् । याचे श्रीअजितप्रभो भवरिपुक्षेपाज्जयश्रीप्रदा शुद्धां बोधिरमामनन्तमचिरा यो लभेऽहं यया॥२५॥ इति युगप्रधानावतारहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागरसूरिश्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिमुन्दरसूरिभिर्विरचिते जयश्यके श्रीजिनस्तोत्र. रत्रकोशे प्रथमप्रस्तावे श्रीतारणदुर्गालङ्कारश्रीअजितस्वामिस्तोत्ररत्नं एकादशम् । Page #163 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्रकोशः । ॥ अर्हम् ॥ जय श्रीमन्नागहृदपुरवरालङ्कृतिमणे जिनेन्द्र श्रीपार्श्व त्रिभुवननुतानन्तमहिमन् । तव स्तोत्रं कुर्वे फणिफणमणीद्योतितपद प्रभो पद्मावत्यार्चित शिवफलं प्राप्तुममलम् ॥१॥ सृजन्ति यं दिव्यदृशो महर्षयस्तवं विभो तेऽहमपीममाद्रिये । तिमिङ्गिलाद्या यमुपासतेऽम्बुधिं भजेत यत्पूतरकोऽपि तं न किम् ॥ २ ॥ गुणांस्तवैतान् भगवन्ननन्तान् न मन्यते कः सुविमर्शदर्शी । कालं ह्यनन्तं न बुधैरनन्तै १५३ ये गृह्यमाणा अपि यान्ति हानिम् ॥ ३ ॥ गुणाननन्तानपि ते यथा यथा गृह्णन्त्यभिज्ञा निदधत्यथो हृदि । तथा तथा निर्गुणतां भजन्त्यहो Page #164 -------------------------------------------------------------------------- ________________ १५४ श्रीमुनिसुन्दरसूरिविरचितः । स्वस्यापि सत्त्वादिगुणत्रयोज्झनात् ॥ ४ ॥ ध्रुवं गुणैस्ते युगपत्रिलोकी भृता समग्रा कथमन्यथाऽमी । लभ्या लसन्तो नृसुरासुराणां हृत्कर्णव परितः सदाऽर्हन् ॥ ५ ॥ ऊरीकृताः साधु निराश्रयास्त्वया गुणा नन्ता अपि तायिनाऽखिलाः । यस्यास्पदं विश्वकृतो हरादय चिन्ता पुनर्दोषगणस्य तस्य का ॥ ६ ॥ स्तुतः शिवायापि भवान् भदन्त ! भवेन्नचार्थाय परोऽणवेऽपि । सर्वेहितायापि तरुः सुराणां सिक्तः फलायापि नचावकेशी ॥ ७ ॥ बुधा भवाद्विभ्यति ये जनस्थिति क्षयैः कथं नाथ तदेककर्मणः । भजन्ति तेऽर्हन् विधिविष्णुभैरवा Page #165 -------------------------------------------------------------------------- ________________ श्रीपिनस्तोत्ररत्नकोशः। १५५ न तबयस्तत् शरणं खमेव नः ॥ ८॥ मूर्तिः प्रभो ते नवखण्डरूपा, सुखश्रियो यज्जनयत्यखण्डाः। नताः स्मृता वा महितेति हेतोः कार्ये गुणक्रान्तिमतं भिनत्ति ॥ ९॥ धत्से परानन्दमयं किलैकं रूपं स्वमर्हनिह को विवादः। तेनैकतां येन हृदा वधाना बुधाः परानन्दमया भवन्ति ॥ १० ॥ अन्तःकषायज्वलनेन देवाः सन्ति ध्रुवं तापमयास्त्वदन्ये । संस्पर्शमात्रादपि येन तेषां सतां लभन्ते हृदयानि तापम् ॥११॥ मुखं नु लावण्यसुधासरस्ते विश्वोपकाराय चकार वेधाः । दृशस्त्रिलोक्या अपि यत्र ममाः Page #166 -------------------------------------------------------------------------- ________________ १५६ भीमनिमुन्दरसारिविरचितः । शैवं सदाऽऽनन्दमयं श्रयन्ति ॥ १२ ॥ अक्षय्यकोशस्त्वमनन्तशर्मा_ श्रियां ध्रुवं विश्वजनोपकारी । दत्से त्रिलोक्याः स्मृतिवन्दनायैः सदैव ताः खेन च हीयसे न ॥१३॥ लद्दर्शनेन प्रभवन्ति येषां नेत्रेषु हर्षाश्रुजलप्रवाहाः । तेषां प्रशाम्येद्भवदुःखदावा कल्याणवल्ल्यश्च जिनोल्लसन्ति ॥ १४ ॥ त्वदर्शनं नाथ कथं गृणन्ति मनीषिणोऽभीष्टफलप्रदायि । लब्धे हि तस्मिन् सुधियां फलं स्थात् सानिष्टसर्वेष्टानिवृत्तिरेव ॥ १५ ।। जज्ञेऽश्वसेनाधिपतेरपीश युक्तं सुरेन्द्रः स्तुतता पितुस्ते । क्षारोऽपि रत्नब्रजजन्मनाऽब्धिः Page #167 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। १५७ स्तूयेत रत्नाकर इत्यमत्त्यैः ॥ १६ ॥ योषा सुरेखा त्रिदशेश्वरैः स्तुता वामाऽज्यवामा जगतोऽपि साऽभवत् । प्रसूय या वां जिन विश्वबोधकं रविं दिगैन्द्रीव सुखाचकार तत् ॥ १७ ॥ अचिन्त्यदानैर्लधिमानमर्हन् नीतास्तथा कल्पनगास्त्वयाऽत्र । यथा किलोत्पाट्य समीरणेन क्षिप्ता रजोवन्निखिलाः सुमेरौ ॥ १८ ॥ चलाचलत्वं भविनो भजन्ते यात्राकृते पार्श्वविभो तवाऽर्हन् । सुखश्रियस्ते त्वचला लभन्ते गुणाय दोषोऽपि हि ते प्रभावात् ॥ १९ ॥ खस्योदरे वा शिरसि स्थितान् वा क्षमाभृतः पान्ति परेऽरिभीरून् । हृदि प्रविष्टः शिरसा धृतो वा Page #168 -------------------------------------------------------------------------- ________________ १५८ श्रीमुनिमुन्दरमरिविरचितः । त्वं पासि तान् नाथ नवः क्षमाभृत् ॥ २० ॥ तव त्रिलोक्यां महिमा चकास्ति य स्तदर्पिताकर्षवशात्समारति। समन्ततः पार्थ नरामरासुरा स्त्वदर्चनार्थ भगवन्निहानिशम् ॥२१॥ न सम्प्रति तं नृपतिं स्तवीति कः सुखाकृता येन जगज्जनाः सदा । श्रीपार्श्व विश्वेहितशर्मदायक त्वत्तीर्थकल्पद्रुमरोपणादिह ॥ २२॥ स्तन्नात्याज्ञा तव हरिकरिव्यालवतयणवादीन् । स्तोत्रं किं तद्वहति मघवाऽप्युत्तमाङ्गे यदेताम् । शम्भुर्धत्ते शिरसि सरितं जह्वजां यां किमस्या माहात्म्योक्तिः शिशुगणपदोल्लङ्घनाशक्यतायाम् ॥२३॥ एवं त्वं नुतपादपद्ममयका श्रीपार्श्वनाथार्थ्यसे नागेन्द्रस्तुतसोमसुन्दरयशाः पद्मावतीपूजित । नाम्ना यन्मुनिसुन्दरत्वमविदां तादृक् तदेवातनु Page #169 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररवकोशः। . १५९ स्याहावारिजयश्रिया मम यतः श्रेयोऽचिराच्छाश्वतम्२४ इति युगप्रधानावतारहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीमानसागरसूरिश्रीसोममुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यके श्रीजिनस्तोत्ररनकोशे प्रथमप्रस्तावे नागइदभूषणश्रीपार्श्वजिनस्तोत्ररत्नं द्वादशम् । ॥ अर्हम् ॥ जयश्रीः संश्रयेद् यस्य स्तोतृन द्वेषाऽरिनिर्जयात् । तं श्रीपार्श्वप्रभुं स्तौमि फलवढिविभूषणम् ॥१॥ आरोग्यायुर्विभवविभुताभोगसबुद्धिरूप श्रेय श्रेणिप्रणयविनयाद्याढ्यपुत्रादिलाभाः। यत्पूजा स्वर्बततिजनुषां वर्णिका, स्याफलाना मत्राप्याप्या स भवतु सतामिष्टकृत्पार्श्वदेवः ॥२॥ साम्राज्यश्रीगंतरिपुभया चक्रिणो वा समृद्धिदेवेन्द्रादित्रिदशपदवी साऽपि चाहन्त्यलक्ष्मीः । Page #170 -------------------------------------------------------------------------- ________________ १६. श्रीमुनिमुन्दरसूरिविरचितः। सम्पन्मुक्तेरपि च सुलभा ध्यायतो यत्पदाब्जं स श्रीपार्श्वः सृजतु हृदये मे निवासं सदाऽपि ॥३॥ दत्सेऽत्रापि त्रिभुवनविभुस्त्वं पुमर्थत्रयाप्ति प्रेत्य त्रैधं हरसि कृतिनां सर्वसंसारदुःखम् । तेन त्राणं सकलजगतां त्वां त्रियोगीविशुद्ध्या क्लेशव्यूहव्यपगमकृते नाथमेकं प्रपद्ये ॥ ४ ॥ भूम्यन्तर्गतवर्यदेवकुलिकासंस्थां स्रवन्ती पयो दृष्ट्वा स्वां सुरभिं चमत्कृतमना ज्ञाला सुराऽऽदेशतः । श्राडो यत्प्रतिमां फणालिरुचिरां प्राचीकटद्धान्धलः स श्रीमान् फणवर्द्धिभूषणमणिः पार्श्वप्रभुः पातु माम्॥५॥ देवादेशात्तव जिनपते कार्यमाणेऽत्र चैत्ये श्राद्धापण्या शिवकरयुजा तेन चाल्पर्डिनाऽपि । निष्पन्नेऽस्यादिमवरमहामण्डपेऽथाग्रतस्तत्सिय यावद्रविणविरहाज्जग्मतुस्तौ विषादम् ॥६॥ तावत्प्रातर्जिन तव पुरः स्वस्तिकं रूपकाणां वीक्ष्यादायामरवरगिरा प्रत्यहं चैवमस्मात् । Page #171 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्रकोशः । द्रव्यादेतौ सकलमतुलं मण्डपैः पञ्चभिस्तं प्रासादं ते कतिपयदिनैः कारयामासतुर्द्राक् ॥७॥ तत्पुत्रैः खागमनविषयोत्पन्नसन्देहचित्रैश्छन्नालोकादथ च विदिते तत्स्वरूपे तदादि । कालं ज्ञात्वा न धनममराः पूरयामासुरेवं प्रासादोऽस्तव स तदियानेव तस्थौ विराजन् ||८|| ॥ विशेषकम् ॥ एकादशस्खब्दशतेष्वशीत्याऽ घिके ११८०ष्वतीतेष्वथ विक्रमार्कात् । प्रतिष्ठितं चैत्यभिदं यदीयं प्रभुः स जीयात्फलवर्द्धिपार्श्वः ॥ ९ ॥ बाहीकान्तरवैरिवारविजयी निस्सीममाहात्म्य भृन्निर्वाणावधिसर्ववाञ्छितसुखश्रीदानदीक्षाचणः । स्वामिन्निष्प्रतिबिम्ब एव चरितैरेकोऽसि विश्वेऽप्यतो नाधिष्ठायकदेवता इह परं बिम्बं सहन्ते किल ॥ १० ॥ श्रान्तः कामितदानतः सुरगणः कल्पदुबर्गोऽपि वा ११ Page #172 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिविरचितः । शुर्यत्र पुनः प्रभावविभवा मन्त्रौषधानामपि । एकोऽसीप्सितदस्त्वमेव भगवंस्तस्मिश्चतुर्थे युगे ग्रीष्मे शुष्यति यज्जलाशयततिर्वार्द्धिः पुनर्गर्ज्जति ॥ ११॥ धन्योऽहं जिन मे फलेग्रहि जनुः श्लाघ्या निशैषैव च स्वपयोऽपि तपो जपादि च निजं मन्ये सदुच्चैः फलम् । मूर्त्ति नीलमणीमयीं दधदभूर्यत्सप्रसादोदितः साक्षात्त्वं फलवर्द्धिमण्डन मम श्रीपार्श्व नेत्रोत्सवः॥१२॥ त्वं मूत्ति विमलां दधन्निशि यथा स्वप्ने प्रसन्नः प्रभुः साक्षाद्भाग्यवशादभूर्विजयितां मे भाविनीमादिशन् । अध्यक्षानुभवास्पदं भव तथा सद्यः प्रसद्याधुना निर्देहोऽपि च जागरेऽपि भगवन् श्रेयःपदं स्यां यथा ॥ १३ ॥ देवानां किल कुम्भपादपमणींस्त्वन्मूर्त्तिकार्य सृजन् श्रीमत्पार्श्वविभो चकार विशदोपादानहेतृन् विधिः । दृश्यन्तेऽत्र समग्रवाञ्छितमहादानादयस्तगुणा स्ते च क्वापि न साम्प्रतं नयनयोर्यद्गोचरं बिभ्रते ॥१४॥ सौख्यं नैरयिकेष्वपि स्वजनुषा कुला तथाऽब्द भुव १३२ Page #173 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। १३३ स्त्वं दारिद्यमपास्य वाञ्छितमणिवर्णादिवः पुरा । प्रव्रज्योदितकेवलस्त्रिजगतो हलोपदेशैर्भवापायान् प्राप्तशिवोऽधुनाऽपि ददसे पार्थेहितानि स्मृतः॥१५॥ विघ्ना नश्यत, दूरमेव लघु रे रोगव्रज लं ब्रज । क्षीणाऽस्याशु दरिद्रतेऽद्य विलयं यातोऽसि दुःखोच्चय। हे संसार तवाद्य पारमगमं कम्मौघ ते मोघता यज्जज्ञे त्रेजगत्प्रियाकृतिचणः पार्थोऽद्य नेत्रातिथिः॥१६॥ नागेन्द्रन्तनुते सुखानि धरणः पद्मावतीसम्पदो वैरोट्या हरते च विघ्ननिचयं सर्वेऽनुकूला ग्रहाः । स्युर्देवाः सकलाः प्रसादविशदा दुष्टाः प्रणष्टौजसोध्यानाद्यस्य, मनोऽधितिष्ठतु स मे श्रीपार्श्व विश्वेशिता॥१७॥ ये शक्का न तपो विधातुमतुलं शीलं न धर्तु तथा नो योगे प्रभविष्णवो वितरणे नो न व्रतादिष्वपि । तेषामप्यभिवाञ्छतां शिवसुखं भाग्यैर्हदि वं स्थितस्तदाने प्रतिभूपदं प्रदधसे श्रीपार्श्व विश्वप्रभो ॥१६॥ ते धन्या भुवनेषु संस्तुतिपदं तेषां जनुर्जीविते Page #174 -------------------------------------------------------------------------- ________________ ११५ श्रीहनिमुन्दरसूरिविरचितः । सर्वास्ते खवशा व्यधुः सुखरमाः पारत्रिकीरैहिकीः । नूनं तेच कटाक्षिताः परमया कैवल्यशर्मश्रिया श्रीपार्श्वे तव क्रमाम्बुजयुगं यन्मानसे तिष्ठति ॥