Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji
Catalog link: https://jainqq.org/explore/022629/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ --PRI HORI काव्यमाला. ३०. श्रीवीरनन्दिविरचितं चन्द्रप्रभचरितम् । मूल्यं १२ आणकाः । Page #2 -------------------------------------------------------------------------- ________________ KÂVYAMÂLÂ. 30. THE CHANDRAPRABHA-CHARITA OF VIRANANDÎ, EDITED BY MAHÂMAHOPADHYAYA PANDITA DURGAPRASAD AND WASUDEVA LAXMANA SHÁSTRÎ PANASHIKAR Third Revised Edition. PUBLISHED BY TUKÂRÂM JÂVAJÎ, PROPRIETOR" NIRNAYA-SAGAR” PRESS, 23, KOLBAAT LANE, BOMBAY 1912. Price 12 Annas. Page #3 -------------------------------------------------------------------------- ________________ (Registered according to Act XXV of 1867.) All Rights Reserved. PRINTED BY B. R. GHANEKAR, AT THE "NIRKAYA-SAGAR” PRESS, 23, KOLBRÂT LANE, BOMBAY, Page #4 -------------------------------------------------------------------------- ________________ काव्यमाला. ३०. श्रीधरनन्दिविरचितं चन्द्रप्रभचरितम् । जयपुरमहाराजाश्रितेन पण्डितत्रजलालसूनुना महामहोपाध्यायपण्डितदुर्गाप्रसादेन, मुम्बापुरवासिपणशीकरोपाललक्ष्मणशर्मात्मजवासुदेवशर्मणा च संशोधितम् । तृतीयं संस्करणम् । तच्च मुंबय्यां तुकाराम जावजी इत्येतैः खीये निर्णयसागराख्ययन्त्रालये बा० रा० घाणेकरद्वारा मुद्रयित्वा प्रकाशितम् । शाकः १८३४, ख्रिस्ताब्दः १९१२. ( अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपतेरेवाधिकारः । ) मूल्यं १२ आणकाः । Page #5 --------------------------------------------------------------------------  Page #6 -------------------------------------------------------------------------- ________________ चन्द्रप्रभचरितस्य विषयानुक्रमणिका । १ सर्गः - मङ्गलाचरणानि । सज्जनदुर्जनवर्णनम् । मङ्गलावतीनाम्नो देशस्य वर्णनम् । तत्र रत्नसंचयाख्यनगरवर्णनम् । रत्नसंचयाधिपतेः कनकप्रभस्य वर्णनम् । तन्महिष्याः सुवर्णमालाया वर्णनम् । तत्तनयस्य पद्मनाभस्य वर्णनम् । एकदा सौधश्टङ्गारूढो राजा निकटवर्तिनि पल्वले पानीयपानार्थमागतस्य गोकुलस्य मध्ये एकं महापङ्कनिमग्नं म्रियमाणं जरद्गवं विलोक्य परं निर्वेदमगादिति वर्णनम् । राजा राज्यं पद्मनाभाय वितीर्य तपोऽग्रहीदिति वर्णनम् । पद्मनाभोऽपि निजात्मजाय सुवर्णनाभाय यौवराज्यं दत्वा राजभोगाननुबभूवेति वर्णनम् ॥ -२ सर्गः - राज्ञो वनपालमुखाच्छ्रीधराख्यस्य मुनेरागमनश्रवणम् । मुनेस्तत्प्रभावेणोद्यानस्य च विभूतिवर्णनम् । सपरिकरस्य राज्ञो मुनिदर्शनार्थे गमनवर्णनम् । मुनिसमीपे सप्रश्रयं राज्ञो जीवाजीवादिविषयकः प्रश्नः । राजानं प्रति मुनेरुपदेशः । पुना राज्ञो मुनिं प्रति पूर्वजन्मविषयकः प्रश्नः । राजानं प्रति मुनेरुत्तरदानम् । तत्र सुगन्धिनाम्नो देशस्य वर्णनम् ॥ ३ सर्गः — श्रीपुराख्यनगरवर्णनम् । तन्नायकस्य श्रीषेणाख्यभूपतेर्वर्णनम् । तन्महिष्याः श्रीकान्ताया वर्णनम् । अनपत्यतया देवीकृतशोकवर्णनम् । दैवायत्ते वस्तुनि कः शोक इति राजोक्तिवर्णनम् । कदाचिद्राज्ञ उद्यानगमनवर्णनम् । तत्र वियतोऽकस्मादवतीर्णे नानन्ताख्यचारणमुनिना सह राज्ञः समागमवर्णनम् । मुनिस्तुतिः। ' अद्यापि मम मानसं किमु शान्ति नोपगच्छति' इति मुनिं प्रति राज्ञः प्रश्नः 'यावत्तव मनसि सूनुस्पृहा जागर्ति तावन्न विरतिं यासि' इत्यादि मुनिवाक्यवर्णनम् । नन्दीश्वराराधनमहिम्ना देवी गर्भ दधारेति वर्णनम् । दोहदवर्णनम् । भावितीर्थकरस्य श्रीवर्मणो जन्मोत्सवर्णनम् ॥ ४ सर्गः - श्री वर्मणो वर्णनम् । तस्य प्रभावत्या सह परिणयः । तस्मै यौवराज्यपददानम् । राज्ञो राज्यसौख्यानुभवः । कदाचिदाकाशात्पतन्तीमुल्कामवलोक्य राजा विरक्तो बभूवेति वर्णनम् । विषयगर्हणम् । युवराजं प्रति राज्ञ उपदेशः । राजा राज्यं सूनवे वितीर्य श्रीप्रभाख्यमुनेः पादमूले तपस्तप्त्वा कैवल्यमगादिति वर्णनम् । श्रीवर्मणो दिग्विजयवर्णनम् । तस्य श्रीपुरं प्रत्यागमनवर्णनम् । मार्गे नानावस्तुवर्णनम् । पुरप्रवेशः । कदाचिच्छारद Page #7 -------------------------------------------------------------------------- ________________ ( २ ) जलदावलोकनेन राज्ञो निर्वेदप्राप्तिः । राजा श्रीकान्ताख्याय सूनवे राज्यभारं समर्प्य समाचरिततपश्चर्यः सौधर्मे श्रीधराख्यो देवोऽजनीति वर्णनम् ॥ ५ सर्गः - धातकीखण्डे इषुकारगिरिरस्तीति कथनम् । तत्पूर्वभरतेऽलकाख्यदेशवर्णनम् । तत्र कोसलाख्यनगरीवर्णनम् । तदधिपतेरजितंजयाख्यस्य राज्ञो वर्णनम् तन्महिष्या जितसेनाया वर्णनम् । स श्रीधराख्यो देवोऽजितसेन इति संज्ञया तयोः पुत्रत्वमगादिति वर्णनम् । कुमारवर्णनम् । तस्मै श् राजा यौवराज्यपदवीं प्रायच्छदिति वर्णनम् । परिष्कृतायां संसदि राज्ञोऽग्रे चन्द्ररुचिनाम्नासुरेण युवराजोऽपहृत इति वर्णनम् । पुत्रं प्रति राज्ञो विलापवर्णनम् । तपोभूषणाख्यस्य यतेरागमनवर्णनम् । यतिसमीपे राज्ञः पुत्रप्राप्तिचिन्तानिवेदनवर्णनम् । 'कतिपयैर होभिस्तव सूनुरागमिष्यति' इति राजानं प्रति मुनेराश्वासनम् ॥ ६ सर्गः - असुरेण मुक्तस्य युवराजस्य मनोरमाख्ये सरसि निपतनवर्णनम् । तत उत्तरणवर्णनम् । परुषाख्याटवीवर्णनम् । पर्वतवर्णनम् । वनसीमान्तपरिज्ञानार्थे तदुपरि युवराजारोहणम् । तत्र केनचित्पुरुषेण साकं युवराजस्य विवा`दवर्णनम् । तयोर्युद्धवर्णनम् । युवराजेन पराजितः स पुरुषो दिव्यरूपमास्थाय 'अहं हिरण्यनामा त्रिदशोऽस्मि' इत्यभिधाय ' वरं वृणीष्व' इत्यवोचदिति वर्णनम् । तन्मुखेन चन्द्ररुचियुवराजयोर्वैरकारणवर्णनम् । युवराजो हिरण्यप्रभावेणात्मानं वनसीम्नि व्यलोकयदिति वर्णनम् । तत्र पलायमानाञ्जनान्दृष्ट्वा तत्कारणं कंचित्पृष्टवानिति वर्णनम् । तन्मुखेन 'अरिंजयाख्ये देशे विपुलाख्यपुरे जयवर्मराज्ञः शशिप्रभाभिधानां कन्यां महेन्द्राख्यो भूपतिर्बलादपहर्तुमागतः' इति युद्धश्रवणम् । तत्र गमनम् । तत्र महेन्द्रं निहत्य जयवर्मणा सह युवराजस्य राजभवनप्रवेशवर्णनम् । युवराजे शशिप्रभाया अनुरागवर्णनम् । तदाकर्ण्य संतुष्ट जयवर्मा युवराजाय वाचा कन्यां प्रादादिति वर्णनम् । विजयार्धगिरेर्दक्षिणत आदित्याख्यस्य नगरस्य वर्णनम् । तदधीश्वरो धरणीध्वजाख्यखेचरेन्द्रः कदाचित्सभायां कंचन क्षुल्लकमद्राक्षीदिति वर्णनम् । तन्मुखाच्छशिप्रभापरिणेतुः सकाशादात्मनो बधमश्रौषीदिति वर्णनम् । तेन जयवर्मणः पत्तनं रुद्धमिति वर्णनम् । जयवर्माणं प्रत्युद्धवाख्यस्य दूतस्य प्रेषणम् । दूतोक्तिवर्णनम् । दूतविसर्जनम् । जयवर्मसमीपेऽजितसेनस्य धरणीध्वजवधप्रतिज्ञावर्णनम् । संग्रामार्थे दिव्यरथागमनवर्णनम् । संग्रामवर्णनम् । धरणीध्वजवधः । अजितसेनस्य शशिप्रभया सह Page #8 -------------------------------------------------------------------------- ________________ परिणयवर्णनम् । सवधूकस्य तस्य स्वपुरं प्रति गमनवर्णनम् । पुरप्राप्ति वर्णनम् ॥ ७ सर्गः-अजितसेनस्य लोकोत्तरैश्वर्यप्राप्तिवर्णनम् । राज्याभिषेकवर्णनम् । स्वयं प्रभाख्यस्य जिनपतेरागमनवर्णनम् । अजितंजयस्य मुनि प्रति जीवबन्धमोक्षविषयकः प्रश्नः। तदुत्तरदानम् । अजितंजयोऽतितरां निर्वेदमधिगत्य श्रवणसेवितं पदं शिश्रिय इति वर्णनम् । अजितसेनस्य दिग्जैत्रयात्रावर्णनम् । समृद्धिवर्णनम् । पुरप्रवेशवर्णनम् । पुरस्त्रीवर्णनम् । राज्योपभोगवर्णनम् ॥ ८ सर्गः-वसन्तवर्णनम् राजमुखेन वसन्तवर्णनम् ॥ ९ सर्गः-उपवनयात्रावर्णनम् । उपवनविहारवर्णनम् । जलकेलिवर्णनम् ॥ १० सर्गः-सायंकालवर्णनम् अन्धकारवर्णनम् । चन्द्रोदयवर्णनम् । रात्रिक्री डावर्णनम् । वैतालिकमुखेन निशावसानवर्णनम् ॥ २१ सर्गः-राज्ञः सभाप्रवेशवर्णनम् । गजक्रीडावर्णनम् । गजेन निहतं कंचि दालोक्य राजा निर्वेदं गतवानिति वर्णनम् । विषयगर्हणम् । तदैव गुणप्रभाख्यस्य मुनीन्द्रस्योद्यानपालमुखादागमनश्रवणम् । सपरिकरस्य राज्ञो मुनीन्द्रदर्शनार्थ गमनवर्णनम् । तत्रानेकमुनिवर्णनम् । राजमुखेन मुनीन्द्रस्तुतिः । राज्ञो मुनीन्द्रस्य च संवादवर्णनम् । राजा राज्यं पुत्राय समl मुनीन्द्रसकाशात्तपोऽगृहीदिति वर्णनम् । तपश्चरणवर्णनम् । राज्ञोऽच्युतकल्पलाभवर्णनम् । स एवेन्द्रकल्पाच्युत्वात्र रत्नसंचयपुरे सुवर्णमालाकनकप्रभयोस्तनूजः पद्मनाभस्त्वमसि' इति कथनम् । स्वजन्मान्तराण्याकर्ण्य तत्र संदिहानः पद्मनाभस्तत्प्रत्ययार्थ श्रीधरमुनिं पुनः पप्रच्छेति वर्णनम् । 'इतो दशमेऽह्नि तव नगरे यूथं परित्यज्य कश्चिदेको गज आयास्यति तत्प्रत्ययात्त्वमखिलं मदुक्तं निश्चेष्यसि' इति राजानं प्रति मुनेरुक्तिवर्णनम् । वनकेलिनानो गजस्यागमनवर्णनम् । तद्वशीकरणवर्णनम् ॥ २२ सर्गः-गजार्थ राजानं प्रति प्रेषितस्य पृथिवीपालदूतस्योक्तिवर्णनम् । युव राजदूतयोरुक्तिप्रत्युक्तिवर्णनम् । मन्त्रविचारवर्णनम् ॥ १३ सर्गः-जैत्रयात्रावर्णनम् । मार्ग प्राप्ताया जलवाहिन्याख्यसरितो वर्णनम् ॥ १४ सर्गः-मणिकूटाख्यस गिरेर्वर्णनम् । सेनासंनिवेशवर्णनम् । तत्र ससैन्यस्य पृथिवीपालनरपतेरभिगमनम् ॥ १५ सर्गः-संग्रामवर्णनम् । पृथिवीपालराज्ञो वधवर्णनम् । तत्र कृन्तरिपुशिरोद र्शनेन राज्ञः पद्मनाभस्य निर्वेदप्राप्तिवर्णनम् । पद्मनाभो निजतनूजाय सुव Page #9 -------------------------------------------------------------------------- ________________ ( ४ ) र्णनाभाय राज्यभारं वितीर्य श्रीधरमुनेः सकाशाद्दीक्षामादाय तपश्चचारेति वर्णनम् । स तनूंं परित्यज्यानुत्तरवैजयन्तेऽहमिन्द्रो बभूवेति वर्णनम् ॥ १६ सर्गः - पूर्वदेशवर्णनम् । तत्र चन्द्रपुरीवर्णनम् । तदधिपतेर्महासेनाख्यस्य भूभुजो वर्णनम् । तन्महिष्या लक्ष्मणाया वर्णनम् । राज्ञो दिग्विजयवर्णनम् । पुरागमनबर्णनम् । राज्ञ्याः स्वप्नदर्शनवर्णनम् । अथ तस्यामहमिन्द्रो गर्भ - त्वेनावतीर्ण इति वर्णनम् ॥ 1 १७ सर्गः – जिनोत्पत्तिवर्णनम् । अथ शची मायाजनितं तदनुकृतिरूपमर्भकं मातुरुरसि विनिवेश्य जिनमुज्जहारेति वर्णनम् । स्वर्लोकं प्राप्तस्य जिनस्य सेवावर्णनम् । तत्राभिषेकवर्णनम् । पुरंदरमुखेन जिनप्रभाववर्णनम् । पुनस्तथैव तस्य मात्रुत्सङ्गप्राप्तिवर्णनम् । बालक्रीडावर्णनम् । तदर्थे कुबेरप्रेषिताभरणवर्णनम् । विवाहकथनम् । साम्राज्यलाभवर्णनम् । प्रजास्वास्थ्यादिवर्णनम् । इन्द्राज्ञयागतस्यातिवृद्धविग्रहधारिणो धर्मरुचिनाम्नः सुरस्य राजानं प्रत्युक्तिवर्णनम् । राजमुखेन संसारासारत्ववर्णनम् । राज्ञस्तपोग्रहणवर्णनम् । दिव्यैश्वर्यवर्णनम् ॥ १८ सर्गः - संक्षेपतो जिनसिद्धान्तवर्णनम् || — ग्रन्थकर्तुः प्रशस्तिः ॥ 0 Page #10 -------------------------------------------------------------------------- ________________ काव्यमाला। महाकविश्रीवीरनन्दिप्रणीतं चन्द्रप्रभचरितम् । प्रथमः सर्गः । श्रियं क्रियाद्यस्य सुरागमे नटत्सुरेन्द्रनेत्रप्रतिबिम्बलाञ्छिता। सभा बभौ रत्नमयी महोत्पलैः कृतोपहारेव स वोप्रजो जिनः ॥