________________
८०
श्रीमुनिमुन्दरसूरिविरचितः। पूर्व कूर्मपतिश्चकार चलनोपास्ति क्षमाभृद्गुरो
र्यस्योर्तुमिमां क्षमामाभलषस्तच्छक्तिपाठाय नु । दृष्टश्चैष तथाकृतिष्वपि जनैश्चक्रे ऽधुनाऽपीक्ष्यते
श्रेयश्श्रीमुनिसुव्रतः स तनुताहः कूर्मलक्ष्मा प्रभुः॥२१॥ स्थेय श्रीभरदानशक्तिमतुलां यस्येक्षमाणं सद
खस्मिंश्चापलपङ्कगार्हततमा निन्दद्वसन्ती रमाम् । स्थेष्ठां तां किल याचते पदयुगासेवाकृदङ्कच्छलात्
नीलाम्भोजमयं तनोतु भविनां मुक्तिश्रियं श्रीनमि॥२२॥ विश्वाहङ्कारभारज्वरहरणमहाभेषजैः काममुख्यैर्योधैरुद्दोपकण्ठं सबलमपि चिरं मोहभूपं वसन्तम् । निर्धाट्याप्येक एवोत्कटभटमुकुटो यः प्रविश्यौग्रसेनी, चित्तोर्वीराजधान्याः स्वयमुषित,इह श्रेयसे सोऽस्तु नेमिः२३
वितरतु भवतां श्रीपार्श्वनाथः स मुक्ति ___ फणिपतिफणमालाश्लिष्टपादारविन्दः । कमठहठविमुक्ताऽवारवारिप्रवाहै
रपि सपदि यदीयो दिद्युते ध्यानवह्निः ॥२४॥