१९॥ यन्माहात्म्यमहानिधेः कतिपयस्त्रैिलोक्यकुक्षिभरेरादायेव लवान् सुरामरमणिखर्धेनुकुम्भादयः । पाथोदा इव वारिधेर्जलभरान् विश्वं प्रियाकुर्वते रानु श्रीफलवढिसंस्थितिरयं श्रेयांसि पार्श्वप्रभुः ॥२०॥ तं श्रीपार्श्वविभुं भजे त्रिभुवनाभ्याहिपङ्केरुहं शीर्षे यस्य फणाः प्रभामणिकरोन्मिश्राः प्रसर्पन्ति खे । कसैंधासि जगत्रयस्य दहतः सेवाऽऽगतप्राणिनां धूम्यायास्तुलयन्ति या हुतवहज्वालोज्ज्वलायाः श्रियम् २१ धत्ते कल्पलताः स्वमूर्तिशिरसि प्रोद्यन्मणीपल्लवाः सप्ताहीन्द्रफणाच्छलाचिजगतीभीतीः क्षिपन् सप्तधा । सप्तद्वीपसमियदङ्गिनिकराभीष्टार्थदानाय यः संसाराम्बुधिसेतवेऽस्तु विभवे पार्थाय तस्मै नमः ॥२२॥ १ समागतेति च पाठः। Page #175 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोका। १६५ शब्दातीतमनन्तसद्गुणमयं व्यावृत्तिमद्विश्वतो यत्ते तत्त्वमनक्षषट्कविषयं देव प्रतिष्ठाचणम् । यत्तद्विप्रलपनिह स्तुतिधिया न स्वां कथं वातकी पूर्वाप्तानुगमात्तथाऽप्ययतिषि स्वामित् फलादिति ॥२३॥ स्तुवेति पार्श्व फलवाई विभूषणस्व पादद्वयं प्रणतसन्मुनिसुन्दरं ते । याचे भवारिविजयश्रियमीश यस्यां स्यां नित्यविस्फुरदनन्तसुखोदयात्मा ॥ २४ ॥ इति युगप्रधानावतारहत्तपामच्छाधिराजश्रीदेवसुन्दरसरिश्रीज्ञानसागरसूरिश्रीसोममुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यले श्रीपिनस्तोत्ररखकोशे प्रथममस्ताने श्रीफसपदिमडन श्रीपार्षनाथस्वोभरवं त्रयोदकम् । Page #176 -------------------------------------------------------------------------- ________________ १६६ श्रीमुनिसुन्दरसूरिविरचितः । ॥ अर्हम् ॥ जयश्रीविलासालयं सर्वदेवा सुराधीश संसेव्यपादारविन्दम् । जगन्नायकं दायकं ब्रह्मलक्ष्म्याः स्तुवे श्रीजिनं वर्द्धमानाभिधानम् ॥ १ ॥ प्रभो मङ्गलं शाश्वतं संस्तवस्ते समाकर्षणं सम्पदां सर्वतोऽर्हन् । धृतिः कान्तिकीर्त्ती महत्वं प्रतिष्ठा सुखं चेति तस्मिन् प्रयत्नं विदध्याम् ॥ २ ॥ युगेऽस्मिन्निशीथेऽपि मोहापनोदात् प्रकाशाय मोक्षाध्वनोऽदीदिपद्यः । स्थिरं विश्वविद्योति सिद्धान्तदीपं नमो वर्द्धमानाय तस्मै जिनाय ॥ ३ ॥ अभीष्टं त्वदीयागमार्थेक्षणानामुपेयं परानन्दशमैव नेतः । उपायस्तु तस्य त्वदाज्ञैव सम्यक् Page #177 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। १६७ प्रदेहीति तामेव शुद्धां ममाईन् ॥ ४॥ ध्यायन्ति ये नाथ पदद्वयं ते पदवयं ते सुधियो लभन्ते । महोदयं वा सुमनोमनो वा सदेव दाता हि पदं ददाति ॥ ५ ॥ जगत्रयत्राणचणे प्रभौ मे त्वयि प्रपन्ने न भयं कुतोऽपि । विश्वप्रकाशप्रवणे रवौ य- . .. न्न सेव्यमाने तमसोऽवकाशः ॥ ६॥ अतिशीतिसमृद्धिरद्धता तव संविद्विभवश्व सर्वगः। भुवनोपकृतौ प्रगल्भसे कृतकृत्यः खयमीश तत्सुखम् ॥ ७ ॥ न च रुष्यसि नापि तुष्यसि प्रभुता काऽपि तथाऽपि तेऽद्भुता । अपि सर्वसुरासुरेश्वरा Page #178 -------------------------------------------------------------------------- ________________ १६८ श्रीनिशुन्दरसूरिविरचितः । न यदाज्ञां तव लङ्घयन्त्यहो ॥ ८ ॥ त्रिजगन्निजजन्मनाऽप्यहो युगपत्वं यदलम्मयः सुखम् । अतिभक्तिभृतेऽपि तोषितै दंदितुं तन्न परैः प्रगल्भ्यते ॥९॥ यदनन्तमुपाधिमुक् परं भवतो ब्रह्म न तत्र साक्षिणः। यदिह त्वयि लीनचेतसा मनुभूतौ तदपि त्रिलोकजित् ॥ १०॥ जिनेश यैश्वर्यरमा हरादिषु प्रकल्पिता सा मघवादिषु वणुः । पतिस्त्रिलोक्याश्च परो न वर्त्तते - तया तवैवेत्युपमोपमेयता ॥ ११ ॥ वया परब्रह्मरसः प्रदर्शितः ___स कोऽपि सिद्धान्तसरोवरे प्रभो । मनो झषाणां सुधियां यमश्नता Page #179 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। १९ सुखं भ्रमो माति सुधाभुजामपि ॥ १२ ॥ कृतापराधेष्वपि यास्तवाभवन् । विमोऽनुकम्पारससंभृता दृशः। प्रयच्छ ता एव मयीयतैव यत् करस्थितां वेद्मि जगत्रयेशताम् ॥ १३ ॥ कुबोधदुष्कर्मविपद्वियोजनात् समीहिताशेषसमृद्धियोजनात् । जगत्प्रभो धर्मसुरगुरोपणात वया कलावप्यनुकम्पितं जगत् ॥ १४ ॥ तावकं पावकं यस्य पादाम्बुजं ___ा समासादयत्यङ्गभाजो हृदि । तस्य सौरभ्यलुभ्यद्विरेफा इव ___ श्रीभरास्तं जहत्येव नो कर्हिचित् ॥ १५॥ खां त्रिलोकीजनत्राणदीक्षागुरु शाश्वतश्रीप्रदं ये भजन्ते विभो । तानुपद्रोतुमीशा द्विधा नारयः Page #180 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिविरचितः। पद्ममंशोः करस्थं तुषारा इव ॥ १६ ॥ स्तूयमानास्त्वदन्ये गुणैः कल्पितै नैव दातुं क्षमन्ते शिवं प्राणिनाम् । दुह्यमानाः प्रयत्नेन किं धेनवो लेप्यमय्यः प्रयच्छन्ति दुग्धं प्रभो ॥ १७ ॥ ध्यातमात्रोऽपि विश्राणयस्येव तु खं फलं वाञ्छितं मोक्षसौख्यावधि । याचितः कल्पवृक्षोऽपि दत्ते न य. द्वस्तु विश्वे तदप्यस्ति किं किञ्चन ॥ १८॥ अस्ति ते सुखसमृद्धिरनन्ता तां च सेवकगणाय ददासि । खामजस्रमिति सेवितुमीहे : रोधकं तु हर मेऽत्र कुकर्म ॥ १९ ॥ यस्य जन्मनि जगत्रितयस्या प्युत्सवाद्वयमयं दिनमासीत् । सारमायुषि तदेव समग्रे Page #181 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। १७१ ___वं स पाहि भगवन् भवतो माम् ॥ २० ॥ चेत्कषायकलुषे मम चित्ते लं करोषि विमलो न हि वासम् । तत्करोतु तदिमं वयि नित्यं, सिद्धमिष्टमियताऽपि ममेश ॥ २१॥ सन्ति नाथ बहवोऽपि मदाद्या नाम येऽत्र दधते ऽन्वयशून्यम् । वईमान भव सान्वयनामा देहि मे तदनुरूपसुखानि ॥ २२ ॥ वत्समोऽस्ति न परोऽत्र कृपालु मत्समश्च न कृपाऽऽस्पदमन्यः। . द्वाविमौ च मिलितौ मम पुण्यै___ रगतो यदुचितं तदवेहि ॥ २३ ॥ एवं मया स्तुत जगत्प्रमदार्णवैक __श्रीसोमसुन्दरतमर्द्धिद वर्द्धमान । देयाः पदं नतमहामुनिसुन्द्रं मे Page #182 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसरिविरचितः । ऽनन्तैः सुखैज्जिन भवारिजयश्रियाऽऽप्यम्॥२४॥ इति युगप्रधानावतारगृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागर सूरि श्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्य श्रीजिनस्तोत्ररत्रकोशे प्रथमप्रस्तावे श्रीमहावीरमङ्गलशब्दास्तोत्रमष्टम्यादौ मङ्गला भजनीयं स्तोत्ररत्नं चतुर्दशम् | १७३ ॥ अर्हम् ॥ जयश्रियं यः सकलान्तरारिजयैषिणां भावभृतां तनोति । नवीमि तं वीरजिनं मुदाऽहं महोदयानन्तसुखैकहेतुम् ॥ १ ॥ समीहिताशेषसुखैौघकारी करोषि वासं हृदि मे यदीश । अहो तदेषोऽपि जनो दधाति वीराधिकारं विनुतौ तवापि ॥ २ ॥ Page #183 -------------------------------------------------------------------------- ________________ बीजिनस्तोवरवकोशः। १७३ बिभेति यो घोरभवाम्बुराशितः समीहते वा शिवसातसम्पदः। लमेत नोपायमयं परं यतो ___ भवन्तमेवेति निषेवते सुधीः ॥ ३ ॥ लसन्ति पुंसां सुखसम्पदोऽखिला भजन्ति नाशं सकला मियः पुनः । तवैव पादाम्बुजवन्दने स्तः को नेहते तानि कृती कलावपि ॥ ४ ॥ हितानि वाञ्छन्ति, तदेककारणं भवन्तमीशं न भजन्ति चाहताः। उपायहीनाः सदुषेयरागिणो वृथा विषीदन्ति जडा हहा परे ॥५॥ तपांसि तेषां खलु देहदण्डनं वृथैव योगागमसङ्गमादराः । शुभाय नैवापि कुदेवसेवना भवन्तमीशं किल ये न जानते ॥ ६ ॥ Page #184 -------------------------------------------------------------------------- ________________ १७४ श्रीमुनिसुन्दरसूरिविरचितः। भवन्ति वै तावदमी भवामया, महालया देव भयाय देहिनाम् । रसायनाभानि वचांसि ते मुने भजन्ति नो यावदिमे कृतादराः ॥ ७ ॥ अपारयन्तो भवदागमोदितं विधि विधातुं विषयाभिलाषिणः । मनोऽनुकूलं कुमतानि ये गिरा परे भजन्ते कुधियां शिवाशया ॥ ८ ॥ विरागभाजो भिषजोदिते कटौ महौषधौघे मधुरैकरागिणः। ते लान्ति किम्पाकफलानि मोहिता रिपूपदेशेन निरामतेहया ॥ ९॥ मनोहरानन्तसुखौघसम्पदा तवैव सेवा दधते निदानताम् । परेऽपि जानन्ति विचारणादिदं तदेव तेषां हरते तु मूढता ॥ १० ॥ Page #185 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः । तनोतिनो भाविशिवेन्दिराणां विना भवन्तं किल कोऽ पि मोदम् । ऋते दिनेशं कमलाकराणां विबोधमा धातुमलं नु को वा ॥ ११ ॥ वाणी नृणां वीर विभो तवैव मोहान्धकारं नयते विनाशम् । न जाङ्गुलीजापमृते महाहि गरो विलीयेत जनाङ्गसङ्गी ॥ १२ ॥ तमो यदन्तं न हि नेतुमीशते विधोः करा नापि दिनेशितूरुचः । शरीरभाजां तदपीदमान्तरं जिनेश वाचो लघु नाशयन्ति ते ॥ १३ ॥ भजन्ति ते वीर विभो कथं गिरः सुधारसेनोपमितिं मनीषिताः । भवाघतापं मरणं जरां च या १७५ हरन्ति चेतोविषयीकृता अपि ॥ १४ ॥ Page #186 -------------------------------------------------------------------------- ________________ १७६ मीनिमुन्दरसरिविरचितः । स कोऽपि दीपो भक्ताऽऽगमावा. नदीपि नैकान्तमतावलम्बनः। पतङ्गसङ्घरिव लचितुं हि यः परैरहो शाशकितो न कैरपि ॥ १५ ॥ तवाननेन्दूदितगोततिः सतां करोति तं कञ्चन शीतिमोदयम् । सुरासुरा वारिततापसम्भवाः कषायदावा अपि यं हरन्ति न ॥ १६ ॥ गोसङ्गभाजा भवता महावृक्ष वृषाधिपाजानि सकोऽपि भारते। एकोऽपि यो लङ्घयितुं बहूनलं संसारकान्तारमनन्तमङ्गिनः ॥ १७ ॥ विभो नवाऽहो तव वीरतेह गणाधिपानां हृदये निलीनम् । जघन्थ सन्देहमहारिजातं सुवाणिबाणैरपि रूपहीनम् ॥ १८ ॥ Page #187 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। १७७ तवागमालोचनचारिचेतसः... __ करोति मे वीर भयं भवोदधिः। तनोति मोहः कुमतिं तथापि, तां यया भजे वाणितरी न तेऽनिशम् ॥ १९ ॥ इमं रिपुं नाशय नाथ तेन मे विबाधकं ही बहुधा कदाशयैः। पराभवो यः किल सेवके रिपो रयं धुनीते विभुतागुणं विभोः ॥ २० ॥ जडा विषीदन्ति सुरान्तराश्चनैः समीहया भूपतिसम्पदामपि। नुतेरनन्तो महिमा स कोऽपि ते ऽवहीलना तासु ययापि ते फले ॥२१॥ तवागमागाधसुधासरोवरे निलीयतां मेऽज तथा मनोझषः । यथा भवापायदवानलोदितं न विन्दते तापभरं मनागपि ॥ २२ ॥ १२ Page #188 -------------------------------------------------------------------------- ________________ १७८ श्रीमुनिसुन्दरमरिविरचितः। भवन्तु नूनं सुकृतानि तानि मे सदा मनो हे भुवनैकबान्धव । इदं निलीनं तव पादपङ्कजे दृढानुबन्धं चलतां जहाति यैः ॥ २३ ॥ समीहमानः शिवमेव कोविदो यतेत संसारसुखाणवे न तु । परैरनेनैव च वञ्चिता जना, मतो भवानेव गतिः स देहिनः ॥ २४ ॥ न दातुमीशा मरुतां महीरुहा न यां घटा नो मणयो न धेनवः अनन्तसातोदयिनीं ददाति ता मपीश पुंसां कमलां तवानतिः ॥२५॥ अपारसंसारविकारभेदिने सदा परानन्दचिदेकयोगिने। समीहिताशेषसुखौघदायिने नमो नमो वीरजिनाय तायिने ॥ २६ ॥ Page #189 -------------------------------------------------------------------------- ________________ श्री जिनस्तोत्ररत्रकोशः । मङ्गलानि विलसन्ति समन्तादानमन्ति रिपवो जिन पुंसाम् ।. सम्पदः सममिहापि सुखौघैः सम्भवन्ति भवतो नवतो वै ॥ २७ ॥ एवं वीर जिनामुनाऽपि मयका मुग्धस्तवेन स्तुतो ढब्धेनेश सुकेवलाक्षरपदैर्भक्त्या कृपावारिधे । आरोग्योत्तमबोधिबीजविभवं दत्वा प्रसद्याशु मे देयान्निर्मल केवलाक्षरपदं प्रोद्यज्जयश्रीभरम् ॥ २८ ॥ एवं वीरजिनं जगत्रयपतिं श्रेयोविलासालयं शक्रालीमुनिसुन्दरस्तवगणैर्नूतक्रमं यः स्तुते । सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जत्प्रमोदाऽडयो मोहद्वेषिजयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥२९॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराज श्रीदेवसुन्दरसूरिश्री ज्ञानसागरसूरि श्री सोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यङ्के श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे श्रीवर्द्धमानजिनस्तवनं केवलाक्षरपदं स्तोत्ररत्नं पञ्चदशम् | १७९ Page #190 -------------------------------------------------------------------------- ________________ श्रीहनिमुन्दरसूरिविरचितः। ॥ अहम् ॥ जयश्रीनिलयं यस्य पदाम्भोजं भजन भवी । भवतेऽभीप्सितं श्रेयः श्रीवीरं तं स्तुवे विभुम् ॥१॥ न शब्दव्युत्पत्तौ मम चतुरता नापि कविता. गुणो नार्थोत्पत्तिः स्फुरति पटुता नो भणितिषु । प्रयत्नः स्तोतुं वां तदपि यदयं, हेतुरिह मे विभोऽनन्योपाये शिवसुखफले गाढरुचिता ॥२॥ न ये पात्रं मैत्र्या न वशकरणा नोद्दयचरणा न शीलाढ्या नो वा दमितमनसो नोग्रतपसः। दधानैरेतेष्वप्यतुलकरुणामेष जगदे शिवस्योपायोऽर्हन् मुनिभिरिति ते संस्तुतिरियम्॥३॥ नयैरेकैकांशग्रहणनिपुणैर्नाथ न गुणास्तवानन्ताः शक्याः स्तवयितुमनन्तैरपि युगैः । प्रमावाक्यं तत्तान् जिन सममनन्तानभिदधत् स्तुवन्ति स्तोतारस्तव मतविदो वादिन इव ॥४॥ पुनर्जन्माभावोऽखिलजनहितैकार्थकरणं Page #191 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः १०१ न वैक्लव्यं कार्ये क्वचिदपि नचौत्सुक्यमपि यत् । कदाऽप्यस्वास्थ्यं नेत्यनुपमतयैवाभवपरान् स्वरूपं ते देवानधरयति मुग्धाशयमुषः ॥ ५ ॥ महानन्दप्राप्तौ न भवति रतिः संसृतिसुखे, गतेऽत्यन्ताभावं वपुषि खलु जन्मास्ति न पुनः । समग्रैश्वर्याप्तौ प्रभवति न मित्रेतरमति बुधमन्यैरन्ये कथमनुसृतास्तच्छिवधिया ॥६॥ विमुक्तो रागाद्यैः प्रथयति फलं नो तदुचितं विनाऽमी नादृष्टं न च तदुदये निवृतिसुखम् । स्वयं नाप्राप्तस्तत्प्रभवति परेभ्यो वितरितुं त्वदन्यं सेवन्ते कथमिव परे तेन कुधियः ॥ ७ ॥ अमेयास्ते बाणा भुवनजयिनः शम्बररिपोः कषायास्ते योधा हतनरसुराधीश्वरमदाः। अयं मोहस्तेषां प्रमुरपि भटत्वे स्तुतिपदं विभो तावद्यावन्न तव चरितं संस्पृशति हृत् ॥ ८॥ - १ अमोघा इति पाठान्तरम् । Page #192 -------------------------------------------------------------------------- ________________ १४२ श्रीमुनिसुन्दरसूरिविरचितः । उपादित्सोपेक्षा प्रभवति जिहासाऽपि च यतः प्रमाणं तत् ज्ञानं व्यपगतविवादं मम परैः । उपागामि ज्ञानं खमपि न तथा कैश्चन नु य स्कृतोपेक्षं त्वय्यप्यफलमिति नासाधु तदपि ॥९॥ वदन्तो याथात्म्यात्प्रामितिविषयं वस्तु सकलं त्वयाऽर्हन ये भङ्गा निखिलविदुषा सप्त गदिताः। न वादीन्द्राः केचिद्बहुविधकुतक्कोंडुरगिरोऽ प्यतिक्रान्त्यै तेषां दधति जलधीनामिव बलम्॥१०॥ । नया मिथो मत्सररीणगोचरा यशो लभन्ते गगनाम्बुजस्य थे। त एव तत्त्वार्थमया वचस्तव प्रपद्य मैत्री दधतेऽङ्गिसङ्घवत् ॥१॥ निवर्त्तते नैव कुदेवकुग्रहो विना वदुक्तावगमाद्यथायथम्। न तन्निवृत्तिं च विना स तत्परे कथं निरस्यं वितरेतराश्रयम् ॥ १२ ॥ Page #193 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। १८३ न दृष्टिरागी भजते वदागमं ___न वेत्ति तत्त्वं भवतश्च तं विना । न दृष्टिरागं च जहाति तज्जडो • हताः कुतीर्थ्या न्विति चक्रकेण ही ॥१३॥ एकैकधर्मावधिबुद्धयः परे कथं लभन्तेऽर्थमनन्तधर्मकम् । एकैककूपोदरदर्शिनः, पति सरस्वतीनामिव दर्दुराभकाः ॥ १४ ॥ अतो भवानेव समस्तदृग् जगौ खरूपमस्यावितथं तथा विदन् । परो मरालाल्लभते हि वैधसा न वै जगत्सर्वजलाश्रयात्मकम् ॥१५॥ खरूपबोधेऽप्यविदग्धबुद्धय स्त्वदीरिते वस्तुनि तीथिका मुधा। गृणन्ति दोषान् खलु काचकामलो पलिप्तनेत्रा इव शुद्धनाटके ॥ १६ ॥ Page #194 -------------------------------------------------------------------------- ________________ १४५ श्रीमुनिमुन्दरसूरिविरचितः। जिन खरूपं तव यन्निरावृति, स्फुटीभवेत्तादृश एव संविदः । उदीर्णमोहप्रतिरोधकेक्षणाः समीक्षितुं तत् प्रभवः कथं परे ॥ १७ ॥ गिरा प्रपद्यापि भवन्तमीश्वरं भवन्ति केचित्कुधियो भवास्पदाः । जगजिगीषाऽऽतुरविक्रमः परं न तीथिकैस्तुष्यति मोहवैर्ययम् ॥ १८ ॥ लां प्रत्यजं विप्रतिपन्नचेतसः कथं न शोच्या भगवन् कुतीथिकाः । मतास्तथैवाप्रतिपन्नका अपि ध्रुवं प्रपद्यापि विराधकाश्च यत् ॥१९॥ लयि प्रपन्नेऽपि विभौ किमङ्ग सृजन्ति रागादिरिपुव्रजा व्यथाम् । अहो विशुद्धिर्मनसः सकर्मणां मी प्रभवन्ति यां विना ॥२०॥ Page #195 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्रकोशः। १८५ कुज्ञानदर्शनकपाटयुगेऽभविष्यद् दुर्लक्षता तव विभो यदि नार्गलेयम् । मोहोच्चदुर्गमतिगत्य सुदर्शनाप्ति द्वारेण के शिवपुरं न तदाऽध्ययास्यन् ॥२१॥ निर्दोषे ते भुवनविदितेऽप्यद्वितीये चरित्रे ___ मुह्यन्नहन्नपि शिवगमी तीथिकैः सङ्गतोऽङ्गी । छन्नः काचैरिव वरमणिर्या विनेष्टार्थभामो सामग्री तामभवफलदां देहि यत्स्यां कृतार्थः॥२२॥ दानं चारु न मे न शीलमतुलं नोग्रं तपो नो स्थिरो भावो नातिदया क्रियासु न रुचिर्नान्योऽपि कश्चिद्गुणः । भावि ब्रह्म तथाऽप्यतः स्तवनतः सम्बन्धमात्रेण ते तुच्छादप्यमवैवमस्मि मुदितश्चिन्ता तवैवाग्रतः ॥२३॥ देवसुन्दर मुदैवमनन्त ज्ञानसागर मयाऽपि नुतोऽर्हन् । सोमसुन्दरतरां कुरु बोधि । स्याघतो मम भवारिजयश्रीः ॥ २४ ॥ Page #196 -------------------------------------------------------------------------- ________________ १८६ श्रीमुनिमुन्दरसूरिविरचितः । एवं वीरजिनं जगत्रयपति श्रेयोविलासालयं शकालीमुनिसुन्दरस्तवगणैर्नूतक्रमं यः स्तुते । सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जप्रमोदाऽद्वयो मोहद्वेषिजयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम्॥२५॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागरसूरिश्रीसोमसुन्दरमरिशिष्यैः श्रीमुनिमुन्दरसूरिभिर्विरचिते जयश्यले श्रीजिनस्तोत्ररनकोशे प्रथमप्रस्तावे श्रीवर्द्धमान जिनस्तोत्ररत्रं षोडशम्। ॥ अहम् ॥ जयश्रीदायकं विश्वनायकं मोहजित्वरम् । अनन्तमहिमाम्भोधि श्रीजिनं श्रेयसे स्तुवे ॥ १॥ जिन स्तवं यं तव वासवादयः ___सृजन्ति भक्तेर्विदधेऽहमप्यमुम् । महाम्बुदा यत्किल भुञ्जते पयः किमम्बुधेस्तच्छफरार्भकोऽपि न ॥ २॥ Page #197 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नको १८७ फलं यदा पञ्चमकल्पसम्पदं परे लभन्ते परमैर्यमादिभिः । स्तुतेर्लवस्यापि तवानुषङ्गिकं तदाऽऽमनन्तः सुधियोऽत्र केऽलसाः ॥३॥ तथा न शस्यं हरिपूज्यतादि ते ___ यथा मुने मुक्तिपथप्रकाशनम् । न दानलुभ्यद् भ्रमरादि दिग्गजे ___ तथा महत्त्वाय यथा क्षमोतिः॥ ४ ॥ विधन्ति दृष्टेष्विह बालिशाः स्पृहां ददासि तत्त्वं तु किमप्युपासितः। यदीक्षितं कापि न चेक्ष्यतेऽपि तै भजन्ति न बामिति युक्तमीश ते ॥ ५॥ खजातिवात्सल्यवशादिवाङ्गिनः सकर्मकैरेव मिलन्ति दैवतैः । अलक्ष्यरूपं त्रिजगद्विलक्षणस्थितिं भवन्तं ननु के श्रयन्तु तत् ॥ ६॥ Page #198 -------------------------------------------------------------------------- ________________ १८८ श्रीमुनिसुन्दरसूरिविरचितः। खतन्त्रमुज्जासयता रिपूकृता__ स्वया स्मराद्याश्चिरसेवका अपि । उपारतं त्वामिति विनयन्ति ते जनं वदन्यांस्तु बहुं प्रयुञ्जते ॥ ७॥ लया निरास्यन्त चिरत्नसेवकाः स्मरादयो हंसि च तत्पदान्यपि । भजन्ति तत्त्वां बहवो भियेव ना गिनोऽन्यथाचारवतः परान् श्रिताः ॥ ८ ॥ परेषु मोहः प्रमदादिभिः स्फुट स्तदन्विते ज्ञानमशेषगं न च । न तहिना वस्तु यथायथं वद त्यतः परोक्तैः किमु वञ्च्यते जगत् ॥ ९॥ विधूय तेऽध्वानमशेषवेदिन स्तपस्क्रियाऽनुष्ठितयः परेषु याः। स्फुरन्ति मोहस्य विडम्बनाऽम्बुधे ध्रुवं विभो ता अपि काश्विदूर्मयः ॥ १० ॥ Page #199 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। १८९ लवो महिम्नां जिन कोऽपि वर्ण्यते ___ परेषु मोहग्लपितेषु यो जडैः। निबन्धनं क्लेशततेरमीष्वयं सतां कृपायै स्थविमेव शोफजः ॥ ११ ॥ ॥ अथवा ॥ स्तुवन्ति यदैत्यजयादिभिर्गुणै___जडाः प्रभुलं भगवन् परेष्वपि । कषायदास्याज्जगतां स धर्मणा ऽभ्युदेति हास्यं चरितेन तेन नः ॥ १२ ॥ विभो कुशास्त्रैर्ग्रहिला यथा यथा परे यतन्ते गतये शिवाध्वनि । भवन्ति दूरेण ततस्तथा तथा पुरात्पराञ्चोऽभिमताद् भ्रमादिव ॥१३॥ त्वयीश रत्नत्रयमानुभूतिकं शिवश्रियामौपयिकं वदत्यपि। जडैः सतृष्णैर्मृगतृष्णिकाखपि प्रपाययन्तोऽम्बु किमाश्रिताः परे ॥ १४ ॥ Page #200 -------------------------------------------------------------------------- ________________ १९० श्रीमुनिसुन्दरसूरिविरचितः । त्वया पिशाचो जिन मोहनामक - स्तिरस्कृतो यः शिवशर्मकाङ्क्षिणा । स नूनमाराधनतः श्रितः परै र्बलेन चास्य ग्रहिलीकृतं जगत् ॥ १५ ॥ तवेश देवान्तरतो वदन्ति येऽधिकत्वमेतानपि निन्दकान् वदे । स्तुतिः किमाधिक्यविवर्णने भवे - न्महाम्बुराशेर्मृगतृष्णिकाऽम्बुतः ॥ १६ ॥ भयं न तेषां भवदुःखसम्भवं बिडम्बना मोहपिशाचजाऽपि च । शशाम नो शाम्यति वा शमिष्यति प्रभुर्न येषां शरणं त्वमङ्गिनाम् ॥ १७ ॥ यथा भवापायनिदानमाश्रवाः शिवश्रियो हेतुरनाश्रवास्तथा । त्वमेव तान् सम्यगवग्, न तत्प्रभो परं शिवस्यौपयिकं त्वदीरितात् ॥ १८ ॥ Page #201 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररवकोशः। त्वदाहसंस्पृष्टरजस्यपीश यः स्फुरेत्प्रभावः स सुरान्तरेषु न। उपान्तदारुण्यपि चन्दनस्य यत्, व सौरभं तत्फलदान्तरेषु वा ॥ १९ ॥ परे ददन्ते भक्चारके जनि स्थितिक्षयांश्चित्रमहाव्यथेऽङ्गिनाम् । अचिन्त्यसौख्यं च महोदये भवा नतन्त्रयश्चैत्य इतो विशेष्यसे ॥२०॥ विवेचयन् यश्चरितैर्हरादिकान् __निजान् भवन्तं विजहच्च दूरतः । अलम्भयत्त्वामिति मादृशानपि प्रभुं स मोहः किल बान्धवः परः ॥ २१ ॥ तव स्वरूपं सुगतो विचारयं स्तदन्यवत्सु व्यतिवृत्तिमेव यत् । वत्तां च तद्वत्सु ददर्श धीनिधि यावृत्त्यभेदाविति तत्त्वमास्थितः ॥ २२ ॥ Page #202 -------------------------------------------------------------------------- ________________ भीमुनिसुन्दरसूरिविरचितः। विलोकते देव तवागमाञ्जना निसर्गचिद्दर्शनलोचनोपगम् । अनाद्यविद्यातिमिरं निरस्य यः स एव किञ्चित्तव रूपमीक्षते ॥ २३ ॥ समः प्रभोऽर्थः खलु देशतोऽपि ते विचेतनो नो न परोऽपि मोहयुक् । सचेतनो मोहविवर्जितश्च यः स तु त्वमेवेत्युपमां न गाहसे ॥२४॥ कथं स मेयो महिमा तव प्रभो विहारकल्याणकपञ्चकादिभिः । यतस्त्वदाप्ता वनोपकारितां द्रव्यादयोऽर्था दधते परेऽप्यहो ॥२५॥ तनोषि तत्सप्तसु नाथ रज्जुषु स्थितोऽपि चेज्जन्मनि नारकाङ्गिनाम् । हृदि स्थितस्तत्कृतिनां सुखाद्वयं यदव्ययं त्वं ददसे किमद्भुतम् । २६ ॥ Page #203 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। अवाप्य रागादिकसेवकान् परै वंशीकृतं नाथ यथा त्रयं जगत् । निरस्य चैतान्न तथा त्वया न तत् खसेवकं मामवमन्तुमर्हसि ॥ २७ ॥ ददासि चेत्त्वं खसमाधिवारिधे ममैककं बिन्दुमपीश तोषतः। ततः स्मराद्या मम केऽरयः कुतो ऽथवा भयं किं सुलभं न शर्म वा ॥ २८ ॥ तदर्थये खां प्रभुमुद्विजो भवा__दवाप्य रागाधरिभिः कदर्थितः । समाधियोगं मम देहि तं द्रुतं यतो विमुच्ये जिन भावशात्रवात् ॥ २९ ॥ जिनवर भवतैव दर्शितोऽयं निज इह कोऽपि स धर्मकल्पवृक्षः। निरवधि लभते शुभानि यस्मात् त्रिजगदपीष्टफलान्यनाद्यनन्तात् ॥३०॥ Page #204 -------------------------------------------------------------------------- ________________ १९४ श्रीमुनिसुन्दरसूरिविरचितः । बहुविधमभिवीक्ष्य सर्वदेवां स्तदुदिततत्त्वगुणांश्च तर्कनेत्रैः। शरणमगमकं तवैव पादा ववितथतत्त्वनिधिं च पाहि तन्माम् ॥ ३१॥ श्रीसोमसुन्दरगुरुक्रमसेविनाऽर्हन् दृब्धान्मयेति मुनिसुन्दरसूरिणाऽस्मात् । स्तोत्रान्ममान्यसुधियामपि देहि किंचि त्तयेन विस्फुरति मोहभिदेर्जयश्रीः ॥३२॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागरसूरिश्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यङ्के श्रीजिनस्तोत्र. रत्नकोशे प्रथमप्रस्तावे श्रीजिनपतिमहार्थ द्वात्रिंशकास्तोत्ररत्नं सप्तदशम् । Page #205 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररनकोशः। १९५ ॥ अहम् ॥ जयश्रिये शास्वतशर्महेतवे कल्याणकैः स्तौमि जिनास्तिथिक्रमात् । श्रीशंभवः केवलमाप कार्तिके सितेतरे बाणमिते तिथौ जिनः ॥ १॥ नमेश्च्युतिर्भानुमिते१२जनुः पुनः पद्मप्रभे विश्वमिते१३च तद्वतम् । वीरे शिवं दर्शतिथा१५ वथार्जुना ऽभवत्तृतीया सुविधेर्मतिप्रदा ॥ २ ॥ हादश्यरे केवलदाऽथ मार्गे कृष्णे शरे५ऽभूत्सुविधेः सुजन्म । तपोऽस्य षष्ठयां दिशि१०वीरदीक्षा रुद्रे११ च पद्मप्रभनिर्वृतिश्रीः ॥ ३ ॥ शुक्ले दशम्या१०मरजन्मसिद्धी हरे११नमिज्ञानमरवतं च । जन्मव्रतज्ञानलभा च मल्ले Page #206 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरमरिविरचितः। श्चतुर्दशी सम्भवजन्मनेऽभूत् ॥ ४ ॥ तस्यैव राका१५तपसेऽथ पौषे ___ श्यामे च वामेयजनिर्दशम्याम् । एकादशी पार्श्वतपःप्रदाऽ. १२ जन्मेन्दुलक्ष्माप तपोऽस्य विश्वे १३ ॥ ५ ॥ मनौ १४ मतिं प्राप च शीतलोऽथ शुभेऽभजत् तां विमलो रसे ६ ऽर्हन् । शान्तिनवम्यामजितश्च शम्भौ ११ रत्ने१४ ऽभिनन्दश्च तिथौ१५ च धर्मः ॥६॥ माघेऽथ पद्माभजिनोऽसिते रसे ६ च्युतो रवौ १२ जन्मतपश्च शीतले । विश्वे१३शिवं श्रीवृषभोऽभजन्मतिं श्रेयानमायां च १५ सितेऽथ पक्षके ॥७॥ युग्मे२ऽभिनन्दनजनुर्वसुपूज्यसूनो निं च धर्मविमलोद्भवकृत्तृतीया । अब्धौ व्रतं च विमलेऽजितजन्म सप्र्षे ८ Page #207 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। नन्दे९ऽजितव्रतमिने१२वभिनन्ददीक्षा॥८॥ यक्षे१३धर्मो दीक्षितः फाल्गुनेऽथ श्याम षष्ठ्यां ज्ञानमापत्सुपार्श्वः । सिद्धिं चाश्वेऽसौ मतिं चेन्दुलक्ष्मा नन्दे९चासीत्पुष्पदन्तावतारः ॥९॥ आदीश ईशे११मतिमाप सूर्ये १२ श्रेयान् जनि केवलितां मुनिश्च । यक्षे१३तपःश्रेयसि वासुपूज्ये अनुर्मनौ१४तस्य तपः कुहौ१५ च ॥१०॥ सितेऽक्षिरवेदा४हिषु८चावतारा जिनारमल्लिप्रभुशम्भवानाम् । प्रभापतौ१२सुव्रतसद्वताप्ति मुक्तिश्च मल्लेरसितेऽथ चैत्रे ॥११॥ पार्श्वच्युतिज्ञानलमा चतुर्थ्या बाणे५ऽवतारः शशिलाञ्छनस्य । वसौटयुगादीशजनुश्चरित्रे Page #208 -------------------------------------------------------------------------- ________________ १९८ श्रीमुनिसुन्दरसूरिविरचितः । शुभ्रेऽथ कुन्थोरनले३ऽवबोधः ॥ १२ ॥ इषा५वनन्ताजितशम्भवेषु सिद्धिर्निधौ९सा सुमतेश्व रुद्रे ११ । बोधोऽस्य विश्वे१३जननं च वीरे 'पद्मप्रभौ ज्ञानकरी च राका ॥ १३ ॥ राधेऽथ कृष्णे प्रतिपद्विमुक्त्यै __ कुन्थोदितीयाऽजनि शीतलस्य। सिन्यै शरे प्रव्रजनं च कुन्थोः श्रीशीतलस्यावतरश्च तर्के६ ॥ १४ ॥ नमः शिवं दिश्यु१०दभूदनन्तो यक्षे१३मनौ१४चास्य चरित्रबोधौ । जनिश्च कुन्थोर्विशदेऽभिनन्दो वेदे४च्युतोऽश्वेऽवततार धर्मः ॥१५॥ फणभृत्य-भिनन्दनिर्वृतिः सुमतेजन्म च तत्तपोनिधौ९। दिशि१०वीरमती रवौ१२ च्युति Page #209 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्रकोशः। १९९ विमले विश्वतिथि१३च्युतोऽजितः ॥ १६ ॥ ज्येष्ठे तु कृष्णे च्युतये रसो६ऽभूत् श्रेयांसनेतुर्मुनिजन्म नागे ८ । निधौ९स सिद्धो जनिनिर्वृती श्री शान्तेस्तु यक्षे१३भुवने१४तपोऽस्य ॥ १७ ॥ सिते शरे'धर्मशिवं नवम्यां __श्रीवासुपूज्यावतरः सुपार्श्वः। : जातो खौ१२विश्वदिने१३तपोऽस्या पाढे शितौ श्रीवृषभश्च्युतोऽब्धौ ४ ॥१८॥ हये ऽपवर्गो विमले निधौ ९ श्री. नमस्तपस्या धवले तु षष्ठ्याम् । वीरश्च्युतो दन्तिनिटनेमिमोक्षो । रत्ने १४विमुक्तो वसुपूज्यजन्मा ॥ १९ ॥ श्रावणे श्यामलेऽमौइशिवं श्रेयसो ऽनन्तनाथाऽवतारेऽभवत् सप्तमी। अष्टमी श्रीनमर्जन्मने सेवधौ ९ Page #210 -------------------------------------------------------------------------- ________________ २०० श्रीमुनिसुन्दरसूरिविरचितः । विच्युतः कुन्थुनाथोऽथ पक्षेऽर्जुने ॥२०॥ नयने २ सुमतिच्युतिः शरे ५ मेर्जन्म रसे६ऽस्य तु व्रतम् । भुजगे ८ वामेयनिर्वृती राकायां समवातरन्मुनिः ॥ २१ ॥ श्यामे नभस्ये तुरगे ऽपवर्गचन्द्राभनेतुश्च्यवनं च शान्तेः । वसौ सुपार्श्वावतरोऽथ शुद्धे निधौ९ शिवं श्रीसुविधेच जज्ञे ॥ २२ ॥ दर्शे १५त्वाश्वयुजे शिवासुतमती राका १५ दिने श्रीनमेजज्ञे चाऽवतरो मयेति विनुताः कल्याणकैः श्रीजिनाः । कल्याणौघकराः प्रबोधमतुलं तत्त्वं त्वनन्तं स्फुरन्नित्यानन्दमयी यतो मम भवेदुद्यज्जयश्रीः परा ॥ २३ ॥ एवं सर्वजिनेश्वरांस्त्रिजगतीश्रेयोविलासप्रदान् शक्रालीमुनिसुन्दरस्तवगणैर्नूतक्रमान् यः स्तुते । सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जत्प्रमोदाइयो Page #211 -------------------------------------------------------------------------- ________________ श्रीजिमस्तोत्ररस्नकोशः। २०१ मोहद्वेषि जयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम्॥२४॥ इति युगप्रधानावतारहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागरसूरिश्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिमुन्दरमरिभिर्विरचिते जयश्यले श्रीजिनस्तोत्र. रनकोशे प्रथमप्रस्तावे चतुर्विंशतिश्रीजिन कल्याणकस्तोत्ररत्नमष्टादशम् । ॥ अर्हम् ॥ जयश्रिया मोहरिपोरवाप्त त्रिलोकसाम्राज्यरमाभिरामम् । विदेहभूमण्डलमण्डनं श्री. सीमन्धरं स्वामिनमानुवामि ॥ १ ॥ सृजन्ति यं दिव्यदृशः सुयोगिन स्तव स्तवं तं विदधे जडोऽप्यहम् । पिबेद् गजो वारिसरस्यजोऽपि वा। खतुन्दिपूरं समता फले पुनः ॥ २ ॥ Page #212 -------------------------------------------------------------------------- ________________ २०२ ___श्रीमुनिसुन्दरसूरिविरचितः। भवन्ति ये सिद्धरसास्तव स्तवै. रिवौषधैर्भावितधातवः प्रभो । तेषां सदा शीलितयोगसम्पदां स्फुरन्ति कल्याणसमृडयः पराः ॥ ३ ॥ प्लवङ्गवच्चित्तमिदं समन्ता त्पारिप्लवं मे विषयेषु लुभ्यत् । गुणैर्निबद्धं स्तवयोजितैस्ते स्थिरीभवत्साम्यजशर्मणेऽस्तु ॥ १ ॥ सर्वज्ञ देशान्तरितोऽपि पूजा___ स्तवादिभक्तीमम सम्प्रतीच्छ । भवन्ति नाभ्रान्तरितेऽपि भानौ नृणां किमर्घाञ्जलयः कृतार्थाः ॥ १ ॥ विजयं जिन पुष्कलावती विनुमः पूर्वविदेहभूषणम् । नगरीमपि पुण्डरीकिणीं वमभूर्यत्र जगत्तपःफलम् ॥ ६ ॥ Page #213 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोष श्रीकुन्थुनाथारजिनान्तरे खं जातः शिवादन्वथ सुव्रतस्य । अलावतं रामपितुश्च राज्ये - शिवंगमी भाव्युदयाहतोऽनु ॥ ७ ॥ तपांसि तान्येव तपांसि मन्ये तानेव योगानपि तात योगान् । येषां महिना नयनातिथित्वं सतां शिवश्रीप्रतिभूः प्रयासि ॥ ८ ॥ श्लाघ्या ग्रहा भ्रान्तिजुषोऽपि तेऽमी ये तात पश्यन्ति दिनान्तरे लाम् । गतभ्रमोऽपि वयि विश्वबन्धा वहं बधन्यस्तव दूरवर्ती ॥ ९॥ स्तवीमि सीमन्धर पक्षिणोऽपि पश्यन्ति ये पक्षबलादिनं त्वाम् । अहं तु पापस्तव दर्शनार्थ मनोरथैरेव सदा कदघे ॥ १०॥ Page #214 -------------------------------------------------------------------------- ________________ २०४ श्रीमुनिमुन्दरसूरिविरचितः। मनोरथा अप्यथवा भवन्तु सदा भवदर्शनगोचरा मे। ध्यातोऽपि यत्पूजितवद्ददासि खमीप्सितं सर्वमिति प्रमोदे ॥ ११ ॥ स्तवीमि कर्माणि मुनीन्द्र तानि बभूव येभ्यो मनसः प्रसूतिः । ध्यानेन साक्षादिव येन कृला खां दैवतं स्यां भगवन् कृतार्थः ॥१२॥ दूरेऽपि भक्त्या विमलेऽसि चित्ते । . सङ्क्रान्तिभाग मे हर तत्तमोऽन्तः । किं दर्पणान्तः प्रतिबिम्बितोऽपि रविः प्रकाशं न तनोति गेहे ॥ १३ ॥ वं सर्वसर्वेष्टहितोपकारी दूरेऽपि मां बोधय विश्वबन्धो । करोति किं नो गगने स्थितोऽपि सुधामयूषः कुमुदे प्रबोधम् ॥ १४ ॥ Page #215 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररवकोशः। दुर्गाद्रिनद्यन्तरितोऽपि नेत__रुल्लासयस्येव गुणैस्त्रिलोकीम्। किं काचकुम्भान्तरितोऽपि दीपः प्रकाशयत्येव करैर्न वेश्म ॥ १५ ॥ अनाद्यविद्योदरपाशबद्धं मां मोचय त्रातरिहापि सन्तम् । पयोजग प्रतिपन्नरोधं भृङ्गं यथा दूरतरोऽपि भानुः ॥ १६ ॥ जगन्ति पश्यन्नपि किं कषायै मी पीडितं पश्यसि न स्वभक्तम् । दृष्टस्त्वया यन्न हि पीज्यते तै रूरीकृतो वज्रिजितेव सप्पैः ॥ १७ ॥ यथेच्छदानैरवृणीकृते वया जगत्यशेषेऽपि ऋणार्दितोऽस्मि किम् । कर्मोत्तमणैर्भवगुप्तितो न य न्मुच्ये जिनाद्यापि ऋणाद्भवस्थितेः ॥१८॥ Page #216 -------------------------------------------------------------------------- ________________ २०६ श्रीयुनिसुन्दरसूरिविरचितः। सुयोगविद्याविधिसम्प्रयोगत स्तन्मामपि प्रापय तत्त्वशेवधीन् । येनानृणीभूय निरस्य रोधका ननन्तधामा विलसामि मुक्तिभाक् ॥ १९ ॥ त्वां यत्र चित्ते विनिवेश्य मोदे __रागादयो देव दहन्त्यदोऽपि । ततो जगद्रक्षणदक्षिणोऽपि कथं विभो रक्षसि नाश्रयं स्वम् ॥ २० ॥ ॥ अथवा ॥ रागादयो यद्विजितास्त्वयैते वैरेण तेनैव जिनेन्द्र मन्ये । करोषि चित्ते मम यत्र वासं . दहन्त्यमी तत्तदुपेक्षसे किम् ॥ २१ ॥ विधूय रागादिभवान् विकारान् दधासि रूपं निरुपाधिकं यत्। त्रिलोकपूज्ये भवतः प्रसादा न्ममापि तत्रानुभवोऽस्तु सम्यक् ॥ २२ ॥ Page #217 -------------------------------------------------------------------------- ________________ श्री जिनस्तोत्ररत्नकोशः । अशेषतः सर्वविदोऽपि भक्तान् सीमन्धर प्रापयतः शिवं ते । किं विस्मृतोऽहं यदि दूरगत्वातत्ते न युक्तं ह्यसि दूरदर्शी ॥ २३ ॥ वृषाङ्कितोऽसीति वृषाङ्कितं मां कुरुष्व सम्यक् कृपया प्रसद्य । २०७ भवामि युक्तं तव सेवको य देयाः स्वसाम्यं च ममाग्रतोऽपि ॥२४॥ श्रीसीमन्धरतीर्थनाथ मयका स्तुवैवमभ्यर्थ्य से नाम्नाऽहं मुनिसुन्दरोऽभवमथो कुर्याः प्रसादं तथा । स्यां सर्वज्ञयथार्थतोऽपि विशदज्ञानादिरत्नत्रयालब्ध्वा कर्म्मजयश्रियं शिवपुरे राज्यं लभे चाचिरात् ॥२५॥ इति युगमधानावतारवृहत्तपागच्छाधिराज श्रीदेव सुन्दरसूरिश्री ज्ञानसागरसूरि श्री सोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरमूरिभिर्विरचिते जयश्यङ्के श्रीजिनस्तोत्रraniशे प्रथमप्रस्तावे श्रीसीमन्धरस्वामिस्तोत्ररत्नं एकोनविंशतिमम् । Page #218 -------------------------------------------------------------------------- ________________ २०८ श्रीमुनिसुन्दरसूरिविरचितः। - ॥ अहम् ॥ आनन्दं यः परं प्राप रागाधरिजयश्रिया। तं श्रीजिनपतिं स्तौमि सिद्धानन्तचतुष्टयम् ॥१॥ प्रभो वया मुक्तिसुखं न दूरे ___यदेव वाञ्छन्ति भवोद्विजोज्ञाः । अपायुपायोऽस्य तु संयमो यो विशुद्धिरेतस्थ दुरासदा मे ॥ २ ॥ हातुं यदीशे न रसेषु लौल्यं न गन्धगई न हि शब्दरागम् । वाञ्छं न च स्पर्शसुखे म रूपे___ऽप्युद्यत्कषायः सति ते श्रुतेऽपि ॥ ३ ॥ महाव्रतानां न हि मे विशुद्धि नास्मि प्रगल्भः समिधीश्च धर्तुम् । गुप्तीस्तथा पालयितुं प्रमादै•तुं च सध्यानमसद्विकल्पैः ॥ ४ ॥ ॥ युग्मम् ॥ Page #219 -------------------------------------------------------------------------- ________________ श्रीणिनस्तोत्ररत्नकोशः। २०९ भीतस्ततोऽर्हन् भवदुःखराशे रितश्च मुक्तेर्विमृशन्नुपायान् । स्तवेष्वसारेष्वपि ते यतेऽस्या माम्नायमानाय कुतश्चिदेतम् ॥ ५॥ मां कद्वदं निर्गुणमप्यमुंत द्रक्ष प्रभो वं दययैव दीनम् । शक्यं न चेन्निर्गुणपालनं तत् गुणान् ददस्खेत्यपि ते हि वश्यम् ॥ ६ ॥ ज्ञानं न मेऽस्ति प्रचुरस्तु गर्वः क्रोधोऽस्ति भूयान् न तपश्च तीव्रम् । न सक्रियाऽऽस्ते बहुला तु माया वस्त्रादिलोभोऽस्ति न संयमस्तु ॥ ७ ॥ सन्तीश शिष्या न च शुद्धशिष्या आडम्बराः सन्ति न सुक्रियास्तु । वाडिण्डिमोऽस्ति प्रशमस्तु नान्तः ___ सत्पुस्तकाः सन्ति नचार्थबोधः॥ ८॥ Page #220 -------------------------------------------------------------------------- ________________ २१. श्रीमुनिसुन्दरसूरिक्सिविता । एवं समग्रा अपि सन्ति दोषा ___ गुणाः पुनों मयि लेशतोऽपि । बिभेमि दोषप्रभवात् फलात्तु लुम्यामि तस्मिन् गुणसंभवे तु ॥ ९ ॥ उपायहीनं तदुपेयसक्तं ___ मां किंचिदीशौपयिकं प्रशाधि । ' यतो जिनैषोऽपि गुणानवाप्य लभेत तेषां फलमप्यभीष्टम् ॥ १० ॥ ॥ अर्थतश्चतुर्भिः कलापकम् ॥ गर्वेण मे ज्ञानमपाक्रियेत ___ध्यानं च सर्पेत्कुविकल्पजालैः । चारित्रलेशोऽपि न सत्कषायैः क्रियाकलापश्च सदा प्रमादैः ॥ ११ ॥ इत्यान्तरैर्मे ह्रियते द्विषद्भिः प्रसह्य सर्वस्वमिदं मदोगः। एषां विजेताऽस्ति न च त्वदन्य Page #221 -------------------------------------------------------------------------- ________________ श्रीणिमस्तोत्ररनकोश: स्तचे पुरो नायक पूत्करोमि ॥ १२ ॥ विश्वत्रयैश्वर्यरमालयोऽस्ति कृपालुरेकश्च कृपाऽऽस्पदेषु । इति प्रसिद्धिर्जयिनी तवैव सम्यक् ततो मां जिन तां च रक्ष ॥१३॥ अजस्रदुर्ध्यान कदर्थितं मे लगत्यनुष्ठानविधौ मनो न । फलाय चेयं न मनो विना स्यात् प्रयासमात्रं तदसौ हहा मे ॥ १४ ॥ किमस्म्यभव्यः किमवश्यभावी दुःखार्णवानन्तभवभ्रमो मे । तद्दुर्विकल्पैर्हि मनोऽर्जतीद मघं यदन्न हि वक्तुमीशे ॥ १५ ॥ त्वामेव नाथं शरणं प्रपद्ये सदाऽप्यधीये भवदागमं च। स्मरामि ते नाममयांश्च मन्त्रां २११ Page #222 -------------------------------------------------------------------------- ________________ २१२ श्रीमुनिसुन्दरसूरिविरचितः । स्तेषामधिष्ठायकदेवताश्च ॥ १६ ॥ बिभेमि पापाज्जिन दुर्गतेश्व याचे च सर्वान् भवपातुरक्षाम् । ईहे च सयानमदुर्विकल्पं मनः शुभालम्बनयन्त्रणेन ॥ १७ ॥ भावारिवर्गस्य मिलत्तथापि मनो दुरन्तं न निषेद्धुमीशे । तच्छिक्षितैश्चैतदसद्विकल्पै म दुर्गतौ पातयतीति रक्ष ॥ १८ ॥ भौ सत्यपि विश्वताते मनो रिपुर्मा बहुदुर्विकल्पैः । कदर्थयित्वा नरकाग्निपाक योग्यं कचित्क्षेप्स्यति तन्न जाने ॥१९॥ उच्चैर्गुणस्थानकमारुरुक्षु वच्छुभध्यानकृते यतेऽहम् । तावन्मनोऽरिः कुविकल्पपाशै Page #223 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररतकोशः। र्निबध्य मां ही क्षिपतेऽध एव ॥२०॥ न खेलनं श्वार्हति पूतिको यथा न कुष्ठी ललनादिभोगम् । नचातिसारी घृतपानमेवं नार्हामि मुक्तिं कुमनोहतो ही ॥ २१ ॥ कृपां कृपालो मयि धेहि तत्पदे प्रदेहि मे शक्तिमिमां ययाऽनिशम् । वशीभवेन्मानसकं भवाम्बुधौ क्षिपेन यन्मां कुविकल्पजालतः ॥२२॥ लामनन्यगतिकः प्रभुमेकं संश्रितोऽस्मि शरणं भवभीरुः। तत्तथा कुरु यथा कुविकल्या न क्षिपन्ति रिपवो नरके माम् ।। २३ ॥ वाङ्मनोऽङ्गजनितं मम पापं द्रव्यतोऽपि भवतः स्तवनाथैः। नाशमाशु लभतां शिक्ता ते . . . Page #224 -------------------------------------------------------------------------- ________________ २.१४ श्रीविसुन्दरसूरिविरचितः । तेऽप्यलं यदिह नाथ तवैव ॥ २४ ॥ संवृतेन मनसा महर्षयो येन निर्वृतिमनन्तशोऽप्यगुः । मां तदेव कुविकल्पभृद्भवा भोनिधौ क्षिपति ही करोमि किम् ॥ २५ ॥ प्रभो निपीयापि तवागमामृतान्यवाप्य चारित्ररसायनान्यपि । सहे प्रमादादिगदैः कदर्थना श्रयामि तत्कं शरणं हतोऽस्मि ही ॥ २६ ॥ दुर्ध्यानतो मे विरमेन चित्तं बिभेमि पापान्नरकप्रदाच्च । स्वयं रिपुः स्वस्य तदित्यनन्यगतिस्तवाग्रे विलपामि नाथ ॥ २७ ॥ कृपाSSस्पदं मां तदुपेक्षसे किं न हंसि मेऽद्यापि दुरापदं यत् । कृपा न किं खां त्वरयत्यधीशा Page #225 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः । भ्यासीर्हृदो मे किमुताकृपत्लम् ॥ २८ ॥ भवद्विषः पासि सुससुरानपि प्रभुस्ततस्त्वां शरणं श्रयन्ति ते । दीनं श्रितं पासि न मां नु तत्त्वमप्यवेक्ष्य वक्रं तिलकं करोषि किम् ॥ २९ ॥ अकारि किं देव मया कुकर्म्म ममेदृशी घिग् यदनर्हताऽभूत् । जगचयेशोऽपि न पासि यन्मां शोचामि हा हा हतकः खमेव ॥ ३० ॥ यद्यप्यद्रष्टव्यमुखोऽस्मि पाप्मभिः प्रसीद हे नाथ तथापि मय्यपि । स्वदर्शनं देहि विधेहि मेऽर्हतां यतो भवेत्साऽपि तव प्रसादतः ॥ ३१ ॥ प्रार्थये शिवममुष्यकारणं संयमस्तु विषमस्त्वयोदितः । न प्रमादरिपवस्त्यजन्ति मां २१५ Page #226 -------------------------------------------------------------------------- ________________ २१६ श्रीमुनिसुन्दरसूरिविरचितः । किं करोमि भवभीभृतस्ततः ॥ ३२ ॥ सचेतनाचेतनवस्तुजाते. ष्ववाप्तसाम्यास्तकषायपङ्कम् । मनः सदा मे गतदुर्विकल्पं - भूयात्प्रभो त्वद्गुणवाढिमग्नम् ॥ ३३ ॥ जगज्जनानन्दि हितोपकारा नवग्रहद्यायतिकृत्प्रवृत्ति । भवद्गुणस्तोमकथैकवृत्ति वचोऽस्तु मे नाथ शिवानुवृत्ति ॥ ३४ ॥ विश्वाङ्गिपीडापरिवर्जनाप्त प्रमादमुग् संयमयोगशुद्धिः। तव प्रसादान्मम सिद्धयुपाय__स्वदानतिव्यापृतिरस्तु कायः ॥ ३५ ॥ त्रातुस्ते निजदुःखसन्ततिमिति स्तोत्राजिनेन्द्राक्दं शकालीमुनिसुन्दरस्तवपदत्रैलोक्यरक्षाप्रभोः । कारुण्यामृतवारिधे यदि कृपापात्रे कृपां गाहसे Page #227 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। २१७ तदुःखप्रतिकारमाशु कुरु मां सर्वैः सुखैर्योजयन् ॥३६॥ इति श्रीयुगप्रधानवतारहत्तपागच्छाधिराजश्रीदेवमुन्दरसूरिश्रीज्ञानसागरसूरिश्रीसोमसुन्दरसूरिशिष्यैः श्री. मुनिसुन्दरसूरिभिर्विरचिते जयश्यङ्के श्रीजिनस्तोत्ररत्रकोशे प्रथमप्रस्तावे स्वसांसारिकदुःखप्रकटनदुःखप्रतिकारविज्ञप्तिरूपं स्तोत्ररत्नं विंशम् । ॥ अहम् ॥ जयश्रियां सेवधिमेधमान__समग्रलब्धिहदिनीनदीशम् । सुरासुरेन्द्रालिविधीयमान क्रमाम्बुजोपासनभासमानम् ॥ १॥ सहस्रपत्राद्भुतहेमपट्टे पद्मासनासीनमदीनमेधम् । जगत्त्रयैकप्रभुताप्रभाव प्रभाऽभिरामं मुनिराजिराजम् ॥२॥ Page #228 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरमरिविरचिता। अनुत्तरब्रह्ममयं निरङ्क मृगाङ्कबिम्बोज्ज्वलकायकान्तिम् । श्रीवर्डमानादिमशिष्यनाथं • श्रीगौतमस्वामिनमानुवामि ॥ ३ ॥ ॥विशेषकम् ॥ निदेशतो वीरजिनेश्वरस्य दरप्रमश्लोकमितं व्यघाद्यः । श्रीसूरिमन्त्रं त्रिजगडितैषी ___स गौतमो रातु ममेष्टसिद्धिम् ॥ ४ ॥ सरस्वती विश्वहितावधाना सूरीश्वरध्यानपदप्रभावा । सहस्रहस्तप्रथिता त्रिलोक स्वामिन्यपि प्रार्थितशस्तदात्री ॥ ५ ॥ श्रीदेवता विश्वविमोहनी चा सुरेन्द्रवर्गस्तवनीयरूपा। यक्षाधिपो विंशतिशस्तहस्त- स्फुरज्जगजैत्रपराक्रमश्च ॥ ६ ॥ Page #229 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्रकोशः इन्द्राश्चतुःषष्टिरमीष्टदाय त्रिलोकरक्षाप्रभवत्प्रभावाः। यक्षाश्चतुर्विशतिराहताहि सेवापवित्रीक्रियमाणगात्राः ॥ ७ ॥ देव्योऽपि दिव्याव्ययशक्तियुक्ता भक्ता जिनेष्वाईतभद्रसक्ताः। उपासतेयं गणधारिमन्त्रा धिष्ठायिका नित्यमचिन्त्यसक्त्या ८ ॥ यन्नाममन्त्रोऽपि जयत्यचिन्त्य___ शक्तिर्मरुत्कुम्भमणिगुमादीन् । तं सर्वचिन्तातिगशर्महेतुं श्रीगौतमं नौमि भवाब्धिसेतुम् ॥ ९ ॥ प्रदं यथाऽब्धिस्तटिनीतटीन खं तारकाणां विटपी लतानाम् । तथा विभो गौतम सर्वलब्धि प्रभामहिम्नां भगवस्वमेव ॥१०॥ मामासा Page #230 -------------------------------------------------------------------------- ________________ २२० श्रीहनिमुन्दरसूरिविरचिंता। मुक्तिं व्रजंस्त्वं न्यदधाः खनाम्नि ___सश्रीसखीनाथ निजानुलब्धीः । वसत्यदो यत्र नरे गणेन्द्र वसन्ति यत्ता अपि तत्र सर्वाः ॥ ११ ॥ कान्ताः शिवाप्सौ तक लब्धयस्त्वां दुःखाद् भ्रमन्त्यः किल वीक्ष्यमाणाः । नामापि शृण्वन्ति तवेश यत्र सूत्कण्ठयेवानुसरन्ति तं दाम् ॥ १२ ॥ तवाऽऽतपस्यासमयात्कराब्जे जज्ञे निलीना खलु केवलश्रीः । दीक्षामिषाद्यन्न्यदधा यदीय शिरस्सु तं ते द्रुतमापुस्ताम् ॥ १३ ॥ त्वयाऽऽत्मनो वीरजिनाधिपेना____ऽभेदस्तथाध्यायि वशेन भक्तेः । अनन्तचिदर्शनवीर्यसौख्य लाभात्तदात्मैव विभो यथाऽभूः ॥ १४ ॥ Page #231 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। शिवश्रियः कोऽपि दृढोऽनुराग स्त्वयीश सौभाग्यरमात्मकेऽहो। नामापि यत्ते जपतः प्रबुद्धा नेषाऽखिलान् प्रापयतेश शर्म ॥१५॥ लदीयभक्तेः शिवशर्मलक्ष्म्या मैत्री प्रभो कापि परा नवीना । खाधारकान् भव्यजनान् गुणाढ्यां स्तस्यै पतीन् सा हि ददात्यशेषान् ॥ १६ ॥ न के पदार्था बहवो महान्त स्तव प्रभावे तु विचिन्त्यमाने । पृथ्वी न पृथ्वी न गिरिगरीयान् नाब्धिर्महीयान्न नभोऽप्यदभ्रम् ॥ १७ ॥ विदन्ति मानं जलधे वो वा केचित्कथं चिन्नभसोऽपि विज्ञाः । न ते प्रभावे पुनरस्ति मानं भवन्त्यमाना अपि किं तदाऽर्थाः ॥ १८ ॥ Page #232 -------------------------------------------------------------------------- ________________ श्रीहनिमुन्दरसूरिविरचितः। ब्रह्मास्पदं का कमलापदं वा वदन्तु पद्मं तव पादयोस्तु । अनाप्य माहात्म्यरमा नुतस्यै निषेवतेऽम्बूनि सदा तपखि ॥ १९ ॥ भोभोः श्रिये किं व्यवहारखेदै राराधितैः किं बहुमन्त्रतन्त्रैः। किं दैवतोपासनकर्मभिश्च श्रीगौतमं ध्यायत नाथमेकम् ॥ २० ॥ पुरा यथा गौतम तापसादिकान् मिथ्यामतादुद्धरसि स्फुरत्कृपः। तपस्क्रियासंयमयोगदुर्बलं भवावटान्मामपि तहदुद्धर ॥२१॥ भवाद्विभेम्युत्कटदुःखराशे र्धत् द्विधेशे न च योगशुद्धिम् । गतिर्न मेऽन्याऽस्ति ततः शिवेच्छो स्त्वमेव तद्देहि कृपां मयीश ॥ २२ ॥ Page #233 -------------------------------------------------------------------------- ________________ मा श्रीजिनस्तोत्ररत्नकोशः। भावद्विषो ये निहतास्वयेश ते व्यन्तरीभूय भवद्रुषेव । निरौजसं खत्कुलजं समीक्ष्य ___ मां पीडयन्तीति मुनीन्द्र रक्ष ॥ २३ ॥ गणिवर तव सद्गुणैकलीनं भवतु मनो मम गौतमाविरामम् । विजहतु तदिमे कषायमुख्या रिपुनिकराश्च मयीति सुप्रसीद ॥ २४ ॥ एवं श्रीगणनाथ गौतमगुरो स्तुत्वा मयाऽभ्यर्थ्यसे नाम्नाऽहं मुनिसुन्दरो ऽभवमथो कुर्याः प्रसादं तथा । स्यां सर्वज्ञ यथार्थतोऽपि विशदज्ञानादिरत्नत्रयालब्ध्वा कर्मजयश्रियं शिवपुरे राज्यं लभे चाचिरात्॥२५॥ इति युगप्रधानावतारहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागरसूरिश्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिषिरचिते जयश्यके श्रीजिनस्तोत्ररत्रकोशे प्रथममस्ताव श्रीगौतमस्तोत्र रत्रमेकविंशम्। Page #234 -------------------------------------------------------------------------- ________________ २२४ श्रीमुनिसुन्दरसूरिविरचितः। ॥ अहम् ॥ जयश्रिया प्रातसुखप्रकर्षा ___ लसन्ति यद्भक्तिभृतः सहर्षाः । प्रह्लादराजप्रथितप्रतिष्ठं ___ स्तवीमितं पार्श्वविभुं गरिष्ठम् ॥ १॥ तव स्तुतिं यां विभवो विधातुं __ न निर्जराणां प्रभवोऽपि पार्श्व । करोति यत्तामपि मादृशोऽत्र हेतुः प्रसत्तिर्भगवंस्तवैव ॥ २॥ प्रह्लादभूपालविहारचूडा__ मणिस्तुतिस्ते क जडः क हाऽहम् । अर्हामि यत्नं तदपीह यत्तां __ कृला लभन्ते पशवोऽप्यभीष्टम् ॥ ३ ॥ जनं सुरास्त्रातुमलं न तोषिता __ अपि स्तवैर्नाथ भवाद्भवस्थिताः । न तोष्यसे वं लभवोऽप्यरागधी स्ततो गतिः का ननु बिभ्युषां भवात् ॥४॥ Page #235 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। २२५ “स्तवैर्न तुष्टा अपि पातुमीशते __सुरा भवाद् दुःखमयावस्थिताः । न तुष्यसि वं त्वभवोऽप्यरागधीस्ततो गतिः का ननु बिभ्युषां भवात् ॥५॥" ॥ इति वा पाठः ॥ अरोषतोषोऽप्यथवा त्वमेव मां कृतार्थयिष्यस्यत एव नूयसे। अरोषतोषा अपि नार्थितप्रदाः . किमर्थिनां स्युस्त्रिदशगुमादयः ॥ ६ ॥ स्तुवन्ति मोहास्तधियोऽत्र के न कान् जिनेन्द्र देवान् विविधार्तिशान्तये । अयं वदुक्ताञ्जनशुद्धतत्त्वम् स्तवीति विश्वाय॑ भवन्तमेव तु ॥७॥ यदुग्रपित्ताद्युपदूषितेक्षणा स्तृषा प्रधावन्ति मरीचिकाः प्रति । विशुडनेत्रास्तु महाजलाशयान् Page #236 -------------------------------------------------------------------------- ________________ २२६ श्रीमुनिसुन्दरमरिविरचितः । प्रतीति भेदो गुणदोषजो एवम् ॥ ८॥ अभ्यस्यते यत्सुलभं भवे भवे भवेत्तदेतत्कथमस्तु वास्तवम् । स्तुतिं तवाभ्यस्य न यत् पुनर्बुधाः सृजन्ति कस्यापि गतास्त्वदात्मताम् ॥९॥ तव स्तुतिर्वन्दनमर्चनादि वा सुखाय मुक्तेरिति वेद एव नः। इयं हि ते मूर्तिरपीक्षिता सतां प्रदर्शयत्येव तदीयवर्णिकाम् ॥१०॥ न शस्यते कैर्धरणोरुगाधिराट् निधिर्महिम्नां स विशुद्धदर्शनः । तवोपकारानृणतां प्रयाति य स्वद्भक्तिविनापहृतीष्टदानतः ॥११॥ पद्मावती खं तव पार्श्व भक्त्या पवित्रयन्ती शिवदायशक्या। त्वदाश्रितान् शर्म परं नयन्ती Page #237 -------------------------------------------------------------------------- ________________ श्रणिनस्तोत्ररत्नकोशः। २२७ श्लाघ्येत शत्रैरपि युक्तमेतत् ॥१२॥ तवाहिसेवां सततं सृजन्त्या वैरोट्यया श्मसनपालनेन । यदय॑ते पुण्यमनेन तस्याः शिवेन्दिरां वेनि करे लुठन्तीम् ॥ १३ ।। जयत्प्रतीक्ष प्रतिपक्षतां तव श्रिताः श्रयन्ते प्रतिपक्षतां श्रियाम् । अतीतसंसारशमां पदं वशं पदाम्बुजं ते दधतः खमानसे ॥ १४ ॥ अतीतसंसारशमां च शर्मणां पद पदौ ते दधतः खमानसे ॥ ॥ इति वोत्तराईपाठः॥ मुधैव देवद्रुमरत्नकुम्भाः कलौ न सन्तीति वदन्ति मुग्धाः । तवैव मूर्ती खलु ते निलेल्यु स्तदा न कार्य हि करोति सैव ॥१५॥ Page #238 -------------------------------------------------------------------------- ________________ २२८ श्रीमुनिसुन्दरसूरिविरचितः । मितंपचवं किमिदं तव प्रभो समाथवा काऽप्यतुलाऽस्त्यनर्हता। थदक्षरानन्तसुखश्रियां निधेः सतोशमप्यातनुषे न मेऽर्थिनः ॥ १६॥ मितंपचवं घटते न ते निधि तमर्थिनां यद्वितरस्यविश्रमम् । अनर्हता मे यदि तत्क्षिपख तां प्रसद्य सद्योऽत्र विभुस्त्वमेव हि ॥ १७ ॥ सपञ्चविंशे जिन योजने शते गदादिपीडा विनिहसि योऽङ्गिनाम् । स हंसि किं हृद्यपि मे स्थितो न ताः कुकर्मभिश्चेत्क्षिप तानि ताश्च तत् ॥ १८ ॥ त्वयैव धत्ते त्रिजगत् सनाथता मनाथयं त्वामहमप्यतोतिभाग् । सुदुर्गदौघो द्विविधस्तथापि चे त्ततो हताशस्य ममास्तु कोऽविता ॥ १९ ॥ Page #239 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्रकोशः | प्रभाववार्द्धा तव मे मनो झषं निमग्नमप्याः कुविकल्पजालकैः । कदर्थयेत् पार्श्व विमोहधीवर स्तदस्मि दुःखी विमनास्ततोऽव माम् ॥२॥ मया प्रपन्नोऽसि समग्रवाञ्छितप्रदस्त्वमेव प्रभुराप्तशेखरः । स्व सेवकं चेदुरुरीकरोषि मां त्वमप्यवाप्नोमि तुलां तवैव तत् ॥ २१ ॥ त्वदंह्रिभक्तिं भगवन् दधज्जनः श्रीपार्श्व दुःखैस्त्रिविधैर्विमुच्यते । इतीश शास्त्रश्रुतमानुभौतिकं कुरुष्व मे चेधसे कृपालुताम् ॥ २२ ॥ अशुभायतिकर्मकारिणो मतिमत्त्वं ह्यविगानमेति नो । भवभीतिकरान् परान् स्तुवं २२९ स्त्वदभक्तिः सदधीश किं सुधीः ॥ २३ ॥ Page #240 -------------------------------------------------------------------------- ________________ २३० श्री मुनिसुन्दरसूरिविरचितः । ज्ञानमानधनदानवृद्धयः कान्तिकीर्त्तिधृतिबुद्धिसिद्धयः । सम्भवन्ति भविनामिह स्तवात् सर्ववस्तुषु तवैव वास्तवात् ॥ २४ ॥ ततः स्तुतिं श्रीजगदीश पार्श्व व्यधामिमां मुग्धधियाऽपि तेऽन् । समीहितं देह्यनयाऽपि मे द्राग् कृपा कृपालो विदितेति हि स्यात् ॥ २५ ॥ एवं पार्श्वजिनस्य ये विदधते प्रह्लादनाऽऽहे पुरे श्रीप्रह्लादविहारभूषणमणेः सद्भक्तियुक्ताः स्तुतिम् । प्राप्यैते मुनिसुन्दरस्तवमयीं ज्ञानादिऋद्धिं परां द्वैधद्वेषिजयश्रिया शिवपुरे राज्यश्रियं प्राप्नुयुः॥२६॥ इति युगप्रधानावतारगृहत्तपागच्छाधिराज श्रीदेवसुन्दरसूरिश्रीज्ञानसागरसूरि श्री सोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यते श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे महादनपुरमण्डनप्रह्लादनविहारश्रीपार्श्वजिनस्तवनं द्वाविंशस् । Page #241 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररतकोशः। २३१ ॥ अर्हम् ॥ जयश्रिया द्वैधरिपूत्कराणां जगत्प्रसपत्प्रभुताप्रतापम् । श्रीमयुगादीशजिनेन्द्रचन्द्रं स्तवीम्यहं देलउलापुरस्थम् ॥१॥ वयि प्रभौ चेतसि संस्थिते स्यु ने रोगशोका दुरुपद्रवाश्च । नो भीतयो व्याघय आधयो वा __ तनूमतां दुःखकृतः कदाचित् ॥ २ ॥ विचित्रदुष्टज्वरकुष्ठकास श्वासाक्षिशीर्षोदरकर्णरोगाः। भगन्दराद्याश्च गदाः समग्रा स्त्वन्नाममन्त्रात् प्रलयं प्रयान्ति ॥३॥ ग्रहाः प्रसाचं दधते समग्राः सुराश्च सुर्यश्च वरप्रदाः स्युः । वशा नृपाद्याः प्रहताः खलाश्च श्रीमयुगादीश तवाहिभक्त्या ॥ ४ ॥ Page #242 -------------------------------------------------------------------------- ________________ २३२ श्रीमुनिसुन्दरसूरिविरचितः । भूतप्रेतव्यन्तरक्षेत्रपाला सीकोतर्यः शाकिनी डाकिनी वा । व्यन्तर्याद्या अप्यधीश क्षमन्ते त्वद्भक्तं नो बाधितुं लेशतोऽपि ॥ ५ ॥ तवांहिभक्त्याऽर्थितदारसारसमृद्धिपुत्राद्भुतराज्यलक्ष्म्यः । द्विषज्जयः सन्ततभोगयोगा जिनेश पुण्यैः सुभगा नृणां स्युः ॥ ६ ॥ निरन्तरारोग्यमहप्रतापयशःप्रतिष्ठाप्रभुतोज्जितानि । सुदीर्घमायुः सुभगत्वसार कला लभन्ते जिनतोऽह्रिभक्ताः ॥ ७ ॥ इहाप्यभीष्टानि सुखानि भुक्त्वा युगादिनेतर्भवतोऽर्श्वनाद्यैः । भव्या भवन्ते किल चक्रिशक्राऽहमिन्द्रदेवाव्ययशर्म्मलक्ष्मीः ॥ ८ ॥ Page #243 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररनकोशः। रणे जयं सम्पदमाशु दुस्था, वडा द्रुतं बन्धनमोक्षमीश। नृपावरुद्धाश्च नृपावदानं भक्ता लभन्ते ऋषभप्रभो ते ॥ ९॥ द्विधाऽऽमयैर्नाथ कदर्थितस्य मे . द्विधा च दोषैः सकलार्तिलोलवः । त्वमेव नेता जगतां पिता हिता वहः शरण्यः शरणं भवाधुना ॥१०॥ नवप्रभावेषु सुरान्तरेष्वहो लमेव गर्जस्यतिशीतिभिः कलौ। ग्रीष्मे हि शुष्यन्ति जलाशयाः परे प्रवर्द्धते वारिनिधिस्तु वारिभिः ॥ ११ ॥ जगत्रयीरक्षणदक्षिणे प्रभौ वयि प्रपन्ने शरणं शरीरिणाम् । यथेह नश्यन्ति भियो द्विषां विधा परत्र सांसारिकदुःखजास्तथा ॥ १२ ॥ Page #244 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिविरचितः। अयं जनः कैरपि कर्मभिः कृतैः पराभिभूतो भवते पदे पदे। ततो विपन्नोऽप्यमितातिभिः प्रभो प्रमोदते खामधिगत्य तापिनाम् ॥ १३ ॥ दुःपक्षदुःखाद्वयगर्त्तपातिनो देवान्तराद्यात्मकुशावलम्बिनः । अयं तवाज्ञापवियष्टिमाश्रितः स्वमक्षरं श्रीपद एव मन्यते ॥ १४ ॥ विचित्रदुःखानलतापिताः परे ___ श्रयन्ति का नौपयिकेन तृष्णिकाः । अयं तु ते ध्यानसरोऽधिगत्य तान् समीहिताऽऽप्त्या मुदितोऽनुकम्पताम् ॥१५॥ यथाऽसि देवान्तरदूरितानां ज्ञानादिकानां शरणं गुणानाम् । समग्ररोगादिभयाकुलाना मपीश नाभेय तथा त्वमेव ॥ १६ ॥ Page #245 -------------------------------------------------------------------------- ________________ श्री जिनस्तोत्ररत्नकोशः । देवान्तरापास्तनया गुणानां ज्ञानादिकानां शरणं यथाऽर्हन् । समग्ररोगादिविपत्प्लुतानां त्राता तथैवासि विभुस्त्वमेव ॥ १७ ॥ त्वयि प्रभो देउलापुरेशे यथाऽर्चिते द्राक् विपदः क्षयन्ति । नानाभवोपाज्जितसम्भवानि तथैव कर्माण्यपि नाभिसूनो ॥ १८ ॥ संवर्मितानां भवदाज्ञया यथा जगद्विषो न प्रभवन्त्युपद्रवाः । तथा कषायादिभटोत्कटैौजसः शरीरिणां पापमहारयोऽपि च ॥ १९ ॥ किं कामकुम्भैर्मणिभिः सुराणां मरुद्गवीभिः सुमनोद्रुमैर्वा । हृदि स्थिति देउलावतंसः सतां यदि श्रीऋषभो विधत्ते ॥ २० ॥ २३५ Page #246 -------------------------------------------------------------------------- ________________ २३६ श्रीमुनिसुन्दरसूरिविरचितः। अनन्तचिद्दर्शनवीर्यशर्मणे जगद्विपयाहननैककर्मणे । युगादिदेवाय हताखिलातये नमो नमो देलउलाज़मूर्तये ॥२१॥ समग्रभक्तेहितशर्मदायिने समग्रभीत्या जगदेकतायिने ।। स्थितिप्रदायांहिजुषो पुनर्भवे . नमोऽस्तु मे श्रीऋषभाय शम्भवे ॥२२॥ वशीकृतिर्वाञ्छितसर्वसम्पदा मुदप्रमुच्चाटनमापदां ततः। प्रवासदात्री निखिलहिसां दुतं ममास्तु भक्तिवृषभप्रभौ परा ॥ २३ ॥ तरीमिवाश्रित्य तरन्ति वारिधि भवाह्वयं ये नृसुरासुरादयः । भजेयमाज्ञामृषभप्रभोरिमां भवन्तु पुण्यानि च मे तदाऽऽप्तये ॥ २४ ॥ Page #247 -------------------------------------------------------------------------- ________________ श्रीजिनस्तोत्ररत्नकोशः। २३७ बहुविधबहुकर्मजैः कुतर्कै__निहतिधियां कति नैव दैक्तानि।। निरुपधिसमताविचारिणां तु त्वमसि विभो ऋषभैक एव देवः ॥ २५ ॥ एवं देलउलापुरे सुविदितं श्रीमद्युगादिप्रभु शकालीमुनिसुन्दरस्तवगणैर्नूतक्रमं यः स्तुते । सर्वाभीष्टसुखोच्चयैरविरतिस्फूर्जप्रमोदाइयो मोहद्वेषि जयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥२६॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरि. श्रीज्ञानसागरसूरिश्रीसोममुन्दरसूरिशिष्यैः श्रीमुनि मुन्दरसूरिभिर्विरचिते जयश्यके श्रीमिनस्तोत्ररत्रकोशे प्रथमप्रस्तावे देलउलाविभूषणश्रीऋषभजिनस्तवनरत्नं त्रयोविंशम् । ग्रन्थसंख्या १०६३) Page #248 -------------------------------------------------------------------------- ________________ ॥ अहम् ॥ श्रीगुणविजयगणिविरचित चतुर्विशतिजिनभवस्तवः। नत्वाऽऽदौ विधिवद्गुरोः क्रमकजद्वन्द्वं गरीयः श्रियोगेहस्य प्रकटप्रभावकलितस्याधारमूर्तेर्मुदा। श्रीमन्नाभिनरेन्द्रनन्दनमुखस्याहादिनामादरादिग्मातङ्गजगन्निशाकरमितान् वक्ष्ये भवान् भक्तितः॥१॥ पूर्व यो धनसार्थराट् युगलिकः सौधर्मवृन्दारको विद्याभृच्च महाबलो नरपतिः कल्पे द्वितीये मरुत् । भूपालो युगलीसुरः प्रथमके कल्पे भिषक् द्वादशे देवश्चक्रधरः समग्रविबुधोत्तंसो वृषाङ्कः श्रिये ॥२॥ जम्बूद्वीपविदेहवच्छविजयाभूभामिनीभूषणं भूपश्रीविमलादिवाहन इति प्रौढप्रतिष्ठाऽऽस्पदम् । गीर्वाणो विजयाभिधानविपुलस्फूर्जद्विमानेऽभवत् भूयारिविभूतये ऽजितजिनः सोऽयं सतामन्वहम् ॥३॥ Page #249 -------------------------------------------------------------------------- ________________ चतुर्विशतिजिनभवस्तवः । विश्वेशो विपुलाङ्कलो बलवतामाद्योऽनवद्यो मुवि प्रख्यातः प्रथितोदयः सुरवरो ग्रैवेयके सप्तमे । श्रीसेनाङ्गभवो भवोद्भवमहाकष्टेकविध्वंसको जीयाज्जन्मजरादिदुःखरहितो भावघशा जन्मिनाम् ॥४॥ रत्नं रत्नपुरेश उज्वलतरश्रेयःश्रियामाश्रयो विश्वव्यापिमहामहाबलनृपो वर्यावदातो महान् । लब्धाऽनेकजयो जयन्तविबुधः श्रीसंवरक्ष्मापतेः सूनुःश्रीअभिनन्दनो मतिमतामानन्दतात्मानसम्॥५॥ उर्वीशोऽतिबलो विदेहवसुधासारङ्गसीमन्तिनीसारङ्गः सकलार्थसिद्धिकलितो लीलाविलासालयः । आराध्य व्रतमद्भुतं च दिविषज्जातो जयन्ते श्रियं चेषीष्टाङ्गिततिप्रदत्तसुमतिः श्रीमङ्गलानन्दनः॥६॥ यो नारेश्वरमेखलाप्रियतमो गाम्भीर्यनीरेश्वरस्तेजस्विन्नपराजितेत्यभिधया धीधाम धामोल्वणः । शान्ताह्वानरसं विभाव्य नवमे ग्रैवेयके निर्जरः सञ्जातो जयताज्जयाईनिवहः श्रीसुप्रभः केवली ॥७॥ Page #250 -------------------------------------------------------------------------- ________________ श्रीगुणविजयगणिविरचितः । श्रीनन्दिर्वसुधाधवो नयनिधिर्मुख्ये भवेऽत्यद्भुतः षष्ठे श्रेष्ठमतिः परर्द्धिविजुषि ग्रैवेयको दैवतः । संसाराम्बुनिधौ पतन्तममिते खं किंकर तीर्थराट् पायात्पावनकीर्त्तिकान्तिनिचितः स श्रीसुपार्श्वप्रभुः ॥८॥ श्रीवर्मक्षितिपोऽथ निर्जरवरः सौधर्मवासी ततः सञ्जज्ञे जितसेन नामनिपुणः श्री सार्वभौमोत्तमः । देवेन्द्रो ऽच्युतश्च पद्मनृपतिः श्रीवैजयन्ते मरुत् चन्द्राङ्कः कुरुतात् शिवानि शिवकृत् स प्रीतिमान् प्राणिनाम्॥ २४० श्रीमत्पुष्करपुण्यभूमिषु महापद्माभिधक्ष्माधवः खं राज्यं चिरकालमुज्वलयशा यो पालयद्धीधनः । गीर्वाणस्त्रिदिवेऽनिष्ट दशमे निर्वाणशर्मस्पृहः सुग्रीवक्षितिपात्मभूर्भवाभिदे श्रीपुष्पदन्तो जिनः ॥ १० ॥ विद्वद्वर्ण्यविदेहवच्छविजयाविश्वम्भराविश्रुतः पद्माक्षः क्षितिपालमौलिमुकुटः श्रीपद्मपृथ्वीपतिः । श्रीमत्प्राणतवासिनाकिनिकरालङ्कारचूडामणिलैखोऽथ प्रभुशीतलः प्रथयतात् सिद्धिं सुवर्णप्रभः॥ ११ ॥ Page #251 -------------------------------------------------------------------------- ________________ चतुर्विंशतिजिनभवस्तवः। २४१ आसीन्न्यायशुभानगधिपतिर्दासीकृतारिव्रजो नीतिज्ञो नलिनादिगुल्मनृपतिश्चञ्चन्मतिः सदतिः। आदाय व्रतमच्युतेऽमृतभुजां मुख्यो गुरुः श्रेयसे श्रीश्रेयांसजिनादितेयरमणः स्वर्धेनुतुल्यः सताम् ॥१२॥ पद्माभक्रमपाणिरिन्दुवदनः पद्मोत्तरक्ष्मापतिः पुंरत्नं विमलादिबोधसचिवः प्रोद्दामधामा स्फुटम् । कल्पे प्राणतनाम्नि चारुधिषणो देवाधिराजस्ततो देयाहासवपूज्यपादकमलः श्रीवासुपूज्यः शिवम्॥१३॥ भूभूषासुमहापुरीनरपतिः श्रीपद्मसेनाभिधो निःशेषावनिपालपालितयशाः सामन्तवन्धक्रमः । लाला देक्ष्यमवातरद्दमयुतो देवः सहस्रारके श्यामायास्तनुजस्तनोतु नियतं सौख्यानि भव्याङ्गिनाम्॥ राजा पद्मरथः स्वकीयधिषणागीर्वाणभट्टारकः संजातः सकलार्थसाधनपटुक्वर्ण्यमुख्य भवे । देवः प्राणतकल्पगः सुरवधूनेत्रत्रिभागातिथिदिश्याहः कुशलं सुकृत्यकुशलः श्रीमानन्तोऽन्वहम्॥१५॥ Page #252 -------------------------------------------------------------------------- ________________ श्रीगुणविजयगणिविरचितः । भूभ" भरतावनौ दृढरथः श्रीभाइलाधीश्वरो दुर्नीतिस्थितिभिज्जयी च विजये वाहाऽशनः सुन्दरः। स्तादस्ताघभवाब्धितारणविधौ सत्कर्णधारः प्रभुमच्चेतोजलबालकाचलविलासी धर्मदन्ताबलः ॥ १६ ॥ श्रीषेणाभिधभूपतिमिथुनिकः सौधर्मकल्पे मरुत् खेटेशोऽमिततेज इन्दुविमलः श्रीप्राणते निर्जरः । सीरी द्वादशकल्पदैवतपतिर्वज्रायुधश्चक्रभृत् --- प्रैवेये त्रिदशो नृपश्च विबुधः शान्त्यै स शान्तिर्जिनः॥१७॥ सिंहो द्विस्ततिकुम्भिकुम्भदलने सिंहावहः काश्यपी कान्तः कान्तगुणौघरत्नजलधिः सर्वार्थसिद्धौ सुरः । श्रीसूरक्षितिपालवंशतिलकः श्रेयोऽम्बुजाहर्मणिः मच्चेतः सदने विशवविरतं श्रीकुन्थुतीर्थाधिपः॥१८॥ लब्धश्लोकधनो नृपो धनपतिर्विद्वेषिदन्तिबजे बिभ्राणः स्फुटपाटवं पटुगतिर्मातङ्गविद्वेषिणः । धर्माराधनतत्परः श्रुतिमतिः सर्वार्थसिद्धौ मरुत् यो जातःशिवतातिरस्तु भविनः स्याद्वादिसौदर्शनः॥१९॥ Page #253 -------------------------------------------------------------------------- ________________ चतुर्विशतिजिनभवस्तवः। २४३ षण्मात्रेर्मुदितो महाबल इति क्षोणीरमामाधवः क्षोणीशस्त्रिदशाधिराजसदृशः श्रीयुक् जयन्ते सुरः । कौघद्रुमहस्तिमल्लकरणिः श्रीमल्लिारिष्टाप्तये सेव्यः सज्जनचारुचित्तजलधौ स्पष्टं मृगाङ्कोपमः॥२०॥ भूपालः शिवकेतुकः सुरवरः कल्पेऽथ सौधर्मके च्युत्वाऽभूञ्च कुबेरदत्त उदितस्तुर्ये सुपर्वाऽग्रणीः । पश्चाद्भूपतिवज्रकुण्डल इति श्रीब्रह्मकल्पे मरुत् वर्माह्वक्षितिपः सुधाऽशनवरः श्रीसुव्रतः पातु वः ॥२१॥ कौशाम्बीललनाऽऽस्यमण्डनमलं कारुण्यपाथोनिधिः सिद्धार्थक्षितिभुक् सुपर्वमुकुटः श्रीप्राणते प्रीतिभाक् । वप्राकुक्षिसरोमरालविलसल्लीलायितं योऽधरद्भूत्यै वो भगवाननगरहितः श्रीतीर्थनाथो नमिः ॥२२॥ जम्बूद्वीपगते पुरेऽचलपुरे श्रीमद्धनक्षोणिराट् सौधर्मे त्रिदशोऽथ चित्रगतिकः खेटश्चतुर्थे मरुत् । भूनेतारणनिर्जरो नरवरः शङ्खश्च लेखस्ततः प्रालेयाचलचन्द्रनिर्मलयशा नेमिर्मनोमोदकृत् ॥२३॥ Page #254 -------------------------------------------------------------------------- ________________ २४४ श्रीगुणविजयमणिविरचितः । भूदेवो मरुभूतिकश्च करटी देवोऽष्टमे खेचरो मत्त्र्त्यः क्षोणिपतिः सुरः समजनि श्री सार्वभौमे महान् । अस्वप्नस्त्रिदिवे बभूव दशमे प्रोद्यत्प्रभापेशल: श्रीपार्श्वो भुजगेन्द्रचर्चित पदः पुण्यानि पुष्णातु वः॥२४॥ ग्रामस्वाम्यमरो मरीचिरमृताहारः परिव्राजकः षोढा चामृतभुक् भवोऽतिबहुलः श्रीविश्वभूतिर्मरुत् । विष्णुर्नैरयिको हरिश्व नरके भ्रान्तिर्भवान्तर्बहुवक्री नाकिवरोऽथ नन्दननृपः खर्गेऽवतात् त्रैशलः॥२५॥ इत्थं श्रीवृषभाङ्कचन्द्रजिनपश्रीशान्ति कूर्मध्वजश्री कम्बुध्वजपार्श्ववीर विजयाजातप्रभृत्यर्हताम् । विश्वक्ष्मामुनिभानुनन्दनिधिदिक्डीपाक्षधूमध्वजाः प्रौढप्रीतिमतां भवन्तु भवतां प्रोक्ता भवाः सिद्धये ॥२६॥ वर्षे व्योममतङ्गजतुकुमिते राजादनीबान्दरे नाभेयादिजिना इति स्तुतिपथं नीताश्चतुर्विंशतिः । प्राग्भारेण मुदो गुणादिविजये प्रोद्भूतसद्भावतो देयासुर्विविधश्रियः सुभगतामानन्दकन्दाम्बुदाः ॥२७॥ इति श्री २४ जिनभव १३८ स्तवः । Page #255 -------------------------------------------------------------------------- ________________ ॥ अर्हम् ॥ श्रीमहावीरजिनस्तवः। चन्द्रादित्यमरालदन्तिपवनैः सिंहक्षमाभृद्धनैः वीणाकम्बुरमासमुद्भवरसाकर्पूरशर्वोदकैः । लक्ष्मीकान्तकुठारखड्गकुसुमैर्दीपापगाकार्मुकैनिर्ग्रन्थालिपयोरुहागुरुपिकैर्वह्नयश्वकार्त्तखरैः॥१॥ रमणचित्रकलोचनकज्जलै दनचित्रभुजङ्गमचन्दनैः। कुलसुवासमहोदधिनन्दनी प्रमदसप्रमदैर्वनिविश्रुतैः ॥ २ ॥ श्यामाभेकरथाङ्गरत्नगरुडैः कीरप्लवङ्गोज्वलप्रेसद्वर्णनभोऽम्बुपैः सुफलवहाक्सारिकाखञ्जनैः । बेणीरागकुरङ्गकुर्कुटलसद्वंशस्फुरद्वाहनैरथैर्वीरविभुं नभोरस६०मितैः सारङ्गजैः संस्तुवे ॥३॥ भविककुमुदबोधनसारङ्गं कोविदकोकनयनसारङ्गम् । Page #256 -------------------------------------------------------------------------- ________________ २४६ श्रीगुणविजयगणिविरचितः। सुकृतसरोवरतटसारङ्गं दुष्कृततरुभञ्जनसारङ्गम् ॥ ४॥ कुनयरजोहरणे सारङ्गं कितवकरटिदारणसारङ्गम् । निश्चलतानिर्जितसारङ्गं कुगतिदहनतर्जनसारङ्गम् ॥५॥ सुखरतातर्जितसारङ्गं चारुनिरञ्जनतासारङ्गम् । सुन्दररूपविजितसारङ्गं सर्वसहनगुणतासारङ्गम् ॥६॥ श्वासपराजितवरसारङ्गं दुर्मदविधिवदने सारङ्गम् । दुरितमलापनयनसारङ्गं मन्मथभस्मकरणसारङ्गम् ॥ ७ ॥ कुमतिलतालवने सारङ्गं करपङ्कजसमतासारङ्गम् । Page #257 -------------------------------------------------------------------------- ________________ श्रीमहावीरजिनस्तवः। २४७ lih समवसरणसञ्चितसारङ्गं त्रिभुवनभवनसुभगसारङ्गम् ॥ ८॥ निर्मलतागङ्गासारङ्गं 5मञ्जुलताजितसारङ्गम् । शमरसरत्नाकरसारङ्गं सज्जनमनपङ्कजसारङ्गम् ॥ ९ ॥ अद्भुतपरिमलसुखसारङ्गं देवसमुद्गाहितसारङ्गम् । कण्ठचमत्कृतकलसारङ्गं दुनयविततगहनसारङ्गम् ॥ १० ॥ दमितकरणचञ्चलसारङ्गं मुक्तरजतमणिगणसारङ्गम् । निर्वृतिमृगनयनासारङ्गं कुमतकुरङ्गहननसारङ्गम् ॥ ११ ॥ त्रिभुवनवर्तिसुजनसारङ्गं सिद्धिवधूलोचनसारङ्गम् । Page #258 -------------------------------------------------------------------------- ________________ २४८ श्रीगुणविजयगणिविरचितः । शशिसोदरसुन्दरसारङ्गं सौवरमादर्शितसारङ्गम् ॥ १२ ॥ कीलितकोपविषमसारङ्गं वाणीशीतलतासारङ्गम् । पावितनिजनिरुपमसारङ्गं मृगमदजैत्रवदनसारङ्गम् ॥ १३ ॥ निजवशनिर्मितमतिसारङ्गं __ सुरपतिभिर्विनुतं सारङ्गम् । विदलितमोहविपुलसारङ्गं देवीकृतवापीसारङ्गम् ॥ १४ ॥ गगनचलितगुरुवृषसारङ्गं ज्ञातकुले निर्जरसारङ्गम् । रोषभुजङ्गदमनसारङ्गं ज्ञानमहाभूरुहसारङ्गम् ॥ १५ ॥ स्वीयवशीकृतमनसारङ्गं लेश्यागुणगालितसारङ्गम् । Page #259 -------------------------------------------------------------------------- ________________ श्रीमहावीरजिनस्तवः | दानावर्जितभविसारङ्गे निगदित नियतनिपुणसारङ्गम् ॥ १६ ॥ केलिकृते रक्षितसारङ्गे जनरञ्जनलोचनसारङ्गम् । लुश्चितभुजगसदृशसारङ्गं धर्मकथालापितसारङ्गम् ॥ १७ ॥ अङ्गरजोमृगमदसारङ्गं मोहरजनिबोधनसारङ्गम् । २४९ स्वरमाधुर्यमथितसार वीरं भजत सुकृतसारङ्गम् ॥ १८ ॥ इत्थं वीरजिनः स्तुतो नवनवैः सारङ्गशब्दोद्भवैः सद्भावैः समयं गुणादिविजयेनानन्दरोमोद्गमम् । हर्षोत्कर्षवशेन पेशलतरैर्भावैः सुरैः संनतश्चित्तप्रीतिकरं परं पदमयं दद्यान् मुदा देहिनाम् ॥ १९ ॥ इति श्रीमहावीर जिनस्तवः । Page #260 -------------------------------------------------------------------------- ________________ ॥ अहम् ॥ श्रीद्वीपबन्दिरनवमजिनस्तवनम् । नवमश्रमणपवरममरव्रज परमशमक्षमसकलवदनकज । गतमलममदमसमजनगतमन भज नरभवभयहरणमचलधन ॥ १ ॥ ध्वस्तक्षय मदमदनशमरकर कमलदलप्रभनयनयमलधर । चरणकरणकलवरतरसदन भव मकरध्वजपरपदददन ॥ २ ॥ मकरध्वजतवपदयममघहर मस्तश्रम हस्तद्वयमजकर । अक्षरपदप्रद हतमद गतभव नवलक्षप्रकटप्रवरस्तव ॥ ३ ॥ मतमतमकरध्वजसरलच्छल गजशरवक्षतमनभवदल । घनकश्मलजलधरशम मम भव मप्रभहर जनवत्सल घनरव ॥ ४ ॥ "मप्रभदमय सबलकलघनरव॥” पाठान्तरम् ॥ Page #261 -------------------------------------------------------------------------- ________________ श्रीद्वीपबन्दिरनवमजिनस्तवनम् । २५१ ।। अमरक्रमणपशमवनजलधर रजतप्रद बलवत्तरमहधर । त्यक्तकलत्रतनयधनभवन रचय शमव्यय मन्मथमथन ॥ ५॥ गतभवकपट मदनजलधरजल पवनसमघमपहर मम धनबल । अकलजननमरणस्मय मदगद पन्नग हलधरसहजचटनपद ॥६॥ सञ्चरणहयजलचरमकर प्रमददलक्षणसखरहतदर । भव्यशरण रक्षक रतदमन जय जय मनरममदगलगमन ॥ ७॥ इत्थं गुणेनातिमुदा बुधाना मेकखराच्चित्रकरस्तवोऽयम् । श्रीपुष्पदन्ताख्यजिनेश्वरस्य दृब्धो भवत्वङ्गभृतां शिवाय ॥ ८ ॥ इति श्रीदीपबन्दिरनवमजिनस्तवनम् । Page #262 -------------------------------------------------------------------------- ________________ ॥ अहम् ॥ श्रीयशोविजयबनारसजैनपाठशालोत्पादक श्रीमदर्मविजयविरचितं प्रथमं श्रीपार्श्वनाथाष्टकम् । विभोऽङ्गिनां सौख्यतति मतिं गति शुभां प्रशस्तां सुमनोहरां वरम् । तनोषि भो लासि ददासि सर्वदा मयाऽपराधस्तव कीदृशः कृतः॥१॥ प्रभो मया भावविमुक्तशालिना ___ कृतं न कार्य शुभभावसंयुतम् । समस्तसाध्वादिसुसाध्यसाध्यके भवे भवेयं सुखभाक् कदापि न ॥ २ ॥ कृपा कृपानाथ सदा विलोक्यते कृतापराधेन जनेन नित्यशः। कृपाकृपाणः खलु यस्य सङ्गतः कृतं हि तेनांहसनाशनं मुदा ॥ ३ ॥ Page #263 -------------------------------------------------------------------------- ________________ शान्तमूर्तिश्रीधर्मविजयविरचितं २५३ दयां दयाधीश विधाय सत्वरं भवोदधेस्तारय मां हि सागसम् । महाऽपराधेषु नतौ सुवत्सलाः भवन्ति तत्त्वेषु सुतत्त्वदृष्टयः ॥ ४॥ भगोस्तव ध्यानपरम्परा वरा कृताऽमराद्यैः शुभभावभावितैः । उपासना पापविनाशकारिणी प्रसिद्धसिद्धान्तजलौकसारिणी ॥ ५ ॥ अनाथके नाथ तथा प्रसाद्यतां प्रयान्ति कामाद्यरयो दरिद्रताम् । मयूरयुक्ते गहने वनेऽप्यहो न नागकानां भ्रमण विभाव्यते ॥६॥ अहो अहो मोहविचेष्टितं महन् ममास्ति गाढं भगवन् हि दुर्मदम् । विदह्यते सर्वसुकर्मसञ्चितं स्वसेवकं रक्ष सुपार्श्वपार्श्वक ॥ ७ ॥ . Page #264 -------------------------------------------------------------------------- ________________ २५४ श्रीशङ्खेश्वराष्टकम् । अपारसंसारसमुद्रयानके जिने सदा भक्तिरतिं तनोतु भोः । सुबुद्धिधर्मः शुभभावनाभवः करोतु कल्याणपरम्परां शुभाम् ॥ ८ ॥ इति श्रीपार्श्वनाथाष्टकं प्रथमम् । ॥ अहम् ॥ द्वितीयं श्रीशङ्केश्वरपार्श्वनाथाष्टकम् । श्रेयःपतिं श्रीनरदेवपारगं सदा सदाचारविचारपारगम् । भत्त्या जनानां सुखदानतत्परं नमामि शलेश्वरधामसंस्थितम् ॥ १॥ कृतोपसर्ग कमठेन कर्मठं तथापि निश्चिन्तनिबाधमानसम् । विधूतदुःखं शमतासरोवरं नमामि शङ्केश्वरधामसंस्थितम् ॥ २॥ Page #265 -------------------------------------------------------------------------- ________________ शान्तमूर्तिश्रीधर्मविजयविरचितं २५५ भवाटवीं बम्भ्रमता मया नुतं __भवाब्धिपोतं सुविशाललोचनम् । सदा प्रसन्नं सुखशान्तिकारकं नमामि शङ्केश्वरधामसंस्थितम् ॥ ३ ॥ अगाधसिद्धान्तपयोधिशेवधि अनाथनाथं सततं सुबोधिदम् । कृतापराधेषु जनेषु शान्तिदं नमामि शङ्केश्वरधामसंस्थितम् ॥ ४ ॥ कषायवर्गे निकषायचित्तकं सुसाधुसङ्घ विकथादिवारकम् । अज्ञानमूढे सुकृतादिदेशकं नमामि शकेश्वरधामसंस्थितम् ॥ ५ ॥ कषायदावानलदाहनीरदं कुमङ्गसङ्गादिविषाहिमन्त्रदम् । अनादिसंसारविकारजायुदं नमामि शङ्गेश्वरधामसंस्थितम् ॥ ६ ॥ Page #266 -------------------------------------------------------------------------- ________________ 256 श्रीशवेश्वराष्टकम् / सदागमादेर्नितरां प्ररूपकं ___ कुवासनादेः प्रबलं विडम्बकम् / अनेकविघ्नालिविपत्तिनाशकं नमामि शक्लेश्वरधामसंस्थितम् / / 7 // यस्य प्रसादेन जगज्जनाना___ मनादिजन्यं क्षयमेति पापम् / तं देववन्धं सुरराजसेव्यं नमामि शक्त्या प्रभुपार्श्वदेवम् // 8 // इति श्रीयशोविजयबनारसजैनपाठशालोत्पादकशान्तिसागरानगारगणाग्रणीश्रीमद्धमेविजयविरचितं द्वितीयं श्रीशवेश्वरपार्श्वनाथाष्टकम् / इति जैनस्तोत्रसंग्रहस्य द्वितीयो भागः।