१॥ स पातु यस्य स्फटिकोपलप्रभे प्रभाविताने विनिमममूर्तिभिः । विदिद्युते दुग्धपयोधिमध्यगैरिवामरैर्वः शैशिलाञ्छनो जिनः ॥२॥ अनन्तविज्ञानमनन्तवीर्यतामनन्तसौख्यत्वमनन्तदर्शनम् । बिभात योऽनन्तचतुष्टयं विभुः स नोऽस्तु शान्तिर्भवदुःखशान्तये ॥ ३॥ . जराजरत्याः स्मरणीयमीश्वरं खयंवरीभूतमनश्वरश्रियः । - निरामयं वीतभयं भवच्छिदं नमामि वीरं नृसुरासुरैः स्तुतम् ॥ ४ ॥ हितं विसंवादविवर्जितस्थिति परैरभेद्यं प्रवितीर्णनिर्वृतिम् । शरण्यभूतं शरणं जिनागमं गतोऽस्म्यहं भव्यजनैकबान्धवम् ॥ ५ ॥ गुणान्विता निर्मलवृत्तमौक्तिका नरोत्तमैः कण्ठविभूषणीकृता । न हारयष्टिः परमेय दुर्लभा समन्तभद्रादिभवा च भारती ॥ ६ ॥ गुणानगृहन्सुजनो न निर्वृतिं प्रयाति दोषानवंदन दुर्जनः। चिरंतनाभ्यासनिबन्धनेरिता गुणेषु दोषेषु च जायते मतिः ॥ ७ ॥ १. अग्रजः प्रथमजिनः श्रीऋषभदेवः. २. अष्टमस्तीर्थकरः श्रीचन्द्रप्रभो योऽस्मिन्काव्ये वर्णितः. ३. षोडशस्तीर्थकरः. ४. जरैव जरती वृद्धस्त्री तस्याः स्मरणीयमपरोक्षम्. सर्वदा जरारहितसिति भावः. ५. मोक्षलक्ष्म्याः खयंवरपतिम्. ६. अन्तिमं तीर्थकरम्. ७. निवृतिर्मोक्षः. ८. परं केवलं हारयष्टिहारलतैव दुर्लभा दुष्प्रापा न, किं तु समन्तभद्रादिभवा भारती च दुर्लभा. ९. अखीकुर्वन्. १०. अकथयन्. Page #11 -------------------------------------------------------------------------- ________________ २ काव्यमाला । गुणान्यथैवोपदिशन्प्रशंसया गुरुत्वबुद्ध्या सुजनो नमस्यते । तथैव दोषान्देिशतः प्रणिन्दया कृतः खलस्यापि मयायमञ्जलिः ॥ ८ ॥ सुदुष्करं यन्मनुते गणाधिपोऽप्यवैति वाग्देव्यपि भारमात्मनः । विधित्सुरर्हच्चरितं तदल्पधीर्घुवं न यस्यामि न हास्यतां सताम् ॥ ९ ॥ तथापि तस्मिन्गुरुसेवाहिते सुदुष्प्रवेशेऽपि पुराणसागरे । ' यथात्मशक्ति प्रयतोऽस्मि पोर्तकः पथीव यूथाधिपतिप्रवर्तिते ॥ १० ॥ अथास्ति शृङ्गोल्लिखितामरालयो द्विपूरणद्वीपगतो गभस्तिभिः । सृजन्नमेघां कलमाग्रपिङ्गलैस्तडिच्छ्रियं व्योमनि पूर्वमन्दरः ॥ ११ ॥ विभूष्य तंत्पूर्वविदेहमात्मनः श्रिया स्थितो नाकिनिवाससंनिभः । समस्ति देशो भुवि मङ्गलावतीत्यभिख्यया यः प्रथितोऽर्थयुक्तया ॥ १२ ॥ निरन्तरैर्यत्र शुकाङ्गकोमलैः समानसस्याङ्कुरसंचयैश्विताः । जनस्य चेतांसि हरन्ति भूमयो 'हरिन्मणित्रात विनिर्मिता इव ॥ १३ ॥ निशीकरांशुप्रकराच्छवारिभिर्विनिद्रनीलोत्पलरश्मिरञ्जितैः । च्युतैर्निरालम्बतया विहायसो विभाति खण्डैरिव यः सरोवरैः ॥ १४ ॥ निशासु शीतांशुमणिस्थलच्युतैः पयःप्रवाहैः परिपूरितान्तराः । वहन्ति यस्मिञ्जलराशियोषितो निदाघकालेष्वपि कूलमुद्वजाः ॥ १५ ॥ सदयमस्मप्रतिपक्षभूतया कृताधिवासो धनधान्यसंपदा | इतीव यस्मिन्विहिताभ्यसूयया न जातु लोको विपदा विलोक्यते ॥ १६ ॥ विकासवद्भिः शरदभ्रपाण्डुरैः सितातपत्रैरिव यः प्रसारितैः । समस्तदेशाधिपतित्वमात्मनो व्यनक्ति लोके स्थलनीरजाकरैः ॥ १७ ॥ r १. निरूपयन्. २. प्रतिपादयतः ३. गणधर ः ४. अपि तु हास्यतां यास्याम्येव. 'नु' इति पाठे काकुः • ५. गुरव एव सेतवस्तैर्वाहिते आचार्यपरम्पराप्रापिते. ६. क लभः श्रीवीरनाथप्ररूपितेऽपि पुराणसमुद्रे श्रीजिनसेना दिसेतुना प्रयतोऽस्मीति भावः . ७. शिखरोद्वष्टनाकः. ८. द्वयोः पूरणो द्वितीयः स चासौ द्वीपश्च तद्वतः द्वितीयद्वीपस्थित इति भावः ९ पूर्वमेरुनामा पर्वतः १० तस्य पूर्वविदेहस्तं तत्पूर्वविदेहमा - त्मनः श्रिया विभूष्य मङ्गलावतीनामको देशः समस्ति विद्यते. ११. मरकतविनिर्मिता इव. १२. चन्द्रकरनिकरनिर्मलजलैः. १३. समुद्रयोषितो नद्यः. १४. कूलं रोध उद्रुजन्ति उद्धर्षयन्तीति कूलमुदुजाः. १५. अयं देशः. १६. स्थलपद्माकरैः. Page #12 -------------------------------------------------------------------------- ________________ १ सर्गः] चन्द्रप्रमचरितम् । समुज्वलाभिः कनकादियोनिभिर्विकासिनीभिः खनिभिः समन्ततः । कृतास्पदा यत्र जनर्द्धिहेतुभिर्यथार्थनामा वसुमत्यजायत ॥ १८ ॥ शिखावलीलीढघनाघनाध्वभिर्बहिःस्थितैनूतनधान्यराशिभिः । विभान्ति यस्मिन्निगमाः कुतूहलादिवोपयातैः कुलमेदिनीधरैः ॥ १९ ॥ गतैः समासत्तिमिवेतरेतरश्रियामनन्यत्र भुवां दिदृक्षया । निरन्तरोद्यानवितानराजितैर्महागृहैयामपुरौर्वभाति यः ॥ २० ॥ वणिक्पथस्तूपितरत्नसंचयं समस्ति तस्मिन्नथ रेलसंचयम् । पुरं यदालानितमत्तवारणौर्वभाति हम्यैश्च समत्तवारणैः ॥ २१ ॥ गभीरनादै: 'प्रतिमानिपातिभिः पयोधरैर्मन्दसमीरणेरितैः । जलेभयूथैरिव संकुलान्तरा विराजते यत्परिखा प्रथीयसी ॥ २२ ॥ परीतशृङ्गैः स्फुरदंशुजालकैर्निशासु नक्षत्रगणैः समन्ततः । विभाति यस्मिन्परिधिः स्थिरप्रभैरिव प्रदीपप्रकरैः 'प्रबोधितैः ॥ २३ ॥ मलीमसं भृङ्गनिभेन लक्ष्मणा विलोक्यते यत्र धैनाध्वमध्यगम् । गृहैरिवा_लिहशृङ्गकोटिभिर्निघृष्टदेहच्छवि चन्द्रमण्डलम् ॥ २४ ॥ मदाभमम्भो विसृजद्भिरुल्लसत्तडिल्लतालंकरणैरधोगतैः । शरीरिणां गोपुरशृङ्गवर्तिनां वितन्यते यत्र गैजभ्रमो धनैः ॥ २५ ॥ सुगन्धिनिःश्वासमरुन्मनोहरे मनोभुवा पाण्डुनि कामिनीमुखे । समापतन्राहुरिवेन्दुशङ्कया विलोक्यते यत्र मधुव्रतव्रजः ॥ २६ ॥ निपातयन्ती तरले विलोचने संजीवचित्रासु निवासभित्तिषु । नवा वधूर्यत्र जनाभिशङ्कया न गाढमालिङ्गति जीबितेश्वरम् ॥ २७ ।। १. कनकादिधातूत्पत्तिस्थानैः. २. आकरैः. ३. पृथिवी. ४. शिखरचुम्बितमेघमार्गः. ५. प्रामाः. ६. कुलपर्वतैः. ७. सांनिध्यम्. ८. न अन्यत्र भवतीत्यनन्यत्रभुवस्तासां परस्परलक्ष्मीणाम्. ९. सान्द्रोपवनसमूहशोभितैः. १०.ग्रामाणि च पुराणि च ग्रामपुराणि तैः. ११. विपणिपुजितरत्नसमूहम्. १२. एतनामकं नगरम्. १३. स्तम्भनिबद्धमत्तगजैः. १४. प्रग्रीवकसहितैः. १५. प्रतिबिम्बितैः: १६. वारिवारणसमूहैरिव. १७. वेष्टितशिखरैः १८. प्राकारः. १९. प्रकाशितैर्दीपसमूहैरिव. २०. आकाशगतम्. २१. गोपुरशृङ्गापेक्षया नीचैः स्थितैः. २२. जीवचित्राणि पुत्तलिकाविशेषास्तत्सहितासु. Page #13 -------------------------------------------------------------------------- ________________ काव्यमाला। शंशाककान्ताश्ममयोर्ध्वभूमिकात्पतत्पयः सौधचयाद्विधूद्गमे । शिखण्डिनां यत्र पयोदशकिनां तनोत्यकाण्डेऽपि विकासि ताण्डवम्।।२८॥ निशागमे सौधशिरोधिरोहिणो वधूजनस्यामलगण्डमण्डलात् । अभिन्नदेशो विधुराननाम्बुजाद्विभज्यते यत्र कलङ्कलेखया ॥ २९ ॥ समुल्लसद्भिः शरदभ्रपाण्डुभिर्ध्वजांशुकैर्यद्विनिवारितातपैः । गुहाग्रभागोल्लिखितस्य निर्मलैर्विभाति निर्मोकलवैरिवोष्णगोः ॥ ३० ॥ विशालशालोपवनोपशोभिनः शिरःसमुत्तम्भितमेघपतयः । जिनालयाः सिंहसनाथमूर्तयो विभान्ति यस्मिन्धरणीधरा इव ॥ ३१ ॥ मैदेन योगो द्विरदेषु केवलं विलोक्यते धातुषु सोपंसर्गता । भवन्ति शब्देषु निपातनक्रियाः कुचेषु यस्मिन्करपीडनानि च ॥ ३२ ॥ द्विजिहता यत्र परं फणाभृतां कुलेषु चिन्तापरता च योगिषु । नितम्बिनीनामुदरेषु केवलं 'दरिद्रतौष्ठेप्वधरत्वसंभवः ॥ ३३ ॥ विभान्ति यस्मिन्बहुधोज्ज्वलोपलप्रणद्धभित्तीनि गृहाणि सर्वतः । निजेषु लीनानि दधत्सु दीप्रतां पैसँगसंतापभियेव धामसु ॥ ३४ ॥ स न प्रदेशोऽस्ति न यो जनाकुलो जनोऽप्यसौ नास्ति न यो धनेश्वरः। धनं न तद्भोगसमन्वितं न यन्न यत्र भोगोऽपि स यो न "संततः ॥ ३५॥ विलुप्तशोभानि विलोचनोत्पलैः सितेतराण्यम्बुरुहाणि योषिताम् । मरुञ्चलद्वीचिनि यत्र शीतले लुठन्ति तापादिव दीर्घिकाजले ॥ ३६ ॥ १. चन्द्रकान्तमणिनिर्मितोलवेदिकात् राजप्रासादसमूहात्. २. प्रोत्फुल्लबहम्. ३. न भिन्नो देशो यस्य सः. गण्डमण्डलतुल्य इत्यर्थः. ४. विभिद्यते. ५. सौधोपरिदेशप्रघृष्टस्य सूर्यस्य कचुकलेशैरिव ध्वजांशुकैर्यत्पुरं विभाति. ६. शालः प्राकारो वृक्षविशेषश्च ७. चैत्यानि. ८. एकत्र लेप्यनिर्मितकेसरिभिरपरत्र साक्षादेव. ९. मद्यादिजनितेन गर्वेण च. १०. उपसर्गा उपद्रवाः प्रादयश्व. ११. निपाता व्याकरणप्रसिद्धाः निपातनं च मारणम्. १२. करो राजग्राह्यभागः हस्तश्च. १३. जिह्वाद्वययुक्तलं पिशुनता च. १४. चिन्तनमेव चिन्ता ध्यानम् ; (पक्षे) उद्वेगः. १५. कृशलं निर्धनवं च. १६. अध. रशब्दवाच्यत्वं हीनजातिवं च. १७. सूर्यतापभीत्या. १८. महःसु. १९. अनवरतः. २०. अम्बुरुहाणां तापः पराजयजनितः Page #14 -------------------------------------------------------------------------- ________________ १ सर्गः] चन्द्रप्रभचरितम् । महागुणैरप्यगुणैर्मदोज्झितैरपि प्रवृत्तप्रेमदैर्महाजनैः । अधिष्ठितं यत्प्रविभाति निर्भयैरपि प्रकामं पैरलोकभीरुभिः ॥ ३७ ।। स यत्र दोषः परमेव वेदिकाशिरःशिखाशायिनि मानभञ्जने । प॑तत्कुले कूजति यन्न जानते रसं खकान्तानुनयस्य कामिनः ॥ ३८ ॥ अथाभवद्भरिगुणैरलंकृतो नरेश्वरस्तस्य पुरस्य शासिता । न केनचिद्यस्तुलितद्युतिस्तथाप्युवाह रूंढ्या कनकप्रभाभिधाम् ॥ ३९ ॥ यशोभिरेणाङ्ककलासमुज्वलैः पुरः प्रयातैरिव पूरितान्तरे । विधूपितारातिकुलानि भूतले न यस्य तेजांसि ममुर्महौजसः ॥ ४० ॥ प्रयासमुच्चैः कटकेषु भूभृतां गणेषु संचारवशादवाप या । बभूव भीतेव ततः पुनश्चिरं स्थिरा जयश्रीरधिगम्य यद्भुजम् ॥ ४१ ॥ अचिन्त्यमाहात्म्यगुणो जनाश्रयः स्वविक्रमाक्रान्तसमस्तविष्टपः । श्रिया सनाथः पुरुषोत्तमोऽप्यभून्न यो वृषोच्छेदविधायिचेष्टितः ॥ ४२ ॥ गरीयसा यस्य परार्थसंपदो निसर्गजत्यागगुणेन निर्जितैः । शुचेव कल्पोपपदैर्महीरुहेर्दधे नितान्तं विमनस्कवृत्तिता ॥ ४३ ॥ कलासमग्रोऽपि जनाभिनन्द्यपि श्रियं दधानोऽप्यभिभूतविष्टपाम् । प्रदोषसंसर्गितया यमुज्वलं शशाक जेतुं न कुरङ्गलाञ्छनः ॥ ४४ ॥ कुलं चरित्रेण विशुद्धवृत्तिना यशोभिराशाः शरदभ्रविभ्रमैः । वपुर्गुणैर्यः श्रवणेन शेमुषीं विशेषयामास जगद्विशेषकः ॥ ४५ ॥ न भूरिदानोऽपि मदेन संगतिं जगाम यः साधितशत्रुषड्गणः । अहीनसंसर्गसमन्वितोऽपि वा द्विजिह्वसंसर्गतया न दूषितः ॥ ४६॥ १. अस्य विष्णोर्गुणा इव गुणा येषु तैः. २. प्रकृष्टमदैः परिणतहर्षेश्व. ३. परलोकः शत्रुजनः प्रेत्यभावश्च. ४. प्रासादोपरिभूमिकाशिखरामवासिनि. ५. उद्दीपकस्य पक्षिकूजितस्य श्रवणादेव माननिवृत्तिरिति भावः. ६. पक्षिसमूहे. ७. लोकप्रसिद्ध्या. ८. संतापितशत्रुसमूहानि. ९. न मान्ति स्म. १०. पर्वतानां राज्ञां च कटकेषु नितम्बेषु शिबिरेषु च. ११. पुरुषोत्तमो विष्णुरपि. १२. वृषोऽरिष्टासुरो धर्मश्च. १३. कल्पवृक्षः. १४. जडता. १५. रजनीमुखं प्रकृष्टो दोषश्च प्रदोषः. १६. शास्त्राकर्णनेन. १७. अलंचकार. १८. जगत्तिलकः. १९. 'कामः क्रोधश्च हर्षश्च मानो लोभस्तथा मदः । अन्तरङ्गोऽरिषड़र्गः क्षितीशानां भवत्ययम् ॥'. २०. अहीनः सर्पराजः (पक्षे) उत्तमः. चन्द्र. २ Page #15 -------------------------------------------------------------------------- ________________ काव्यमाला । निजैः समस्तानभिभूय धामभिः समुद्धतान्मण्डलिनोऽतिदुःसहैः । चकार यो गामपि सर्वविष्टपप्रतीतकीर्तिः कैरिणीं वसुंधराम् ।। ४७ ।। नितान्तवृद्धेन कैंठोरवृत्तिना सनीतिना कञ्चुकिनेव तेजसा । निरन्तरं यस्य विभोर्वधूरिव व्यधीयत श्रीश्चपलापि निश्चला ॥ ४८ ॥ धैराश्रयः' संततभूतिसंगमः शशाङ्ककान्तो धृतनागनायकः । अधोभवद्गोपैतिरीश्वरोऽपि सन्बभूव यो नासमदृष्टिदूषितः ।। ४९ ॥ यदीयगाम्भीर्यगुणेन निर्मलप्रसिद्धिना लुप्तयशोमहाधनः । करोति पूँत्कारमिवाधुनाप्यसावुदस्तकल्लोलभुजः पयोनिधिः ॥ ५० ॥ नरेन्द्रविद्याधिगमाद्विशुद्धया विमृश्य कार्याणि विधित्सतो धिया । न यस्य निःशेषितशत्रुसंततेरजायताँष्टापदवृत्तिचेष्टितम् ॥ ५१ ॥ रतिप्रदानप्रवणेन कुर्वता विचित्रवर्णक्रमवृत्तिमुज्वलाम् । गुणानुरागोपनता कृतायतिः प्रसाधिता येन वधूरिव प्रजा ॥ ५२ ॥ अतीतसंख्यैः परिरब्धकीर्तिभिः शरन्निशानाथमरीचिनिर्मलैः । रुरुत्सुभिर्दोषचमूमिवाखिलैरकारि यस्मिन्समुदायिता गुणैः ।। ५३ ॥ पराक्रमाक्रान्तमहीभुजो जगल्ललामलक्ष्मीनिलयीकृतोरसः । नृपस्य तस्याथ निशान्तनायिका सुवर्णमालेति बभूव भामिनी ॥ ५४ ॥ यदीयमेणाङ्कमरीचिहारिणा विसारिणा कान्तिमयेन वारिणा । नितान्तनिधौतमिवारिनिन्दितं न जातुचिच्छीलमभून्मलीमसम् ॥ ५५ ॥ वहन्सरापाण्डुकपोलमण्डले शशाङ्कशङ्कामिव वक्रपङ्कजे । सहासफेनो विचकास यत्तनावनूनलावण्यमयः पयोनिधिः ॥ ५६ ॥ भुवः समुद्धर्तुरधिष्ठितात्मनो बैलेन सत्यानुरतैकचेतसः । बभूव लक्ष्मीः पुरुषोत्तमस्य सा मृगेक्षणा तस्य नृपस्य मन्दिरे ।। ५७ ॥ १. मण्डलेशान्. २. हस्तिनीम; (पक्षे) करयुक्ताम्. ३. कञ्चकिपक्षे दाक्षिण्यवर्जितेन. ४. धरा भूमिधरश्च पर्वतः. ५. गोपतयो राजानः; (पक्षे) वृषः. ६. दीनाक्रन्दमिव. ७. अष्टापदो हिंस्रो जन्तुविशेषः. ८. रतिरनुरागः सुरतं च. ९. वर्णा ब्राह्मणादयः शुक्लादयश्च. १०. सेना खलु समुदायाभावे जेतुं न शक्यते. ११. सकलान्तःपुरखामिनी. १२. 'निर्धूत' ख. १३. पराक्रमेण बलरामेण च. १४. सत्सं तथ्यं सत्या च सत्यभामा. १५. पुरुषोत्तमः श्रीकृष्णोऽपि. Page #16 -------------------------------------------------------------------------- ________________ १ सर्गः] चन्द्रप्रभचरितम् । परस्परस्नेहनिबद्धचेतसोस्तयोरभूद्धामनिधिस्तनंधयः। स येन दधे नरकद्विषा परं न संज्ञयार्थेन च पद्मनाभता ॥ ५८ ॥ कलासनाथस्य हिमद्युतेरिव हिमेतरांशोरिव तीव्रतेजसः । न यस्य निःशेषजनानुकम्पिनो बभूव बाल्येऽपि विवेकरिक्तता ॥ ५९ ॥ समाचरन्यः शिशुभावदुर्लभाः क्रियाः कृतज्ञो नयमार्गशालिनीः । समस्तविद्याधिगमप्रबुद्धधीर्बभूव वृद्धः पैलिताङ्कुरैर्विना ॥ ६०॥ गॅलन्मदस्योन्नतवंशशालिनो गृहीतसम्यग्विनयस्य सोन्नतेः । गजाधिपस्येव गरीयसौजसा युतस्य यस्याभवदङ्कुशो गुरुः ॥ ६१ ॥ विभूषितं यौवनरूपसंपदा विकारवत्या दधतोऽपि विग्रहम् । प्रमाथिभिर्यस्य जितान्तरद्विषो मनो न जहे व्यसनैर्मनखिनः ॥ ६२ ॥ स बहुपत्योऽपि विशामधीश्वरः सुतेन तेनैव रराज जिष्णुना । विराजतेऽनेकशकुन्तसंकुलो न राजहंसेन विना जलाशयः ॥ ६३ ॥ अथ जातु स मेदिनीपतिर्निजलक्ष्मीपरिभूषितं पुरम् । परिहृष्टमतिर्विलोकयन्नवतस्थे गुरुसौधमूर्धनि ॥ ६४ ॥ विनिपातयता यदृच्छया दृशमासन्नतमैकपल्वले । परिपीय पयः समुत्तरन्ददृशे तेन तदा गवां गणः ॥ ६५ ॥ घनपङ्कनिमममक्षमं किल तत्रैकमसौ जरद्वम् । म्रियमाणमवेक्ष्य तत्क्षणादिति निर्वेदमगाद्विचक्षणः ॥ ६६ ॥ क्षणभङ्गुरवृत्ति जीवितं भवभाजामिति नात्र विस्मयः । तदिहाद्भुतमेतदीदृशं यदेवस्यद्भिरपि प्रमुह्यते ॥ ६७ ॥ . क्षणदृष्टतिरोहितैर्जनो विषयैः खप्न इव प्रतार्यते । रतिमेति तथापि तेष्वयं जडबुद्धिर्धिगनात्मवेदिताम् ॥ ६८ ॥ १. पद्मनाभः किल नरकस्य दैत्यविशेषस्य द्विट्, अयमपि नरकस्य दुर्गतेरित्यन्वर्थता. २. सदसद्विवेचनशून्यत्वम्. ३. शुक्लकेशैः. ४. स्रवन्मदस्य मदरहितस्य च. ५. वंशः कुलं पृष्ठवंशश्च. ६. गरीयान् पित्रादिश्च. ७. शरीरम्. ८. नरपतिः. ९. वृद्धवृषम्. १०. अवस्यद्भिर्जानद्भिः. पण्डितैरिति यावत्. पुस्तकद्वयेऽपि 'अवश्यद्भिः' इति पाठः. ११. तत्कालदृष्टनष्टैः. Page #17 -------------------------------------------------------------------------- ________________ काव्यमाला । प्रहतं मरणेन जीवितं जरसा यौवनमेष पश्यति । प्रतिजन्तु जनस्तदप्यहो स्वहितं मन्दमतिर्न पश्यति ॥ ६९ ॥ यदतीतमतीतमेव तत्सुखमागामिनि को विनिश्चयः । समुपैति वृथा बत श्रमं पुरुषस्तत्क्षण सौख्य मोहितः ॥ ७० ॥ परिणामहिते समीहते पथि सद्यः सुखलिप्सया न यः । स शिवादतिविप्रेकृष्यते ज्वररोगीव विरुद्धसेवया ॥ ७१ ॥ दहनस्तृणकाष्ठसंचयैरपि तृप्येदुदधिर्नदीशतैः । न तु कामसुखैः पुमानहो बलवत्ता खलु कापि कर्मणः ॥ ७२ ॥ वपुरप्यतिमात्रमान्तरं त्यजति प्राणिनमायुषः क्षये । विरहे खलु कोsa विस्मयो बहिरङ्गैर्धनमित्रबान्धवैः ॥ ७३ ॥ सुखमिष्टसमागमे यथा विरहे तस्य तथैव चासुखम् । अत एव सैजन्ति निर्वृतौ सुधियः सङ्गसुखैकनिःस्पृहाः ॥ ७४ ॥ हितँमेव न वेत्ति कश्चन भजतेऽन्यः खलु तत्र संशयम् । विपरीतरुचिः परो जगत्रिभिरज्ञानतमोभिराहतम् ॥ ७५ ॥ परिणामसुखं शरीरिणां जिनवाक्यं न विहाय विद्यते । सरुजामिव पथ्यमौषधं तर्दनात्मज्ञतया न रोचते ॥ ७६ ॥ aart यथाविधि श्रुतं प्रतिपद्योत्तमसाधुसंगमम् । अवयन्र्भवफल्गुतामिमामपरः कोऽहमिव प्रमाद्यति ॥ ७७ ॥ सुखमायतिदुःखंमक्षजं भजते मन्दमतिर्न बुद्धिमान् । मधुदिग्धमुखाममन्दधीरसिधारां खलु को लिलिक्षैति ॥ ७८ ॥ असुखैकफलं प्रभज्य यो ‘रेसिति प्रेममयं न पल्लवम् । 'प्रैविरक्तमतिः प्रवर्तते पुरुषः श्रेयसि हा स वञ्चितः ॥ ७९ ॥ १. प्रयतते. २. दूरीक्रियते. ३. अपथ्य भोजनादिना. ४. इष्टस्य ५. सक्ता भवन्ति ६. निर्वृतौ मोक्षे. ७. कश्चन मोक्षस्तत्कारणं च हितं तदेव न वेत्ति अन्यः पुमान् खलु शास्त्रोक्ते तत्र हिते संदेहं भजते; परोऽन्यो विपरीतरुचिः विपरीता अतद्गुणे तगुणाभा रुचिः श्रद्धा यस्य सः, एवंविधैस्त्रिभिरज्ञानान्धकारैर्जगदाहतं बाधितम् ८. ज९. संसारासारतां जानन्. १०. इन्द्रियजन्यं सुखम् ११. लेढुमिच्छति. १२. 'झटिति' क. १३. निर्विण्णः . डतया. Page #18 -------------------------------------------------------------------------- ________________ १ सर्गः] चन्द्रप्रभचरितम् । इति विषयविरक्तश्छन्नया कर्णजाहं . खयमिव स समेत्य व्याहृतो मुक्तिदूत्या । न्यविशत मुंनिमार्गे चेतसा चारुचेता भवति हि मतिभाजां काललब्धिर्न वन्ध्या ॥ ८० ॥ प्रपृच्छय सुतमात्मनस्तमपरेधुरुधच्छ्रियं प्रमृज्य च तदक्षिणी विगलदश्रुणी पाणिना । मुनीन्द्रमविनिन्दितं समभिवन्द्य स श्रीधरं __तपः समधिशिश्रिये नृपतिभिः समं भूरिभिः ॥ ८१ ॥ गुरुविरहभवेन पद्मनाभो भृशमसुखेन हतस्तदा तैताम । नरपतिपदमास्थितोऽपि लक्ष्मीर्भवति मुदे नहि बान्धवैर्वियुक्ता ॥ ८२ ॥ विपुलमतिभिर्वृद्धामात्यैः कृतप्रतिबोधनः पितृविरहजं हित्वा शोकं कियद्भिरसौ दिनैः । नयनविगलद्वाष्पापूरी सुधीः समभावय प्रकृतिमुभयीं खामिस्नेहाकुलीकृतचेतसम् ॥ ८३ ॥ एतस्यानृजुरयमष्टमीमृगाको व्याक्षिप्तो विकटललाटपट्टकेन । संजातानतिभिरितीव तत्र भेजे भूपालैर्न कुटिलता नृपासनस्थे ॥८॥ तेजोनिधावुदयधाम्नि सुवर्णनाभ नाम्नि प्रवर्त्य तनये युवराजशब्दम् । भोगार्नवास्थित संदानुभवन्स भूपः सोमप्रभादशनजातकिणाङ्कितौष्ठः ॥ ८५ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये प्रथमः सर्गः । १. श्रवणसमीपम्. २. आहूत इव. ३. रत्नत्रये चेतसा न्यविशत तस्थौ. ४. श्रीधरनामकम्. ५. चक्लाम. ६. अमात्यादिरूपां खभावरूपां च. ७. जितः. ८. तस्थौ. ९. सर्वदा निर्विशन्. Page #19 -------------------------------------------------------------------------- ________________ काव्यमाला। अथैकदास्थानगतं प्रतीहारनिवेदितः । वनपालो महीपालमिति नत्वा व्यजिज्ञपत् ॥ १॥ देव देवोचितस्थाने सुगन्धिपवने वने । मुनिरेकः समायातः शब्दार्थाभ्यां मनोहरे ॥ २ ॥ भुवनव्यापिनी भव्यपुण्डरीकाभिनन्दिनीम् । धत्ते श्रीधर इत्याख्यां यो भानुरिव दीधितिम् ॥ ३ ॥ दारुणं यस्तपस्तेजः सौम्यां च दधदाकृतिम् । समाहारेण निवृत्तः सूर्याचन्द्रमसोरिव ॥ ४ ॥ मोक्षसंधानचित्तेन गुणमार्गणशालिना । येन चापधरेणेव भूतेभ्योऽदीयताभयम् ॥ ५ ॥ त्रिकालगोचरानन्तपर्यायरिनिष्ठितम् । प्रतिबिम्बमिवाद” जगद्यद्वचसीक्ष्यते ॥ ६ ॥ सुवर्णैरभिनिर्वृत्ता दत्तमुक्तोत्तमास्पदाः । यस्याश्चर्यकथाः कर्णपूरायन्ते विपश्चिताम् ॥ ७ ॥ भ्रमन्ति भुवनाभोगे निश्चला अपि यद्गुणाः । असंख्येयाश्च सर्वत्र व्रजन्ति गैणनीयताम् ॥ ८ ॥ यत्पादपांसुसंपर्कादलंकृतशिरोरुहाः। निस्पृहा वासचूर्णेषु भवन्ति नृसुरासुराः ॥ ९ ॥ भाखानपि च यः सेव्यपादोऽभूत्तापवर्जितः । विकासयति चाशेषकुमुदं कुमुदोज्ज्वलः ॥ १० ॥ मुनेस्तस्य प्रभावेण या विभूतिरभूबने । तां विवक्ष्याम्यहं किं तु वक्रं नोक्तं करोति मे ॥ ११ ॥ १. मालाकारे. २. शब्देन मनोहरनामनि अर्थेन च हृदयहारिणि. ३. मोक्षस्य मुक्तेः संधानमेकाग्रता तत्र चित्तं यस्य; (पक्षे) मोक्षो वेध्यम्. ४. परिकलितम्. ५. गणनीयतां गणनाविषयतां; गणेन जनवृन्देन नीयतां प्राप्यतां च. ६. सुगन्धिचूर्णेषु. ७. (पक्षे) भूम्याः प्रमोदम्. ८. वक्तुमिच्छामि. Page #20 -------------------------------------------------------------------------- ________________ १ सर्गः] चन्द्रप्रभचरितम् । वसन्तमनपेक्ष्यैव तस्यातिशयविस्मिताः । रोमाञ्चानिव मुञ्चन्ति कोरकांश्धूतपादपाः ॥ १२ ॥ तत्सङ्गादिव संजातशान्तचित्तेन पुष्प्यता । न विसोढमशोकेन कामिनीपादताडनम् ॥ १३ ॥ बकुला अपि दृष्ट्वा तमणुव्रतमिवाश्रिताः । यद्वधूर्मधुगण्डूषाननादृत्यैव पुष्पिताः ॥ १४ ॥ तिलैकस्तिलकं पृथ्व्यास्तं दृष्ट्वा व्यकसत्क्षणात् । स्वपक्षदर्शनात्कस्य न प्रीतिरुपजायते ॥ १५ ॥ तद्धर्मश्रवणज्जातविबोधा इव चम्पकाः । न मनागप्यजायन्त मलिनालिसमाश्रयाः ॥ १६ ॥ यथा पलाशास्तत्रेश शोभन्ते न च किंशुकैः । तथैव जम्बूतरवो विराजन्ते न किं शुकैः ॥ १७ ॥ जयशब्दं वयः शब्दैः कुर्वत्याः काननश्रियः । दन्तावलिरिवाभाति कुन्दकुलसंहतिः ॥ १८ ॥ हासानिव विमुञ्चन्तः संतोषात्कुसुमोद्गमान् । शिखण्डिताण्डवाटोपं तन्वन्ति कुटजद्रुमाः ॥ १९॥ भयात्पलायमानस्य कामस्य गलिता करात् । बाणावलिरिवाभाति बाणावलिरितस्ततः ॥ २० ॥ चिसङ्गाद्विकासो मे कश्चातोऽपि मुनेः शुचिः । इतीव मन्यमानागाद्विकासं नवमल्लिका ॥ २१ ॥ कदम्बैः सहसा नाथ विकसत्कुसुमोत्करैः । रोमाञ्चकञ्चुकाधानादहमात्मसमीकृतः ॥ २२ ॥ तिरश्चां संहतिस्तत्र परस्परविरोधिनी । विरोधं सहजं हित्वा बन्धुभावेन वर्तते ॥ २३ ॥ ११ १. मद्यकुरलकानू. ३. बाणाख्यवृक्षपङ्क्तिः. ४. शुचिर्निर्मलो ज्येष्ठमासश्च. २. उत्तमनायिकया विलोकितस्तिलवृक्षः पुष्पितो भवति. Page #21 -------------------------------------------------------------------------- ________________ १२ काव्यमाला। इति श्रुत्वा स तद्वाणीं मुनिवृत्तान्तशंसिनीम् । खाङ्गेऽपि न ममौ हर्षादुद्वेल इव वारिधिः ॥ २४ ॥ सत्कृत्य स खकीयैस्तं भूषणैः पारितोषिकैः । वनपालमथान्यैश्च कृतार्थमकरोद्धनैः ॥ २५ ॥ यस्य देवस्य गन्तव्यं स देवो गृहमागतः । इत्युक्तिं घोषयन्नुच्छरुदस्थादासनादसौ ॥ २६ ॥ दिशि तस्यामवस्थाय यत्रासौ परमेश्वरः । बद्धा लक्ष्यमसौ भूमावैनंसीत्तस्य पादयोः ॥ २७ ॥ व्यानशेऽथ तदादेशात्पुरं पटहनिःखनः । मुनिवन्दनयात्रायां कुर्वन्संकेतिनीः प्रजाः ॥ २८ ॥ पञ्चषानपि कृत्वाग्रे पत्तीन्प्राप्तैर्नराधिपैः । क्रमशः संमिलल्लोकैरक्षुभ्यद्राजगोपुरम् ॥ २९ ॥ सपौरः ससुहृद्वर्गः सकलत्रः सबान्धवः । सतनूजः ससामन्तः स चचाल ससैनिकः ॥ ३० ॥ गच्छंल्लावण्यसंक्रान्तदिदृक्षुनयनो वनम् । नन्दनाभिमुखीभूतशक्रशोभा बभार सः॥ ३१ ॥ क्षणादशोकसंयुक्तं पुनागपरिवारितम् । वनमात्मसमं प्राप्य पिप्रिये पृथिवीपतिः ॥ ३२ ॥ वायुना विदधे किंचित्संजाताध्वपरिश्रमः । वनलक्ष्मीविनिःश्वाससमेन विपरिश्रमः ॥ ३३ ॥ सेनापतिं समादिश्य सेनामावासयेति सः । प्रविवेश महानागादवतीर्य महावनम् ॥ ३४ ॥ राजलीलां परित्यज्य चीमरादिपरिच्छदाम् । विनीतः शिष्यवद्भेजे देशं मुनिसमाश्रितम् ॥ ३५ ॥ - १. उत्तरङ्गः, २. उदतिष्ठत्. ३. ननाम. ४. व्याप्नोति स्म. ५. संकेतयुक्ताः . ६. जगाम. ७. लावण्येन संक्रान्तानि प्रतिबिम्बितानि दिदृषणां द्रष्टुमिच्छूनां नयनानि यत्र सः. ८. तुष्टः. ९. विगतखेदः. १०. चामरादिपरिकरोपेताम्. Page #22 -------------------------------------------------------------------------- ________________ २ सर्गः] चन्द्रप्रभचरितम् । : ददृशे च मुनिस्तेन स्थितो नीलशिलातले । शेरत्प्रसन्ने शीतांशुरिवाकाशैकमण्डले ॥ ३६ ॥ त्रिः परीत्य प्रणम्य त्रिस्त्रिर्जयेति निगद्य सः । त्रिरुक्तमखिलं कृत्वा न्यँविक्षत मुनेः पुरः ॥ ३७ ॥ नृपतेर्मुकुलीकुर्वन्स कराम्भोरुहद्वयम् । शीतगुत्वं व्यनक्ति स्म स्वकीयं मुनिपुंगवः ॥ ३८ ॥ भुवः शोभाभवद्योगाद्या जिनेन्द्रसुरेन्द्रयोः । तयोः संगतयोरासीत्सा नरेन्द्रमुनीन्द्रयोः ॥ ३९॥ शौन्ते जयजयेत्युच्चैर्भव्य कोलाहले ततः । दत्ताशीर्मुनिना तेन जगाद जगतीपतिः ॥ ४० ॥ निरालोके जगत्यस्मिन्नदृष्ट शिववर्त्मनि । सन्मार्गदर्शनान्नाथ त्वमालोक इवोद्गतः ॥ ४१ ॥ पुष्पं तदहं मन्ये भुवने सचराचरे । दिव्यज्ञानमये यन्न स्फुरितं तव चक्षुषि ॥ ४२ ॥ ततोऽवगन्तुमिच्छामि त्वत्तस्तत्त्वं जगत्प्रभो । संदिग्धं हि परिज्ञानं गुँरुप्रत्ययवर्जितम् ॥ ४३ ॥ केचिदित्थं यतः प्राहुर्नास्तिकागममाश्रिताः । न जीवः कश्चिदप्यस्ति पदार्थो मानगोचरः ॥ ४४ ॥ अजीवश्च कथं जीवापेक्षस्तं स्यात्यये भवेत् । अन्योन्यापेक्षया तौ हि स्थूलसूक्ष्माविव स्थितौ ॥ ४५ ॥ कथं च जीवधर्माः स्युर्बन्धमोक्षादयस्ततः । सति धर्मिणि धर्मा हि भवन्ति न तदत्यये ॥ ४६ ॥ तस्मादुपप्लुतं सर्वं तत्त्वं तिष्ठतु संवृतम् । प्रसार्यमाणं शतधा शीर्यते जीर्णवस्त्रवत् ॥ ४७ ॥ १३ १. वर्षान्तनिर्मले. २. त्रिः प्रदक्षिणीकृत्य. ३. उपविष्टवान् ४. चन्द्रत्वन्. ५. उपरते. ६. गुरुविश्वास रिक्तम्. ७. चार्वाकसिद्धान्तम् ८ प्रमाणविषयः ९. जीवाभावे - ऽजीवः कथं वक्तुं युज्यते, जीवाजीवयोः सापेक्षत्वात्. १०. बाधितम् ११. अप्रसारितम्. जीवो नास्ति अजीवोऽपि नास्ति ततस्तत्त्वमुपप्लुतमेवेति तत्त्वोपप्लववादिनः. Page #23 -------------------------------------------------------------------------- ________________ १४ काव्यमाला । जीवमन्ये प्रपद्यापि तद्धर्मे प्रति वादिनः । विदन्ते प्रबन्धेन विविधागमवासिताः ॥ ४८ ॥ कूटस्थनित्यतां केचित्केचिंदाहुरकर्तृताम् । अन्ये तु जडतामैन्ये चित्तसंततिरूपिताम् ॥ ४९ ॥ इत्याद्यनेकसिद्धान्तर्गहने गहने स्थितः । यातु दिग्भ्रमसंभ्रान्तः पुरुषः केन वर्त्मना ॥ ५० ॥ इत्युक्त्वा वाचमुच्चार्थी विरराम नरेश्वरः । भारतीमथ गम्भीरां जगाद परमेश्वरः ॥ ५१ ॥ त्वयैवं ब्रुवता सूक्तं नृप सत्यमिदं कृतम् । उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः ॥ ५२ ॥ जीवाजीवादि यत्पृष्टमस्पृष्टपरदूषणम् । यथा भवति तत्सर्वं तथाहं कथयामि ते ॥ ५३ ॥ जीवो नास्तीति पक्षोऽयं प्रत्यक्षादिनिराकृतः । तत्र हेतुमुपन्यस्यन्कुर्यात्कः खविडम्बनाम् ॥ ५४ ॥ प्रतिजन्तु यतो जीवः स्वसंवेदनगोचरः । सुखदुःखादिपर्यायैराक्रान्तः प्रतिभासते ॥ ५५ ॥ नेचास्वविदितं ज्ञानं वेद्यत्वात्कलशा दिवत् । स्वात्मन्यपि क्रियादृष्टेर्दीपादेः खप्रकाशनात् ॥ ५६ ॥ १ मिथ्या जल्पन्ति. २. सांख्याः ३. मीमांसकाः. ४. नैयायिकाः. ५. बौद्धाः . ६. दुष्प्रवेशे वने. ७. परोपकल्पितदूषणसंपर्करहितं यथा स्यात्. ८. जीवो नास्तीति चार्वा - कैरुपन्यस्यते. प्रसिद्धो धर्मी पक्षः तत्र चार्वाकाप्रसिद्धस्य जीवस्य पक्षत्वकरणे खविडम्बनां कः कुर्यात् ? प्रसिद्धपक्षस्य हेतुविषयत्वं क्रियते. अथवा जीवो नास्ति अनुपलब्धेरिति भवतानुपलम्भविषयीक्रियमाणो जीवः पक्षः प्रत्यक्षेणोपलम्भेन स्वसंवेदनलक्षणेनैव निराकृत इति ९. न चेदं स्वसंवेदन गोचरत्वमसिद्धं सुखदुःखादिपर्यायैराक्रान्तत्वात्. १०. अस्खविदितं ज्ञानं न भवति वेद्यत्वात्, यद्वेद्यं तदखविदितं यथा कलशा दिरिति न वाच्यम्, स्वात्मन्यपि क्रियादर्शनात् दीपादेः स्वप्रकाशनवत्, यथा दीपः स्वं प्रकाशयन्नेवार्थ प्रकाशयति तथा ज्ञानं स्वं विदन्नेवार्थं वेत्तीति. Page #24 -------------------------------------------------------------------------- ________________ २ सर्गः] चन्द्रप्रभचरितम् । विषयान्तरसंचारो न च स्यादखवेदिनः । अपरापरबोधस्य वेदनीयस्य संभवात् ॥ ५७ ॥ अनवस्थालता च स्यान्नभस्तलविसर्पिणी । यदेवाविदितं तेषु तन्न पूर्वस्य वेदकम् ॥ ५८ ॥ तस्माद्विषयविज्ञानमप्रत्यक्षमवस्थितम् । तदप्रत्यक्षतायां च विषयस्यापि सौं गतिः ॥ ५९ ॥ परोक्षादपि चेज्ज्ञानादर्थाधिगतिरिष्यते । परेण विदितोऽप्यर्थस्तथा खविदितो भवेत् ॥ ६० ॥ तस्मात्खवेदने सिद्धे प्रत्यक्षे सति युक्तितः । प्रत्यक्षबाधा न भवेत्कथं नास्तित्ववादिनाम् ॥ ६१ ॥ जीवे सिद्धेऽपि गर्भादिमरणान्ते खवेदनात् । प्रागूज़ च कथं सिद्धिस्तस्येति यदि मन्यसे ॥ ६२ ॥ सदकारणवत्त्वेन सिद्धा तत्राप्यनादिता । अनन्तता च वाय्वग्निपृथिवीपयसामिव ॥ ६३ ॥ (युग्मम्) न चासिद्धमहेतुत्वं हेतोः कस्याप्ययोगतः । भूतानां च न हेतुत्वं सह प्रत्येकपक्षयोः ॥ ६४ ॥ प्रत्येकपक्षे जीवानां भूतसंख्या प्रसज्यते । . सहपक्षेऽप्यसंविभ्यस्तेभ्यः स्यान्चेतनः कथम् ॥ ६५ ॥ सजातीयं ह्युपादानं दृष्टं घटपटादिषु । मृदादीनां हि हेतूनां घटाद्यनुगमेक्षणात् ॥ ६६ ॥ १. अखवेदिनः स्वपरिज्ञानरहितस्य विषयान्तरे चेतनाचेतनान्तरे संचारो न स्यात्. २. अन्योन्यपरिज्ञानस्य. ३. अपरापरबोधेषु यदेवाविदितं तदेव पूर्वस्य खस्य वेदकं न स्यात्. ४. तत्परोक्षत्वे विषयस्यापि परोक्षत्वमेव. ५. अतः स्याद्वादमतापेक्षया जीवः खकीये काये स्वसंवेदनप्रत्यक्षसिद्धः परकीये चानुमानादिलक्षणात्परोक्षादिति भावः. ६. अध्यक्षेण जीवमपढुवानानां तेषां प्रत्यक्षमेव जीवव्यवस्थापकं भवेदिति भावः. ७. अकारणवत्त्वम्. ८. ननु च भूतानि हेतव इति चेन्न, सह प्रत्येकपक्षयोः क्रमेण युगपद्वा भूतानां हेतुत्वं कारणत्वं न. ९. एकैकाद्भताजीवोत्पत्तौ. १०. अचेतनेभ्यः. Page #25 -------------------------------------------------------------------------- ________________ काव्यमाला। युज्यते व्यभिचारोऽपि न शृङ्गादेः शरादिना । तत्रापि पुद्गलत्वेन सजातीयत्वसंभवात् ॥ ६७ ।। विजातिभ्योऽपि भूतेभ्यो जायते यदि चेतनः । पयसोऽपि भवेत्पृथ्वी तेन्न तत्त्वचतुष्टयम् ॥ ६८ ॥ न चान्यदस्त्युपादानं भूम्यादिव्यतिरेकतः । भूतानां संहतिर्येन कल्प्येत सहकारिणी ॥ ६९ ॥ न चोपादानधर्मोऽपि काये कोऽप्यवलोक्यते । शरीरे तदवस्थेऽपि जीवे विकृतिदर्शनात् ॥ ७० ॥ घटादिकारणेष्वेतन्मृदादिषु न चेक्ष्यते । ततोऽनुमानबाधादि पेक्षं व्याघ्रीव वीक्षते ॥ ७१ ॥ हेतुश्चानुपलम्भादिरसिद्धोऽभावसाधने । तस्य खवेदनाध्यक्षादुपलम्भस्य संभवात् ॥ ७२ ॥ न चात्मभूतयोरैक्यं चिदचिद्रूपभेदतः। विभिन्नप्रतिभासित्वा दलक्षणसंभवात् ॥ ७३ ।। इत्थमात्मनि संसिद्धेऽनित्यत्वैकान्तकल्पना । तस्यान्यैः क्रियते तेऽपि प्रत्यक्षेणैव बाधिताः ॥ ७४ ॥ यतः खवेदनावात्या सुखदुःखादिपर्ययैः । विवर्तमाना सततं प्रतिप्राणि प्रकाशते ॥ ७५ ॥ सुखदुःखादिपर्याया जीवान्न च विभेदिनः । तस्यामी इतिसंबन्धकल्पनानुपपत्तितः ॥ ७६ ॥ नित्यस्यानुपकारित्वात्समवायो न युज्यते । उपकाराश्रया सर्वा संबन्धसमवस्थितिः ॥ ७७ ॥ १. पुद्गलत्वजात्या. २. एवं च तत्त्वसंकरः स्यात्. ३. तनु भूतानां चैतन्योत्पत्तौ सहकारित्वमेवेति चेन, उपादानान्तराभावात्. ४. विविधाकृत्यवलोकनात्. ५. यथा प्रत्यक्षेण पक्षबाधा तथानुमानेनापीति भावः. ६. स्वसंवेदनस्य तद्भावसाधकत्वात्. ७. चिदचितोः प्रतिभासभेदात्. Page #26 -------------------------------------------------------------------------- ________________ २ सर्गः] चन्द्रप्रभचरितम् । उपकारोsपि भिन्नत्वात्तस्येति कथमुच्यते । उपकारान्तरापेक्षा विदध्यादनवस्थितिम् ॥ ७८ ॥ स्यादभिन्नस्ततो जीवः सुखदुःखादिपर्ययैः । तथापि परिणामित्वात्कथं कूटस्थनित्यता ॥ ७९ ॥ एतेन जडतां तस्य ब्रुवाणा विनिवारिताः । चिद्रूपसुखदुःखादिपर्यायैरैक्यसंभवात् ॥ ८० ॥ न चाप्यकर्तृता तस्य बन्धाभावादिदोषतः । कथं ह्यकुर्वन्बध्येत कुशलाकुशलक्रियाः ॥ ८१ ॥ भुक्तिक्रियायाः कर्तृत्वं भोक्तात्मेति खयं वदन् । तदेवापहुवानः सन्किं न जिति कापिलः ॥ ८२ ॥ अचेतनस्य बन्धादिः प्रधानस्याप्ययुक्तिकः । तस्मादकर्तृता पापादपि पापीयसी मता ॥ ८३ ॥ चित्तसंततिमात्रत्वमप्ययुक्तं प्रकल्पितम् । संतानिव्यतिरेकेण यतः काचिन्न संततिः ॥ ८४ ॥ व्यतिरेकेऽपि नित्यत्वं संतानस्य यदीष्यते । प्रतिज्ञाहानिदोषः स्यात्क्षणिकैकान्तवादिनाम् ॥ ८५ ॥ क्षणिकत्वेऽपि संतानिपक्षनिक्षिप्तदूषणम् । कृतनाशादिकं तस्य सर्वमेव प्रसज्यते ॥ ८६ ॥ नैं च व्यापकता तस्य घटनामुपढौकते । खसंविदितरूपस्य बहिर्देहादवेदनात् ॥ ८७ ॥ तस्मादनादिनिधनः स्थितो देहप्रमाणकः । कर्ता भोक्ता चिदाकारः सिद्धो जीवः प्रमाणतः ॥ ८८ ॥ १७ १. अस्ति नित्यस्योपकारित्वमिति चेत् तस्मादुपकारोऽभिन्नो भिन्नो वा । अभिन्नश्चेत्तत्समः भिन्नश्चेत्संबन्धासिद्धिः । उपकारान्तरमपेक्ष्य संबन्धकरणेऽनवस्थिति: स्यात्. २. परिणामित्वेनैक्यघटनात्. ३. चित्तसंततिमात्रमात्मेत्येके. ४. संतानिनः सकाशात्. ५. संतानस्य. ६. तस्य व्यापकत्वेन कृतनाशादेरभाव इति चेन्न ... चन्द्र० ३ Page #27 -------------------------------------------------------------------------- ________________ . काव्यमाला। येऽप्यजीवादयो भावास्तदपेक्षा व्यवस्थिताः । तेऽपि संप्रति संसिद्धास्तन्न तत्त्वमुपप्लुतम् ।। ८९ ॥ जीवाजीवादिषड्वर्ग प्रतिपद्यापरे पुनः। ... मोक्षे विप्रतिपद्यन्ते मीमांसापक्षपातिनः ॥ ९० ॥ तेषामप्यनुमाबाधा परिधावति पृष्ठतः । यतः कर्मक्षयो मोक्षः स च सिद्धोऽनुमानतः ॥ ९१ ॥ तथाहि क्वचिदप्यस्ति पुंसि कृत्स्नावृतिक्षयः । तत्कार्यसकलज्ञत्वस्यान्यथानुपपत्तितः ॥ ९२ ॥ सर्वज्ञत्वं न चासिद्धं कस्यचिद्वाधकात्ययात् । . सर्वत्र बाधकामावादेव वस्तुव्यवस्थितिः ॥ ९३ ॥ न तस्य बाधकं तावत्प्रत्यक्षमुपपद्यते । तस्याक्षजत्वादैत्यक्षे न विधिन निषेधनम् ॥ ९४ ॥ न चानुमानं तद्बाधां विधातुं भवति क्षमम् । तल्लिङ्गं पुरुषत्वादि व्यभिचारि यतोऽखिलम् ॥ ९५ ॥ यथाहि पुरुषत्वेऽपि वेदार्थज्ञानगोचरः । कस्याप्यतिशयस्तद्वत्सर्वार्थज्ञानगोचरः ॥ ९६ ॥ रासभो न यथा शृङ्गी देशकालान्तरेऽखिलः । तथा पुमान्न सर्वज्ञो देशकालान्तरेऽखिलः ॥ ९७ ॥ इत्यादि नोपमानं च युक्तमिष्टविघाततः। तथा हि खचरादीनां न स्यात्खगमनादिकम् ॥ ९८॥ तस्मान्नरविशेषोऽसौ यस्य सा सकलज्ञता। तथा खरविशेषश्चेदिष्टा तस्यापि शृङ्गिता ॥ ९९ ॥ न चार्थापत्तिरप्यस्ति सर्वज्ञाभावसाधनी । को ह्यर्थो ऽसंभवी तेने विना यस्तं प्रकल्पयेत् ॥ १० ॥ १. आवृत्तिक्षयः कार्य सर्वज्ञत्वं कारणम्. २. अतीन्द्रिये. ३. यथावत्येदानीतनाः पुरुषाः खगामिनो न तथा देशान्तरे कालान्तरे च नैवेतीष्टविघातः. ४. अनुत्पद्यमानः. ५. सर्वज्ञभावेन. ६. सर्वज्ञामावा. Page #28 -------------------------------------------------------------------------- ________________ २ सर्गः] चन्द्रप्रभचरितम् । नाप्यागमेन सर्वज्ञः कृतकेनेतरेण वा । बाध्यते कर्तृहीनस्य तस्यात्यन्तमसंभवात् ॥ १०१ ॥ केर्तुरस्मरणादिभ्यः कर्त्रभावो न सिध्यति । अज्ञात कर्तृकैर्वाक्यैर्व्यभिचारस्य संभवात् ॥ १०२ ॥ न च कश्विद्विशेषोऽस्ति पौरुषेयेष्वसंभवी । अतीन्द्रियार्थसंवादः सर्वज्ञोक्तेऽपि संभवेत् ॥ १०३ ॥ विवादविषयापन्नं ततः शास्त्रं सकर्तृकम् । दृष्टकर्तृकतुल्यत्वादकलङ्कादिशास्त्रवत् ॥ १०४ ॥ तस्मादकर्तृकं शास्त्रं नास्ति सर्वज्ञबाधकम् । कृतकं च द्विधाभिन्नं सैर्वज्ञेत रहेतुकम् ॥ १०५ ॥ असर्वज्ञकृतं तावन्न प्रमाणमतीन्द्रिये । सकलज्ञप्रणीतं तु तस्य प्रत्युत साधकम् ॥ १०६॥ प्रस्तुतस्यानुमानस्य साधकत्वेन संभवात् । प्रमाणपञ्चकाभावोऽप्यखिलज्ञं न बाधते ॥ १०७ ॥ तस्मादशेषवित्कश्चिदस्तीत्यागमसंभवात् । प्रमाणं बाधकाभावाद्बुद्धिरक्षादिबुद्धिवत् ॥ १०८ ॥ ततो मोक्षोऽपि संसिद्धो लत्रयनिबन्धनः । जीवाजीवाश्रवैर्बन्धनिर्जरासंवरैः समम् ॥ १०९ ॥ वचोभिरिति तत्त्वार्थशंसिभिम्बकैरिव । स शल्यमिव संदेहमाचकर्ष महीपतेः ॥ ११० ॥ यदुक्तं सूरिणा तेन तत्तथेति प्रपद्यः सः । पप्रच्छ पुनरात्मीयान्भवान्मुदितमानसः ॥ १११ ॥ मुनिना वक्तुमारेभे तस्मै भवपरम्परा । चक्रे भव्यसभा चित्तमवधानपरं परा ॥ ११२ ॥ १९. १. आगमस्य. २. अकर्तृक एवागमः कर्तुरस्मरणात्. ३. सर्वज्ञकर्तृकम सर्वज्ञकर्तृकं चेति. ४. प्रत्यक्षादिनिराकृतिः. ५. प्रत्यक्षादिज्ञानवत्. ६. रत्नत्रयं निबन्धनं कारणं यस्य. ७. चुम्बक पाषाणैरिव. Page #29 -------------------------------------------------------------------------- ________________ काव्यमाला। द्वीपे नृप तृतीये यो विद्यते पूर्वमन्दरः । क्रीडत्किनरसंकीर्णलताभवनसुन्दरः ॥ ११३ ॥ तस्यापरविदेहेऽस्ति सुगन्धिरिति नामतः । देशो विभूष्य शीतोदानद्युत्तरतटं स्थितः ॥ ११४ ।। बिभ्राणैर्वृहदुद्दण्डपिच्छच्छत्रावलिश्रियम् । राजन्ते राजवद्यस्य प्रदेशाः क्रमुकद्रुमैः ॥ ११५ ॥ सुगन्धि कुसुमामोदैः सुगन्धयति यो दिशः । सर्वतोऽपि निजामाख्यां कर्तुमर्थवतीमिव ॥ ११६ ।। अकृष्टपच्यसस्याब्ये निरीतौ निरवग्रहे । यत्र नित्यप्रमोदिन्यो मोक्षप्राप्ता इव प्रजाः ॥ ११७ ।। ग्रामैः कुक्कुटसंपात्यैः सरोभिर्विकचाम्बुजैः । सीमभिः सस्यसंपन्नैर्यः समन्ताद्विराजते ॥ ११८ ॥ अर्थ धर्माय सेवन्ते कामं संतानवृद्धये । यत्र न व्यसनाल्लोकाः परलोक क्रियोद्यताः ॥ ११९ ॥ यस्मिन्निरन्तरारामविश्रामैर्विधुतश्रमाः। मन्यन्तेऽध्वानमध्वन्या गृहप्राङ्गणसंनिभम् ॥ १२० ॥ यथाभिलषितं वस्तु शश्वत्संपादयन्नृणाम् । जिगीषतीव यः कल्पपादपैर्मण्डितां महीम् ॥ १२१ ॥ विद्युतश्चञ्चला यत्र खभावेन न संमदः । कृष्णानि प्रावृडभ्राणि चरितानि न देहिनाम् ॥ १२२ ।। क्वचिद्रोधनहुंकारैरिक्षुयन्त्रारवैः क्वचित् । कचिच्छिखण्डिनां नादैनिगेमा यस्य सुन्दराः ॥ १२३ ॥ मजत्सीमन्तिनीसार्थकुचसंक्रान्तकुङ्कुमैः । रक्तांशुकैरिवाभान्ति यस्मिञ्जलधियोषितः ॥ १२४ ॥ महाविभवसंपन्नं तत्रास्ति श्रीपुरं पुरम् । लोकपुण्यैः समुत्पन्नं त्रिविष्टपमिवापरम् ॥ १२५ ॥ १. कुक्कटसंपाते वसन्तीति तैः. अतिसंनिकृष्टैरिति यावत्. २. प्रामाः. ३. नद्यः. Page #30 -------------------------------------------------------------------------- ________________ २ सर्गः चन्द्रप्रभचरितम् । २१ प्रासादशृङ्गसंलमरलोपलमरीचिभिः । सदैवान्तरिता यत्र ज्योतिर्गणविभाभवत् ॥ १२६ ।। चन्द्रकान्तस्रुतेर्यत्र सूर्यकान्तोद्भवामितः । मिमीते सालसंरुद्धरविचन्द्रोदयं जनः ॥ १२७ ।। यत्प्रासादशिरोलमपद्मरागांशुभिर्नभः । भिन्नं करोत्यकाण्डेऽपि संध्याशङ्कां शरीरिणाम् ॥ १२८ ।। वासराधिपतिस्तुङ्गप्रतोलीशिखरं शनैः । यत्राधिरुह्य पूर्वाह्ने प्रपूर्णकलशायते ॥ १२९ ।। प्राकारशिखरासन्नस्तारतारकदम्बकैः । यत्र दीपोत्सवभ्रान्तिस्तन्यतेऽनुदिनं निशि ॥ १३० ।। प्राकारः परितो यत्र शृङ्गरुत्तम्भितोडुभिः । नाकावलोकनोत्कण्ठां बिभ्राण इव भासते ॥ १३१ ।। मानोन्नता महाभोगा मैत्तवारणशालिनः । बहुभूमियुता यत्र प्रासादाः पार्थिवोपमाः ॥ १३२ ॥ अम्बुना घनकिंजल्कच्छादितेन निरन्तरम् । स्वीकुर्वाणा कचिल्लक्ष्मी हिरण्यखचितक्षितेः ॥ १३३ ।। तीरजैस्तरुसंतानैः पयसि प्रतिबिम्बितैः । पोतालोपवनारेका कुर्वत्यन्यत्र पत्रिणाम् ॥ १३४ ।। बिभ्रती काशसंकाशपक्षविक्षेपशोभिनः । हंसान्क्वापि मरुल्लोलान्फेनपुञ्जानिवात्मनः ॥ १३५ ॥ तटपादपसंरुद्धैर्निष्कम्पसलिलानिलैः । मुग्धस्त्रीणां वितन्वाना कापि स्फटिकभूभ्रमम् ॥ १३६ ।। १. रत्नपाषाणकिरणैः. २. जानीते. ३. तमोहरोडुसमूहै. ४. स्थगिततारकैः ५. मा. नेन परिमाणेनावलेपेन च. ६. परिपूर्णतासहिता गरिष्ठभोगाश्च. ७. प्रग्रीवराजमानाः प्रभिन्नगजशोभिनश्च. ८. सुवर्णनिर्मितभूमेः. ९. पातालवनभ्रान्तिम्. Page #31 -------------------------------------------------------------------------- ________________ सर , काव्यमाला । मज्जपुरंघ्रिधम्मिल्लगलदुज्वलमल्लिका । .... : यत्र तारकितेव द्यौः सर्वतो भाति खातिका ॥ १३७ ।। .(पञ्चभिः कुलकम् ) तीक्ष्णत्वं केवलं यत्र बोधे न वचने नृणाम् । कठिनत्वं कुचद्वन्द्वे कामिनीनां न मानसे ॥ १३८ ।। भङ्गः कुचेषु नारीणां व्रतेषु न तपखिनाम् । विरसत्वं कुकाव्येषु मिथुनेषु न कामिनाम् ॥ १३९ ।। विरोधः पञ्जरेष्वेव न मनःसु महात्मनाम् । नाभिष्वेव च नीचत्वं नाचारेषु कुटुम्बिनाम् ॥ १४० ॥ प्रकारपरिखावप्रैः परितः परिवेष्टितम् । परिवेषत्रयान्वीतचन्द्रवद्यद्विराजते ॥ १४१ ॥ प्रसिद्धेनाविरुद्धेन मानेनाव्यभिचारिणा । वणिजस्तार्किकाश्चापि यत्र वस्तु प्रैमिन्वते ।। १४२ ।। वापीवनायतनसौधतडागरम्य ___ वर्गाभिभाविविभवोदयवर्धमानम् । शक्येत तन्न गुरुणापि पुरं यथाव दाख्यातुमल्पमतिना किमु मद्विधेन ॥ १४३ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये द्वितीयः सर्गः । __ तृतीयः सर्गः। तत्राभिनन्दितनिजाखिलबन्धुपद्मो - न्यायांशुजालनिहतापनयान्धकारः। संकोचितारिवनितास्यनिशाकरश्रीः श्रीषेण इत्यजनि भानुनिभो नरेन्द्रः ॥ १॥ . ' १. वैरं पक्षिरोधश्च. २. प्राकारेण, परिखया खातिकया, वप्रेण धूलिशालेन. ३. मानेन प्रस्थादिना प्रमाणेन च. ४. प्रमाणविषयीकुर्वते. Page #32 -------------------------------------------------------------------------- ________________ ३ सर्गः] चन्द्रप्रभचरितम् । यस्य प्रतापदहनेन विलङ्ग्यमान- ....... ___ मूर्तिनिरन्तरमरातिगणः समस्तः ।। द्रष्टुं दिशं न विदिशं चकितः प्रभूष्णु. धूकोपमः समभवद्दिरिगह्वरस्थः ॥ २ ॥ यस्य स्फुरद्भिरनुरागकरैर्यशोभि रुद्भासितासु सकलासु दिगङ्गनासु । तन्मात्रकार्यकरणप्रवणाय लोकः शीतांशवे न नितरां स्पृहयांबभूव ॥ ३ ॥ संपूर्णशारदनिशाकरकान्तकीर्ति- ... वल्लीवितानपरिवेष्टितविष्टपान्तः । यः पोषणाद्विनयनाध्यसनापनोदा त्वामी गुरुः सुहृदभूदखिलप्रजानाम् ॥ ४ ॥ यत्र प्रशान्तसकलव्यसने विनीते स्वाभाविकं मतिमहातिशयं प्रपन्ने । चक्रुर्निवासमखिला नरनाथविद्याः पर्युत्सुका इव परस्परदर्शनस्य ॥ ५ ॥ तुङ्गत्वमंद्रिपतिना हरिणेश्वरत्वं शीतांशुना सुभगता वैशिता मुनीन्द्रैः । शौर्य मृगाधिपतिना गुरुणा मनीषा __ गाम्भीर्यमम्बुनिधिना तुलितं यदीयम् ॥ ६॥ नागाः पैदातिवृषभास्तुरगा रथाश्च शोभानिमित्तमभवन्खलु यस्य सर्वे । आक्रम्य मण्डलपतीनखिलान्स यस्मा सौ 'बुभोज वसुधां निजतेजसैव ॥ ७ ॥ १. समर्थः. २. प्रकाशमात्रकार्यकरणसमर्थाय. ३. परिवेष्टितं विष्टपान्तं येन. ४. वुद्धिमाहात्म्यम्. ५. मेरुणा. ६. इन्द्रेण. ७. जितेन्द्रियता. ८. भृत्यप्रधानाः, पदातयो वृषभाश्च वा. Page #33 -------------------------------------------------------------------------- ________________ २४. काव्यमाला ये कचिद्गुणगणो गतवान्सहैव वृद्धिं मया नृपतिरेष पुनर्न जाने । मां द्वेष्टि शंसति शमप्रभृतीनितीव यो जातनिर्भररुषा मुमुचे मदेन ॥ ८ ॥ वक्षः श्रियो भुजयुगं वरवीरलक्ष्म्याः कान्तेः शरीरमखिलं हृदयं क्षमायाः । यस्यास्पदं मुखमजायत वाग्विभूते र्नत्वाश्रयाय सकलस्य सतां प्रयासः ॥ ९ ॥ भेजे नितान्तमैजलोsपि नदीनभावं यश्चाभवद्वसुमतीतिर्लेकोऽप्यैशोकः । दोषाकरश्च न बभूव कलाधरोऽपि सर्व हि विस्मयकरं महतां खरूपम् ॥ १० ॥ धर्मोऽर्थसंचय निमित्तमुदारमर्थः कामस्य हेतुरितरः सुखयोनिरेते । यत्र त्रयोऽप्यविरतं न परस्परस्य जैनेश्वरा इव नया विजहुर्व्यपेक्षाम् ॥ ११ ॥ वाञ्छद्भिराश्रयविशेषमिवात्मयोग्यमौदार्यधैर्यविनयादिगुणैरशेषैः । अभ्यर्थितः सततमादरवद्भिरेष बेधाः ससर्ज नृपमालयभूतमेनम् ॥ १२ ॥ भानुर्भवेद्यदि मनागिह, सौम्यरूप स्तेजखितामुपगतो मृगलाञ्छनो वा । धामाधिको विदधदेष जनानुरागं तेनोपैमानपदवीं प्रभुरुद्वहेत ॥ १३ ॥ १. यस्मिन्कस्मिंश्चित्पुरुषे. २. जलरहितः अजड: पण्डितश्च. ३. समुद्रभावं दीनभावं दीनत्वं च न. ४. वृक्षविशेषो ललामभूतश्च ५. वृक्षविशेषः शोकरहितथ. ६. सूर्येण चन्द्रेण च Page #34 -------------------------------------------------------------------------- ________________ ३ सर्गः] चन्द्रप्रभाचरितम् । - २५ श्रीकान्तया सरसिजाकरसंनिवासि श्रीकान्तया सकललोकमनोभिरामः । देव्या खकीयवपुरव्यतिरिक्तयाप योगं शशीव कलयामलया स भूपः ॥ १४ ॥ लावण्यसंपदमलाम्भसि संनिमज्ज्य देहं खमुज्वलमिवातितरां विधातुम् । श्लाघ्यः शरद्विशदचन्द्रगभस्तिगौरो यस्यास्तनौ समुदितः सकलो गुणौघः ॥ १५ ।। शीलक्षमाविनयरूपगुणैर्महार्घा मुच्चित्य यामखिलविष्टपसुन्दरीषु । भर्तुर्मनो रमयितुं खसहायभूतां लक्ष्मीरिवादरपरा स्वयमेव ववे ॥ १६ ॥ चन्द्रोज्वलेन यशसा कथितं सुराणा___ मीशस्य संसदि पेरीतवता त्रिलोकीम् । रूपं ग्रहीतुमनसः स्पृहयन्ति यस्या .. देव्यो दिवोवतरणाय तपांसि कर्तुम् ॥ १७ ॥ दोषानुबन्धरहिता तमसा विमुक्ता __ रम्या निजोदयविकासितबन्धुपद्मा । प्राभातिकी द्युतिरिवाम्बुजबान्धवस्य या कान्तिमोषधिपतेः परिभूय तस्थौ ॥ १८ ॥ धर्मार्थयोरविदधत्सविशामधीशो __बाधा विधूपमयशोधवलीकृताशः । साधैं तया प्रणयकोपकृतान्तराणि देव्या सुखान्यनुभवन्दिवसान्निनाय ॥ १९ ॥ कृत्वापरेधुरैखिलावसरं स याव दन्तःपुरं व्रजति किंनरगीतकीर्तिः । १. प्राप्तवान्. २. वेष्टितवता. ३. स्नेहकषायविहितावकाशानि. ४. निखिलकृत्यम्. . Page #35 -------------------------------------------------------------------------- ________________ २६ काव्यमाला । तावत्कराय विनिविष्टकपोलमूलां देवीमुदश्रुनयनां सहसा ददर्श ॥ २० ॥ तां तादृशीं समवलोक्य समानदुःखो दुःखं विभक्तुमिव तन्मनसि प्रवृत्तम् । स व्याकुलेन मनसा त्वरमाणवृत्तिः पप्रच्छ हेतुमतिशोकसमुद्भवस्य ॥ २१ ॥ दुर्वारवीर्य रिपुनिर्दहनप्रवीणे पृथ्वीतलप्रसृतदुर्विषहप्रतापे । पद्मायताक्षि मयि जीवति जीवितेशे संभाव्यते परभवो न पराभवस्ते ॥ २२ ॥ संतापमूलसुहृदं विरहं विसोदु मुन्मेषमात्रमपि तावकप्रभूष्णोः । मत्तोऽपि मत्तगजगामिनि निश्चयेन जानीहि संभवति न प्रणयस्य भङ्गः ॥ २३ ॥ त्वत्पादपद्मशरणे त्वदधीनवृत्तौ - त्वत्प्रेम निघ्नमनसि त्वदभिन्नदेहे | शाठ्यं मनागपि मृगाङ्कमुखि त्वदीये संभावयामि सरले न सखीजनेऽपि ॥ २४ ॥ छन्दानुवर्तिषु पदातिषु बान्धवेषु दास्यं गतेषु च निशान्तवधूजनेषु । भ्रूभङ्गमात्रमपि सोढुमशक्नुवत्सु संजायते न तव तन्वि निदेशभङ्गः ॥ २५ ॥ एतेषु सत्खपरितोषनिबन्धनेषु किं कारणं कथय देवि शुचस्तवास्याः । पृष्टेति सा क्षितिभुजा त्रपया न किंचि - दूचे परं मुखमलोकत बालसख्याः ॥ २६ ॥ १. कथय कथयेति शीघ्रवर्तनः २. असमर्थात् ३. त्वदायत्तजीवने. ४. असमर्थेषु. Page #36 -------------------------------------------------------------------------- ________________ ३ सर्गः] चन्द्रप्रमचरितम् । सा हीवशादथ गिरा किमपि स्खलन्त्या स्तस्याः सखीति निजगाद परेजितज्ञा । सत्यं न संभवति देव पराभवादि रस्या भवत्प्रणयभारमहार्घिकायाः ॥ २७ ॥ किं त्वत्र कारणमभूदपरं विषादे दैवं विहाय न यदन्यजनस्य साध्यम् । देवस्य तत्सकलमेव निवेदयामि कर्तव्यवस्तुनि पुनर्नियतिः प्रमाणम् ॥ २८ ॥ एषा पुरं त्वदनुभावविवृद्धशोभं द्रष्टुं मयाद्य सह मन्दिरमध्यरुक्षत् । चेक्रीडतो निजकराहतकन्दुकेन तत्रैक्षोढ्यपृथुकान्पृथुकान्तियुक्तान् ॥ २९ ॥ तानिन्दुसुन्दरमुखानवलोकयन्ती चिन्तामगादिति विषण्णमुखारविन्दा । धन्याः स्त्रियो जगति ताः स्पृहयामि ताभ्यो यासाममीभिरफला तनयैर्न सृष्टिः ॥ ३० ॥ या मद्विधाः पुनरसंचितपूर्वपुण्याः पुष्पं सदा फलविवर्जितमुद्वहन्ति । ताः सर्वलोकपरिनिन्दितजन्मलाभा वन्ध्या लता इव भृशं न विभान्ति लोके ॥ ३१ ॥ या स्त्यानधर्मिणि पुरंथ्रिजने प्रसिद्ध ___ स्त्रीशब्दमुदहति कारणनियंपेक्षम् । सा हास्यभावमुपयाति जनेषु यद्व दन्धः सुलोचन इति व्यपदेशकामः ॥ ३२ ॥ १. अनुभावः प्रभावः. २. धनिककुमारान्. ३. गर्भधारणधर्मवति. स्त्यानं गर्भधारणमुच्यते. Page #37 -------------------------------------------------------------------------- ________________ २८. काव्यमाला | चन्द्रोज्झितां रविरलंकुरुते घनाना वीथीं सरोजनिकरः सरसीमहंसाम् । पुत्रं विहाय निजसंततिबीजमन्यो न त्वस्ति मण्डनविधिः कुलपुत्रिकाणाम् ॥ ३३ ॥ तेनोज्झितां निजकुलैकविभूषणेन सौभाग्यसौख्यविभवस्थिर कारणेन । मां शक्नुवन्ति परितर्पयितुं विपुण्यां न ज्ञातयो न सुहृदो न पतिप्रसादाः || ३४ ॥ कृत्वा विषादमिति दुःस्थितचित्तवृत्ति र्दुःखं निवेद्य मयि तल्पतले न्यपप्तत् । संबोधितापि न मया बहुभिः प्रकारैः शोकं विमुञ्चति मनागपि देव देवी || ३५ ॥ संख्या मुखादिति निशम्य विषादहेतुं निःश्वस्य किंचिदथ भूमिपतिर्बभाषे । शोकः शरीरहृदयेन्द्रियशोषहेतु युक्तो न देवि तव वस्तुनि दैवसाध्ये ॥ ३६ ॥ दुःखेन ते प्रथममस्म्यहमेव दुःखी मद्दुःखतो भवति सर्वजनस्य दुःखम् । इत्थं समस्तजनतापरितापहेतो र्मा गाः कृपावति शुचो वशमुद्धतायाः ॥ ३७ ॥ जन्मान्तरे शुभमथाप्यशुभं यदेव यैरर्जितं स्वपरिणामवशेन कर्म । तद्योग्यमेव फलमिष्टमनीप्सितं वा तैः प्राप्यते किमिति शोचसि हेतुहीनम् ॥ ३८ ॥ अत्यन्तदुर्घटमिदं नहि वस्तुनोऽस्य निष्पत्तिरित्यलसगामिनि मावमंस्थाः । १. दैवमित्यर्थः. Page #38 -------------------------------------------------------------------------- ________________ ३ सर्गः] चन्द्रप्रभचरितम् । संपत्स्यते तव मनोरथ एष शीघ्र__ मेकान्ततो यदि भवेन्न विधिर्विपक्षः ॥ ३९ ॥ सन्त्येव केवलदृशोऽवधिलोचनाश्च तीर्थे जिनस्य मुनयो विविधैर्द्धियुक्ताः। जाग्रत्स्वपत्प्रचलदप्रचलच्च विश्वं येषामिदं करतलस्थितवच्चकास्ति ॥ ४० ॥ तेभ्योऽधिगम्य तव संततिलोपहेतु___ मभ्युद्यतः प्रतिविधातुमहं यतिष्ये । कैर्वचोभिरिति लोकपतिः प्रियायाः शोकापनोदमकरोत्करदीकृताशः ॥ ४१ ॥ युक्तोऽन्यदा क्षितिपतिः स निजैः सुहृद्भि रालिङ्गितं समधिगम्य वसन्तलक्ष्म्या । क्रीडावनं समवलोकितुमभ्ययासी दुद्दामकौतुकरसप्रसरप्रणुन्नः ॥ ४२ ॥ नृत्यच्छिखण्डिनि मृदुक्कणदन्यपुष्टे सुखादुसुन्दरफले सुमनःसुगन्धौ । तस्मिन्वने शिशिरमन्दमरुत्प्रचारे सर्वेन्द्रियोत्सवकरे विजहार भूपः ॥ ४३ ॥ अत्रान्तरे पृथुतपःश्रियमुन्नतश्री__ रुन्मीलितावधिदृशं सुविशुद्धदृष्टिः । तारापथादवतरन्तमनन्तसंज्ञ मैक्षिष्ट चारणमुनिं सहसा नरेन्द्रः ॥ ४४ ॥ रोमाञ्चचर्चिततनू रभसेन गत्वा . भूपस्तमालतरुमूलगतस्य तस्य । १. सर्वथा. २. नानाबुद्ध्यादिलब्धिसहिताः. ३. मनोहरैः. ४. कोमलकूजत्कोकिले. ५. अम्बरात्. ६. रोमहर्षचर्चितबारीरः. Page #39 -------------------------------------------------------------------------- ________________ ३० काव्यमाला । मूर्ध्ना ननाम गुरुभक्तिभरानतेन संसारसिन्धुतरणौ चरणौ महर्षेः ॥ ४५ ॥ सोऽप्यात्मनः परिसमाप्य समाधियोगमाशीर्वचांसि निपपाठ विशुद्धपाठः । संखापयन्नरपतिं कुमुदोज्वलेन धर्माभिषेकपयसेव निजस्मितेन ॥ ४६ ॥ कृत्वा करावथ स सकुंचदजकान्ती सप्रश्रयामिति जगाद गिरं क्षितीशः । दन्तावलीविशदरश्मिवितानकेन लिम्पन्मुनीन्द्रचरणाविव चन्दनेन ॥ ४७ ॥ गत्वा सुदूरमपि यस्य विलोकनीयौ पादौ पवित्ररजसौ रेजसः क्षयाय । तस्यागमे तव मुनीन्द्र न हेतुरन्यो मुक्त्वा ममान्यभवसंचितपुण्यपाकम् ॥ ४८ ॥ श्रेयस्तनोति परिवर्धयते विवेकमुन्मूलयत्यघमुदीरयते विभूतिम् । त्वद्दर्शनं सुचरिताखिलभद्रहेतु र्नाल्पीयसो भवति गम्यमिदं शुभस्य ॥ ४९ ॥ यद्भावि भूतमथवा मुनिनाथ तत्ते बाह्यं न वस्तु कथयेदमतः प्रसीद | संसारवृत्तमखिलं परिजानतोऽपि नाद्यापि याति विरैतिं किमु मानसं मे ॥ ५० ॥ श्रुत्वेति तद्वचनमेवमुवाच चिन्तां चेतोगतां स नृपतेर्रेवबुध्यमानः । यावत्तव स्फुरति चेतसि सूनुवाञ्छा तावन्न यासि विरतिं नृपपुंगव त्वम् ॥ ५१ ॥ १. मुकुलितौ २. पापस्य ३. वैराग्यम्. ४. परिजानन्. Page #40 -------------------------------------------------------------------------- ________________ ३१ ३ सर्गः] चन्द्रप्रभचरितम् । सा च प्रणश्यति न तावदसौ न याव पुत्रो भवत्यरिकुलोन्मथनैकवीरः । पुत्रोदयेऽपि भवतोऽस्ति विबन्धहेतु रन्यो भवान्तरगतं शृणु तं ब्रवीमि ॥ ५२ ॥ एषा तवाग्रमहिषी पुटभेदनेऽभू दत्रैव पूर्वमभिनन्दितसर्वबन्धोः । देवाङ्गदस्य वणिजस्तनया सुनन्दा श्रीकुक्षिजा गुणगणाभरणाभिरामा ॥ ५३ ॥ सान्यां विलोक्य नवयौवन एव नारी गर्भेण पीडिततनुं गलिताङ्गशोभाम् । जन्मान्तरेऽपि वयसि प्रथमेऽहमीह ड्मा भूवमित्यकृत मन्दमतिर्निदानम् ॥ ५४ ॥ सागारधर्मनिरता प्रतिपद्य कालं सौधर्मकल्पमुपगम्य बभूव देवी । च्युत्वा ततः पुनरभूदिह पुण्यशेषा दुर्योधनस्य दुहिता भवतश्च पत्नी ॥ ५५ ॥ तस्माद्भवान्तरभवादशुभान्निदाना दस्या वयो नवमगादनपत्यमेव । कैश्चिद्दिनैः प्रशममीयुषि तस्य दोषे निःसंशयं तव भविष्यति पुत्रजन्म ॥ ५६ ॥ तसिन्मृगाङ्क इव सर्वमनोभिरामे सूनौ निधाय पृथुधाग्नि धुरं धरित्र्याः । संपत्स्यसे त्वमधिगम्य जिनेन्द्रदीक्षां सिद्धालयातिथिरैशेषितकर्मबन्धः ॥ ५७ ॥ १. अन्तरायकारणम्. २. नगरे. ३. प्रतीक्ष्य. ४. निरस्तकर्मबन्धनः. Page #41 -------------------------------------------------------------------------- ________________ ३२ काव्यमाला | संक्षेपतो गिरमिमामभिधाय सम्यगानन्द्य भूमिपतिमिष्टेनिबन्धनेन । धामेप्सितं मुनिरगान्नृपतिश्च राजधानीमणुव्रतविभूषणभूषिताङ्गः ॥ ५८ ॥ पुंसां पुरोपचितपुण्यनिबद्धमिष्ट मित्याकलय्य निबबन्ध मतिं स धर्मे । तत्रोन्मुखं भवति भाग्यवतां हि चेतो यत्संपदां नियतमंङ्गमनागतानाम् ॥ ५९ ॥ दानेन संयमिजनस्य जिनार्चनेन तस्य प्रभोरविरतं नयतो दिनानि । प्रक्षोभिताखिलसुरासुरनागलोकं नान्दीश्वरं परमपर्व समाससाद ॥ ६० ॥ तस्मिन्विधाय महतीमुपवासपूर्वी पूजां जगद्विजयिनो जिनपुंगवस्य । स्नानं समीहितनिमित्तमधस्तदीय बिम्बस्य स प्रविधे सहितोऽग्रदेव्या ॥ ६१ ॥ प्रह्लादनं विदधती शशिनः कलेव संपादयन्त्यभिमतं कुलदेवतेव । गर्भे कियद्भिरथ सा दिवसैर्बभार मुक्ताफलं परममम्बुधिशुक्तिकेव ॥ ६२ ॥ किंचिद्वपुः शिथिलतामगमत्तदानी - मापाण्डुरं वदननीररुहं बभूव । गर्भस्थ बालगुण भूरिभरादिवागा मन्दापि मन्दतरतां गतिरायताक्ष्याः ॥ ६३ ॥ नीलानं प्रसृतपाण्डिम धारयन्ती वक्षोरुहद्वयमधःकृत चन्द्रकान्ति । १. अभिलषितप्ररूपणेन. २. प्रधानं कारणम्. ३. आजगाम. Page #42 -------------------------------------------------------------------------- ________________ ३ सर्गः] चन्द्रप्रभचरितम् | गन्धान्धषट्चरण चुम्बितपद्मयुग्मामम्भोजिनीमनुचकार चकोरचक्षुः ॥ ६४ ॥ सर्पत्कुचद्वयविपाण्डुरतागुणेन हारो हतद्युतिरिवास्य मुखे चकार । संघर्षणेन मलयोजनिकां कुतोऽपि निर्मत्सरो हि विरल गुणिनां गुणेषु ॥ ६५ ॥ जृम्भाभवत्सततसंनिहिता सखीव नान्तं मुमोच वरमित्रमिवालसत्वम् । लज्जाभरः सममगादुदरेण वृद्धि मभ्युद्यमः सह ननाश बलित्रयेण ॥ ६६ ॥ नीलोत्पलानि निजया विजितानि ताव त्कान्त्या ं मया सह जयासह पुण्डरीकैः । स्पर्धेऽधुनान्वहमितीव विचिन्त्य तस्या नेत्रद्वयं धवलतामगमत्कृशाङ्गयाः ॥ ६७ ॥ गर्भस्थितस्य जननान्तरबीजबन्धं बालस्य तस्य वचनेन विना वैदन्ति । तस्याः शिरीषसुकुमारतनोर्बभूवु रेकान्ततोऽपि जिनपूजनदौर्हृदानि ॥ ६८ ॥ प्राप्ते प्रसूतिसमयेऽथ तिथौ शुभायामुच्चस्थितेषु सकलेषु शुभग्रहेषु । सा भावितीर्थकरमुज्ज्वलदेहदीप्ति प्रध्वंसितान्धतमसं सुषुवे कुमारम् ॥ ६९ ॥ शुभ्रं नभोऽभवदैभीषुमतीव तस्मि - नभ्युद्गते परमधामनिधानभूते । लक्ष्मीः सरःकमलिनी सहसाभ्यनन्द दाशाङ्गना मलिनिमापगमाद्विरेजुः ॥ ७० ॥ १. स्पर्धया. २. समीपम्. ३. अभ्यसूये. ४. ब्रुवाणानि. ५. सूर्ये. ३३ Page #43 -------------------------------------------------------------------------- ________________ काव्यमाला । निःशेषमम्बुधरधीरगभीरनादै -स्तूर्यैर्बभूव मुखरं नरनाथवेश्म । पौरो जनस्त्वरितमेव निजे निजेऽसौ गेहे महोत्सवमकारयत प्रहृष्टः ।। ७१ ॥ खस्माबहिर्भवनतः प्रकटं निरित्य नृत्यान्यतन्वत गणो गणिकाजनानाम् । लब्धोऽधुना वसुमति प्रभुरद्वितीयो ___ नन्द त्वमित्यजनि जन्मवतां प्रघोषः ॥ ७२ ॥ तुष्टया ददत्वसुतजन्म निवेदयन्यो देयं न देयमिदमित्यथवा क्षितीशः। . नाजीगणंत्प्रमदविह्वलचित्तवृत्ति विक्षिप्तवृत्ति हि मनो न विचारदक्षम् ॥ ७३ ॥ गायत्प्रनृत्यदभितो रभसेन वल्ग दुन्मत्ततामिव जगाम पुरं समस्तम् । तत्राभवन्न खलु कोऽपि स यस्य नान्त __ जज्ञे विकासि हृदयं सहसा द्विषोऽपि ॥ ७४ ॥ सर्वज्ञं कनकमयैः समर्च्य पुष्पैः कल्याणेऽहनि सह तेन वंशवृद्धैः । श्रीवर्मेत्यवनिभुजाथ तस्य नाम श्रीशब्दानुगतमकारि मङ्गलाय ॥ ७५ ।। विदधदखिलास्तेजस्तीव्रान्पराननतान्नता नवनिममितामोजोभिः वशं विवशां नयन् । निधिशतमहालाभैर्भूभृच्छतप्रहितैर्धनै रुदयनिलये जाते तस्मिन्ननन्द स नन्दने ॥ ७६ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये तृतीयः सर्गः । १. निर्गत्य. २. प्राणिनाम्. Page #44 -------------------------------------------------------------------------- ________________ ४ सर्गः] ३५ चन्द्रप्रभचरितम् । चतुर्थः सर्गः। अथ प्रजानां नयनाभिरामो लक्ष्मीलतालिङ्गितसुन्दराङ्गः । वृद्धिं स पद्माकरवत्प्रपेदे दिनानुसारेण शनैः कुमारः ॥ १ ॥ व्रजत्सहैवोन्नतिमुज्वलाभिः कलाभिरानन्दितसर्वलोकः । स कान्तिमांश्चन्द्रमसा तदानीं जनैरुपामीयत राजपुत्रः ॥ २ ॥ गुरून्गुरून्सम्यगुपास्य तेभ्यो विद्योपविद्या विधिना विदित्वा । तद्वेदिनोऽसौ गणितैरहोभिरधो व्यधाद्दीधितिमानिवेद्धः ॥ ३ ॥ जनादशेषाद्वयसा लघीयानपि प्रवृद्धैः स महान्बभूव । कलागुणैरुज्वलरश्मिजालैरिव खकीयैर्मणिराकरोत्थः ॥ ४ ॥ धनुर्धरैः खङ्गिभिरश्ववारैगजेन्द्रशिक्षाधिकृतैश्च लोकैः । खं खं गुणोत्कर्षमसाववाप्तुं सदाभियुक्तैरुपजीव्यते स्म ॥ ५ ॥ तुषाररश्मि भजते निशायां दिनागमे याति सरोजखण्डम् । इति प्रकृत्या चपलापि लक्ष्मीरियेष मोक्तुं न तनुं तदीयाम् ॥ ६ ॥ वदान्यतां तस्य विलोक्य गुर्वी तद्वद्भिरत्याजि वृथाभिमानः । गतस्य लोके परतोऽभिभूतिं न मानिनो राजति मानयोगः ॥ ७ ॥ तदीयसङ्गादखिलोऽपि भीरुरन्यो जनः शूरतरो बभूव ।। महात्मनस्तस्य पुनर्महीयः स्वाभाविकं शौर्यमिव द्विपारेः ॥ ८ ॥ त्यागश्च शौर्य च तथैव सत्यं महागुणा नीतिविदामभीष्टाः । त्रयोऽप्यमी तस्य तनौ विवृद्धिं स्पर्धादिवान्योन्यकृतात्प्रजग्मुः ॥ ९ ॥ पूरयन्धान्यधनैरशेष नियोजयंश्चापि महागुणेषु । पतिः स एवाजनि नितिनेत्रो गुरुः स एवाश्रयिणां जनानाम् ॥१०॥ न केवलं सर्वगुणाश्रयेण प्रहर्षितस्तेन भृशं स्वपक्षः । किं तु द्विषन्तोऽपि खलखमावास्तन्नास्ति यत्पुण्यवतामसाध्यम् ॥११॥ त्रैलोक्यशोभाभिभवप्रवीणं नूनं विधिस्तस्य विलोक्य रूपम् । ययावतृप्तश्चतुराननत्वं नान्यद्वयं कारणमत्र विद्मः ॥ १२ ।। १. महत उपाध्यायान. २. भासुरः. 'इन्दुः' इत्यपि पाठः. ३. सेवापरैरुपजीवनविषयीकृतः. ४. वदान्यतायुक्तैः. ५. सिंहस्य. ६. ईर्ष्याविशेषात्. ७. पोषयन्. Page #45 -------------------------------------------------------------------------- ________________ ३६ काव्यमाण । स संपदामायतनं जयश्री समाश्रयः सर्वमनोभिरामः । भेजे न चोरसेकमनूननीतिर्मदं भजन्ते न महानुभावाः ॥ १३ ॥ निरस्तषेड्डुर्गरिषुः कृतज्ञो गुणाधिकानां धुरि वर्तमानः । स मत्सरेणेव समं गुणौघैर्न पस्पृशे दोषगणैः कुमारः ॥ १४ ॥ पितुर्निदेशादथ सुन्दराङ्गीं स राजकन्यां विधिनोपयेमे । प्रभावतो देहगतप्रभायाः प्रभावतीति प्रथिताभिधानाम् ॥ १५ ॥ तं यौवराज्ये परिणीतभार्य नियोज्य धैर्य वशिनां तनूजम् । स राज्यसौख्यं विगतान्तरायं निश्चिन्तचित्तोऽनुबभूव भूपः ॥ १६ ॥ भोगैः स वान्छाकृतसंनिधानैर्मनोहरैमहितचित्तवृत्तिः । कालं न गच्छन्तमपि प्रजज्ञे प्रज्ञां हि मोहः शिथिलीकरोति ॥ १७ ॥ स्थितोऽथ हर्म्ये स नृपः कदाचिदुल्कां विलोक्याम्बरतः पतन्तीम् । विरक्तबुद्धिर्विषयेषु चिन्तामगादिति प्रोतकाललब्धिः ॥ १८ ॥ समस्तमेवंविधमेव पुंसामशाश्वतं जीवितयौवनादि । तथापि जानाति न मन्दबुद्धिरस्मादृशः पुत्रकलत्रमूढः ॥ १९ ॥ नगापगातोय तरङ्गलोलैर्विलोभ्यमानो विषयैर्वराकः । नारम्भदोषान्गणयत्यनन्तदुःखप्रदान्मोहवशेन जीवः ॥ २० ॥ क्षणक्षयिण्यायुषि मूढबुद्धिः स्थिराभिमानं यदि नैष कुर्यात् । न कर्मपाशैर्विवशीकृतात्मा योनिप्वनन्तासु सहेत दुःखम् ॥ २१ ॥ मुहुः प्रणष्टा मुहुरेव दृष्टाः समागमाः स्वप्नसमागमाभाः । विश्वासमृच्छत्यत एव विद्वान्न तेषु संयोगनिबन्धनेषु ॥ २२ ॥ या दुःखसाध्या चपला दुरन्ता यस्या वियोगो बहुदुःखहेतुः । तस्याः कृते जन्तुरुपैति लक्ष्म्याः परिश्रमं पश्यत मोहमस्य ॥ २३ ॥ विहाय ये निर्वृतिमव्यपायां बहुव्यपायां वृणुते विभूतिम् । हित्वा हिमं ते शुचिचन्दनाम्भः पिबन्त्यपो मूढधियः सपङ्काः ||२४|| १. गर्वम्. २. ‘कामः क्रोधश्च हर्षश्च मानो लोभस्तथा मदः । अन्तरङ्गोऽरिषडुर्गो नृपतीनां भवत्ययम् ॥' ३. मुख्ययम्. ४. पुत्रकलत्रादयः. ५. गच्छति. Page #46 -------------------------------------------------------------------------- ________________ ३७ ४ सर्गः ] चन्द्रप्रभचरितम् । ममेदमस्याहमिति ग्रहेण ग्रस्तो वराकः कथमेष जन्तुः । अणुप्रमाणस्य सुखस्य हेतोर्दुःखं गिरीन्द्रोपममभ्युपैति ॥ २५ ॥ न काकतालीयमिदं कथंचित्क्लेशक्षयान्मानुषजन्म लब्ध्वा । युक्त प्रमादः खहिते विधातुं संसारवृत्तान्तविदा नरेण ॥ २६ ॥ इति प्रजानामधिपः खचित्ते विचिन्तयन्संसृतिफल्गुभावम् । जगाम वैराग्यमपेतरागो बुद्धेः फलं यात्महितप्रवृत्तिः ॥ २७ ॥ अन्येद्युराहूय युवेशमीशः कृतप्रणामाञ्जलिमित्युवाच । मन्दीभवत्प्रेमरसानुबन्धां तदीयवक्रे विनिवेश्य दृष्टिम् ॥ २८ ॥ वात्येव यावन्न वपुःकुटीरमेतज्जरा जर्जरयत्युपेत्य । प्रवर्धमानं तिमिरं विहन्तुं यावन्न वा दर्शनशक्तिमीष्टे ॥ २९ ॥ यावन्न तीर्थोपगमप्रवीणौ पादौ निजप्रस्फुरणं जहीतः । कालेन यावद्भजतेऽवसादं न च श्रुतिर्धर्मकथावसक्ता ॥ ३० ॥ वयोनुरूपेण विवर्धमानो यावत्स्मृतिं भ्रंशयते न मोहः । यावच्च शास्त्राध्ययनप्रवीणा प्रवर्तते प्रस्खलितुं न वाणी ॥ ३१ ॥ तावद्भवान्मोचयितुं प्रयत्नादात्मानमिच्छाम्यै सुखानलार्तम् । जिनेन्द्रदीक्षाविधिनात्र कार्ये त्वया न भाव्यं परिपन्थिना मे ॥ ३२ ॥ पुरैव संसारपरम्पराया हेतोः श्रियश्चित्तमपेतमेव । अपेक्षमाणोऽनुदिनं त्वदीयमेवोदयं राज्यपदेऽवतिष्ठे ॥ ३३ ॥ भवानपास्तव्यसनो निजेन धाम्नाब्धिमर्यादममामिदानीम् । महीमशेषामपहस्तितारिवर्गोदयः पालयतु प्रशान्तः ॥ ३४ ॥ यथा भवत्यभ्युदिते जनोऽयमानन्दमायाति निरस्तखेदः । सहस्ररश्माविव चक्रवाको वृत्तं तदेवाचर चारचक्षुः ॥ ३५ ॥ 3 वाञ्छन्विभूतीः परमप्रभावा मोद्वीविजस्त्वं जनमात्मनीनम् । जनानुरागं प्रथमं हि तासां निबन्धनं नीतिविदो वदन्ति ॥ ३६ ॥ समागमो निर्व्यसनस्य राज्ञः स्यात्संपदां निर्व्यसनत्वमस्य । वश्ये खकीये परिवार एव तस्मिन्नवश्ये व्यसनं गरीयः ॥ ३७ ॥ १. युवराजम्. २. दुःखदावपीडितम् ३. उद्वेगविषयं मा कृथाः. ४. कारणम्. Page #47 -------------------------------------------------------------------------- ________________ काव्यमाला। विधित्सुरेनं तदिहात्मवश्यं कृतज्ञतायाः समुपैहि पारम् । गुणैरुपेतोऽप्यपरैः कृतघ्नः समस्तमुद्वेजयते हि लोकम् ॥ ३८ ॥ धर्माविरोधेन नयस्व वृद्धिं त्वमर्थकामौ कलिदोषमुक्तः। युक्त्या त्रिवर्ग हि निषेवमाणो लोकद्वयं साधयति क्षितीशः ॥ ३९ ।। वृद्धानुमत्या सकलं खकार्य सदा विधेहि प्रहतप्रमादः । विनीयमानो गुरुणा हि नित्यं सुरेन्द्रलीलां लभते नरेन्द्रः ॥ ४० ॥ निगृह्णतो बाधकरान्प्रजानां भृत्यांस्ततोऽन्यान्नयतोऽभिवृद्धिम् । कीर्तिस्तवाशेषदिगन्तराणि व्याप्नोतु बन्दिस्तुतकीर्तनस्य ॥ ४१ ॥ कुर्याः सदा संवृतचित्तवृत्तिः फलानुमेयानि निजेहितानि । गूढात्ममन्त्रः परमन्त्रभेदी भवत्यगम्यः पुरुषः परेषाम् ॥ ४२ ॥ तेजखिनः पूरयतोऽखिलाशा भूभृच्छिरःशेखरतां गतस्य । दिनाधिपस्येव तवापि भूयात्करप्रपातो भुवि निर्विबन्धः ॥ ४३ ॥ इति क्षितीशः सह शिक्षयासौ विश्राणयामास सुताय लक्ष्मीम् । सोऽपि पँतीयेष गुरूपरोधापितुः सुपुत्रो ह्यनुकूलवृत्तिः ॥ ४४ ॥ ततः स पुत्रार्पितराज्यभारः पृष्टाखिलज्ञातिरपास्तसङ्गः। तप्वा तपः श्रीप्रभपादमूले समासदत्सिद्धिवधूवरत्वम् ॥ ४५ ॥ श्रीवर्मराजोऽपि पितुर्नियोगादिनानि भूत्वा कतिचित्सशोकः । संबोधितो मन्त्रिसुहृत्समूहैविनिर्ययौ साधयितुं धरित्रीम् ॥ ४६॥ विधाय मौलं बलमात्ममूले स नीतिमानाटविकं बहिःस्थम् । मध्ये च सामन्तबलं बलीयश्चचाल चूलामणिभासिताशः ॥ ४७ ।। समुच्छलत्तस्य तुरंगमोत्थं सेनारजो रासभरोमधूम्रम् । परं दिशामेव मलीमसानि नास्यानि चक्रे रिपुयोषितां च ॥ १८॥ सैन्यध्वजैरप्रतिकूलवातव्याधूननप्रोल्लसितैस्तदीयैः । नान्तर्दधे केवलमेव सूर्यः शत्रुप्रभावस्य महाप्रभावैः ॥ ४९ ॥ प्रयाणकालप्रभवैरुदारैस्तदीयमातङ्गमदप्रवाहैः। पांसुप्रतानः शमयांबभूवे न केवलं धाम च शात्रवीयम् ॥ ५० ॥ १. परिवारम्. २. बृहस्पतिना वृद्धेन च. ३. दत्तवान्. ४. जग्राह. ५. श्रीप्रभो नाममुनिः. Page #48 -------------------------------------------------------------------------- ________________ ४ सर्गः] चन्द्रप्रभचरितम् । मूर्च्छन्दरीणां विवरेषु तस्य प्रस्थानशंसी पटहप्रणादः । न पातयामास परं तटानि क्षोणीधराणां द्विषतां च चेतः ॥ ५१ ॥ पौरैः समागत्य गृहीतरत्नस्थालैः सुदूरान्नतपूर्वकायैः । प्रदर्शितानेकपयोविकारैः प्रत्युद्यये याममहत्तरैश्च ॥ ५२ ॥ निशम्य तस्यातुलपुण्यशक्तेः प्रस्थानमाविष्कृतविक्रमस्य । महाभयव्याकुलमानसानां द्विषामभूवन्निति चेष्टितानि ॥ ५३ ॥ दारान्सुतानप्यनपेक्ष्य केचित्खदेहरक्षां बहुमन्यमानाः । तत्सैन्यसंचारविमर्दभीता भेजुर्दिगन्तान्हरिणैः सहैव ॥ ५४ ॥ कठोरधारं विनिवेश्य कण्ठे कुठारमन्ये भयविह्वलाङ्गाः । सतां शरण्यं शरणं तमीयुर्जिनं यथा मानमपोह्य भव्याः ॥ ५५ ॥ संनय सैन्यैः सह शौर्यशौण्डैरेके महामानगजाधिरूढाः । तदीयशस्त्राग्निशिखावलीषु प्रपेदिरेऽभ्येत्य पतङ्गवृत्तिम् ॥ ५६ ॥ पत्रं धनं धान्यमशेषरत्नान्युपायनीकृत्य निरस्तदर्पाः । हिमर्तुवृक्षा इव शातिताङ्गाः स्वजीवितान्येव ररक्षुरन्ये ॥ ५७ ॥ बद्धाञ्जलीन्खण्डितमानशृङ्गान्गृहीतसारानथ तान्विधाय । न्ययुङ्क्त स स्वेषु पदेषु भूयः सतां हि कोपो नमनावसानः ॥ ५८ ॥ निपातितानां रणमूर्क्ष्यरीणामुपेयुषः कण्ठकुठारवृत्त्या । सोऽन्वग्रही दार्द्रमना स्तनूजान्युक्तैव दीनेषु कृपोन्नतानाम् ॥ ५९ ॥ गतावलेपैः प्रविशद्भिरेत्य दत्ताभयैर्मण्डलिनां समूहैः । दिने दिने तत्कटकः समन्तादवर्धताम्भोधिजिगीषयेव ॥ ६० ॥ गण्डस्थलामोदहृतद्विरेफैर्मदाम्बुविक्लेदितभूरजोभिः । तत्तोरणद्वारमभूद्दारैर्न जातुचिच्छन्नमुपायनेभैः ॥ ६१ ॥ गजेन्द्रदन्तैश्चमरीकचौघैर्मृगेन्द्रशावैरपि पञ्जरस्थैः । तं पार्वतीयाः समुपेत्य भीताः सिषेविरे सेवकवृत्त्यभिज्ञाः ॥ ६२ ॥ वस्तूपदीकृत्य विचित्ररूपं द्वीपोद्भवं द्वीपपतीनुपेतान् । संभावयामास सुदृष्टिदानैश्चेतः प्रभूणां नहि नोचितज्ञम् ॥ ६३ ॥ १. प्रतिगृहितः २. वाहनम् . ३९ Page #49 -------------------------------------------------------------------------- ________________ ४० काव्यमाला। यातेन मुक्ता रविणेव साभूदङ्गारिणी शत्रुचिताभिराशा । प्रधूमिता यां च चकाङ्क्ष यातुं पलायमानारिचमूरजोभिः ॥ ६४ ॥ कल्लोलहस्तैः स्फुरदंशुजालं मुक्ताफलौघं विकिरंस्तटेषु । वेलावनप्राप्तबलस्य तस्य भयादिवारात्करमर्णवोऽपि ॥ ६५ ॥ द्वीपेषु दुर्गेष्वथ मण्डलेषु विदिक्षु दिक्षु प्रतिकूलिताज्ञः । न कोऽपि तस्याजनि पुण्यराशेर्दैवेऽनुकूले किमु नानुकूलम् ॥ ६६ ॥ संस्पृश्य पूर्व परितः करेण नीता पुनस्तेन रतिं समानाम् । वधूरिवाम्भोनिधिवारिवस्त्रा बभूव वश्या सकला धरित्री ॥ ६७ ॥ इति प्रसाध्याखिलभूतधात्रीं धात्री चतुर्वारिधिवारिसीमाम् । स वन्दिवृन्दैरभिवन्धमानः श्रीमान्पुनः श्रीपुरमाससाद ॥ ६८ ॥ नवोदयं प्रस्फुरितप्रतापं प्रसाधिताशेषदिगन्तरालम् । प्रत्यागतं भानुमिव प्रणन्तुं तमघहस्ता जनता निरीयुः ॥ ६९ ॥ मनोहरैः संहतकच्छवाटैबहिर्भुवां श्यामरुचः प्रदेशान् । विलोकयनराजगजाधिरूढः स गोपुरस्याभिमुखो बभूव ॥ ७० ॥ भरक्षमक्ष्मारुहमूलबद्धस्कन्धान्मदान्धानलिशोभिकुम्भान् । व्यलोकतासौ धनतः शिरोधीकृतप्रणामानिव वारणेद्रान् ॥ ७१ ॥ कलं नन्दन्ती परिखातटेषु निषेदुषी शङ्खसिता समन्तात् । हंसावलिस्तस्य जहार चित्तं सहैव गत्या गमनोत्सुकस्य ॥ ७२ ॥ स खातिकायाः पयसो विनिर्यत्कुतूहलेनेव विलोकनस्य । ददर्श पाठीनकुलं समन्तात्सरोजजैः पिञ्जरितं रजोभिः ॥ ७३ ॥ गवाक्षनिक्षिप्तमुखारविन्दाः पौराङ्गनास्तं नयनाभिरामम् । संभूय नेत्राञ्जलिभिः पिबन्त्यो न सस्मरुः खं श्लथनीविबन्धम् ॥७४॥ समधिकनवयौवनोदयश्रीर्विदधदधः शशिनं शरीरकान्त्या । स नृपतिरविशत्पुरं पुरान्तर्गतवनिताहृदयं च पञ्चबाणः ॥ ७५ ॥ सह शशिसमकान्त्या शीलसौभाग्यवत्या विधृतविमलमूर्त्या कामशक्त्येव देव्या । १. रविणा मुक्ता दिगङ्गारिणीत्युच्यते, गन्तव्या तु प्रधूमितेति. २. पृथिवीम्. Page #50 -------------------------------------------------------------------------- ________________ ५ सर्गः ] चन्द्रप्रभचरितम् | रतिसुखमसमानं मानयन्खैर्विलासै रकृत निकृतशत्रुस्तत्र राज्यं स भूपः ॥ ७६ ॥ दृष्ट्वा कदाचिदथ शारवमभ्रवृन्दमुत्पत्त्यनन्तरविनाशि विनाशितारिः । निर्वेदमाप सहसा स भवस्थितिज्ञः सन्तः प्रयान्ति विषयेषु हि नातिसक्तिम् ॥ ७७ ॥ श्रीकान्ताय समर्प्य राज्यमखिलं नत्वा मुनिश्रीप्रभं प्रव्रज्य प्रशमानुरक्तहृदयस्तप्त्वा तपो दुश्चरम् । सौधर्मे परमोदयः प्रमुदितो द्यब्धिप्रमायुः स्थिति - • देव : श्रीधर इत्यभूत्स विबुधस्त्रीनेत्रनित्योत्सवः ॥ ७८ ॥ इति श्रीवीरनन्दिकृतावुदया चन्द्रप्रभचरिते महाकाव्ये चतुर्थः सर्गः । पञ्चमः सर्गः । ४१ अथ धातकीत्युपपदेन युतामभिभूष्य याम्यदिशि खण्डभुवम् । प्रविभासमानवपुरस्ति गुरुः सुरसेव्यसानुरिषुकारगिरिः ॥ १ ॥ अपि तस्य पूर्वभरते भरतप्रमुखक्षितीश्वरकृतावतरे । कविवेधसां श्रुतिपथाविषयो विषयोऽलकेति दधदस्त्यभिधाम् ॥ २ ॥ कमलानना मधुकरीनयना नवनालदण्डतनुबाहुलताः । हृदयंगमा वहति यः परितस्तरुणीरिव स्थलसरोरुहिणीः ॥ ३ ॥ वितताखिलक्षितितलाः पृथवः शिखरावलीवलयलीढघनाः । समतां यदीयनिगमान्तगता धरणीधरैर्दधति धान्यचयाः ॥ ४ ॥ विमलाकृतीरपरिदृष्टतला विहितादरैरपि गभीरतया । प्रबिभर्ति यः सकललोकमता महता मतीरिव महासरसीः ॥ ५ ॥ जलदीर्घिका जनविगाह्यजलाः सरितः शकुन्तरवरम्यतटाः । प्रविभाति यः परिदधत्परितः सरसीश्च पङ्कजवनाभरणाः ॥ ६ ॥ खरशीतमारुतरजोरहिते समयोचितोष्णहिमवर्षसुखे । निवसन्कदाचिदपि नाकुलतां सकलर्तुषु व्रजति यत्र जनः ॥ ७ ॥ चन्द्र० ५ Page #51 -------------------------------------------------------------------------- ________________ काव्यमाला। सिकतास्थलोज्वलबृहजघना भ्रमनाभिकारुचिरमध्यभुवः । सुपयोधरा वहति योऽङ्कगता निजवल्लभा इव महासरितः ॥ ८ ॥ न नवं वयो व्यसनवर्गहतं न जरा मतिस्मृतिविमोहहता । न हता गुणा मलिनदोषगणैर्न च यत्र मृत्युरपमृत्युहतः ॥९॥ निरवग्रहैनवनवैः परितः परिपूर्णया विविधसस्यचयैः । प्रतनोति वोऽखिलजनस्य भुवा नयनोत्सवं सुरकुरूपमया ॥ १० ॥ तरुराजयः सकुसुमाः कुसुमं फलवत्फलं मधुरतानुगतम् । नहि तत्र किंचिदपि वस्तु न यजनतामुदं प्रविदधात्यथवा ॥ ११ ॥ अथ कोशलेति भुवनत्रितयप्रथितास्ति तत्र विषये नगरी । अलकेव भूरिविभवानुगतैः परिवारिता प्रचुरपुण्यजनैः ॥ १२ ॥ तनुकुक्षयोऽप्यतनुधारमपो विसृजन्ति यत्र शरदागमने । अतितुङ्गसौधशिखरावततिप्रविदारितोदरभुवोऽम्बुधराः ॥ १३ ॥ मणिदीपकप्रकटनिवृतये क्षिपती शिखासु निजमाल्यरजः । दयितेन यत्र नवमुग्धवधूरवहस्यते नतमुखी त्रपया ॥ १४ ॥ विविधासु धन्यजनहर्म्यततेर्मणिभूमिषु प्रतिमया निपतन् । निशि यत्र कुन्दसदृशः कुसुमप्रकरायते ग्रहगणो निखिलः ॥ १५ ॥ असतीजनं जिगमिषु बहुलक्षणदामुखेषु दयितावसथम् । निज एव विघ्नयति यत्र मुहुर्मुखचन्द्रमाः स्मितविभिन्नतमाः ॥१६॥ रजनीषु यत्र गुरुहर्म्यशिखागतनीलरत्नरुचिविच्छुरितः । हिमदीधितिर्भवति कृष्णवपुः पुरयोषितामिव मुखैर्विजितः ॥ १७ ॥ शिखराणि यत्र परिधेः परितः परिवारितानि शरदभ्रलवैः। रविवाजिनामिव विलङ्घयतां श्रमजैविभान्ति मुखफेनचयैः ॥ १८ ॥ सति मानसेऽप्यकलुषाम्भसि यद्गृहदीर्घिका निरतहंसकुलैः । न विमुच्यते सततसंनिहितैरिव सुन्दरीगतिशिशिक्षिषया ॥ १९ ॥ अतुलप्रतोलिशिखराप्रगतस्फटिकोपलांशुचयसंवलितः। भजते सहस्रकिरणत्वमुडुप्रकरोऽपि यत्र रजनीसमये ॥ २० ॥ Page #52 -------------------------------------------------------------------------- ________________ ५ सर्गः ] चन्द्रप्रभचरितम् | सुरसुन्दरीसमशरीरलताः प्रविधाय यत्र युवतीर्विधिना । समपादि संकरभियेव भिदा सनिमेषलोचनयुगेन पुनः ॥ २१ ॥ त्रिदशाधिवासजिति यत्र सदाप्यगुणः समस्ति परमेष महान् । निपतन्मुखे कमलशङ्किमना यदुपद्रवत्यलिगणः सुमुखीः ॥ २२ ॥ अथ तत्र शक्त्युपचयानुगतो नृपशेखरीकृतपदाम्बुरुहः । नयविक्रमार्जितजगज्जयवानजितंजयोऽजनि नराधिपतिः ॥ २३ ॥ बिसतन्तु निर्मलत मैर्जनता परितापनोदिभिरतीततुलैः । करणैरिवोडुपतिनात्मगुणैर्धवलीकृता जगति येन दिशः ॥ २४ ॥ मम कः प्रतापमवजेतुमलं जगतीत्युदेति समदः प्रथमम् । प्रविलोक्य धाम पृथु यस्य पुना रविरेति लज्जित इवास्तमयम् ||२५| महिमा निसर्गविनयेन यथा न तथा श्रियाप्यजनि यस्य सतः । न निमित्तमत्र विभवः पुरुषं गुणसंपदेव गुरुतां नयते ॥ २६ ॥ भुवनातिगेन यशसा कथितं प्रविधार्य यस्य गुरु धैर्यगुणम् । लवणोदधिर्निजयशोभिभवादिव कालिमानमवहद्वपुषि ॥ २७ ॥ दहनेन येन रिपुवंशततेः सुहृदाननाम्बुजविकासकृता । न जितः परं दिनमणिर्महसा शशिलाञ्छनोऽपि कमनीयतया ॥ २८ ॥ गुरुरीश्वरो नरकविद्धनदः कमलालयः शिशिरगुश्च बुधः । सुगतश्च सन्सकलदेवमयः समपादि यो वसुमतीवलये ॥ २९ ॥ निजशौर्यवह्निहतशत्रुगणे गुणरञ्जिताखिलमहीवलये । पृथुधानि रक्षितरि यत्र सदा निरुपद्रवा विववृधे धरणी ॥ ३० ॥ रिपुसुन्दरीविततबाष्पजलैः शमितोरुवैरदहनस्य सतः । रविधाम यस्य ससहायमभूदुरुतेजसाखिलमटद्भुवनम् ॥ ३१ ॥ निजविक्रमाहितरणैकरसो मदहप्तकेसरिकिशोर इव । द्विषतां बले विपुलतेजसि यः प्रबबन्ध कीटकधियं प्रधने ॥ ३२ ॥ अतुलप्रतापपरिभूततमोरिपुधानि यत्र कृतदिग्विजये । निजनाम सर्वभुवनप्रथितं दधुरर्थशून्यमधिपाः ककुभाम् ॥ ३३ ॥ ४ ३ Page #53 -------------------------------------------------------------------------- ________________ काव्यमाला । जयशालिनः सहजभद्रतया परिभूषितस्य गुरुवंशभृतः । अजनिष्ट यस्य न मनागपि दिक्करिणोऽपि कीर्तिनिलयस्य मदः ||३४|| वसुधां पयोनिधिपयोवसनां परिघाकृतौ दधति यस्य भुजे । गुरुभारभुग्नमहिराजशिरोनिकुरुम्बमुन्नतिमवाप चिरात् ॥ ३५ ॥ निजरूपविभ्रममनोरमया जितसेनया सकुलपुत्रिकया । प्रजगाम योगमवनीतिलको रजनीमुखे विधुरिवात्मरुचा ॥ ३६ ॥ यदभूत्सुरासुरवधूसमितेरुपपादने महदतीवतराम् । प्रकटं विधातुमिव तद्विधिना निजकार्यकौशलमजन्यतया ॥ ३७ ॥ रतिरूपसंपदभिभूतिकरैर्ललितैर्निजस्य वपुषोऽवयवैः । २ शुभलक्षणैः परिविभूषितया विभवाय भूषण मंभारि यया ॥ ३८ ॥ शशिलाञ्छनेऽस्तमितवत्यपि सत्यगमद्यदीयमुख चन्द्रमसा । स्मितचन्द्रिकोज्ज्वलतरद्युतिना जगतीतलं सरजनीकरताम् ॥ ३९ ॥ स तयोर्गुणाभरणभूषितयोर्विवुधः समेत्य सुरलोकभुवः । भुवनातिशायिकमनीयतनुस्तनुभूरभूदजितसेन इति ॥ ४० ॥ जनतानुरागपरिवृद्धिकरः सुभगाकृतिर्वयसि यः प्रथमे । शरदौषधीपतिरिवामलिनास्तिलकः क्षितेरुपचिकाय कलाः ॥ ४१ ॥ गुणनिर्मितैः सुरभिभिः कुमुदैरिव यद्यशोभिरनुरागकरैः । प्रविभासिते जगति शीतरुचेरुदयो जनैरववये विफलः ॥ ४२ ॥ ध्रुवमस्य रूपविभवेन जितस्त्रपया विलीय समभूदतनुः । मदनस्तदीयतनुदाकरी हरलोचनार्चिरिति वॉर्तमदः ॥ ४३ ॥ नयमिन्द्रलाघवक विभवो विभवं च यस्य सहजो विनयः । तमलंचकार परमप्रशमं प्रशमं पराक्रमगुणो गुणिनः ॥ ४४ ॥ गुणसंपदा सकलमेव जगल्लघयन्तमात्मतनयं तमसौ । मुमुदे महीपतिरुदीक्ष्य भृशं शशिनं समग्रकलमब्धिरिव ॥ ४५ ॥ इति च व्यचिन्तयदलाभि न किं निजजन्मनः फलममुष्य मया भुवि यस्य भानुसदृशस्तनयोऽपि दधाति धामभिरशेषदिशः ॥ ४६ ॥ १. अधारि. २. गतवति. ३. उपचयं नीतवान्. ४. बुबुधे. ५. फल्गु. ४४ Page #54 -------------------------------------------------------------------------- ________________ ५ सर्गः] चन्द्रप्रभचरितम् । मलसङ्गवर्जितमितं पृथुतामुदयास्पदं सकलधामवताम् । घनवर्त्म शीतरुचिनेव करैर्मम दीपितं कुलमनेन गुणैः ॥ ४७ ॥ कुसुमाद्यथा विटपिनो वपुषो नवयौवनाच्छ्रुतवतः प्रशमात् । पुरुषान्वयस्य जगतीह तथा न सुपुत्रतः परमलंकरणम् ॥ ४८ ॥ अपरेद्युरेनमवनीतिलकं महतोत्सवेन नृपचक्रयुतः । नृपतिर्न्यवीविशद निन्द्यतमे जगतो हिताय युवराज्यपदे ॥ ४९ ॥ श्रुतशुद्धधीरधरितेन्द्रपदं पदमास्थितः पितुरुदारतमम् । स कलाधरः सकलभूमिभृतां मुकुलीचकार करपद्मवनम् ॥ ५० ॥ नयनाभिराममकलङ्कतनुं नवमादधानमुदयं जनता । शिरसा दृशोर्गतममुं विषयं प्रणनाम बालमिव चन्द्रमसम् ॥ ५१ ॥ स कदाचनाथ युवराजयुतः सदुपायनानुगतमण्डलिनाम् । प्रविलोकयन्निवहमास्त मुदा नृपतिर्मनोहरसभाभवने ॥ ५२ ॥ प्रथितोऽथ चन्द्ररुचिरित्यसुरस्तदशेषमेव परिमोहा सदः । कृतपूर्ववैरमवगम्य सुतं तमिलापतेरपजहार रुषा ।। ५३ ।। प्रतिबुद्धमानसुरमोहनजं क्षणमात्रकेन परिधूय तमः । सकलं ससंभ्रममिलाधिपतिः सुतशून्यमैक्षत सभाभवनम् ॥ ५४ ॥ इदमिन्द्रजालमुत धातुगता विकृतिर्मनः किमुत विप्लव मे । अवलोकयामि यदहं युवराकिलामिमां निजसभां परितः ॥ ५५ ॥ अथ मायिनान्यभववैरवशाद्रजनीचरेण दृढबद्धरुषा । असुरेण वाशु सदृशस्तनुभूरकृपेण केनचिदहारि स मे ॥ ५६ ॥ इति तर्कयन्विकलमङ्गभुवा गणयन्नरण्यमिव जीर्णमसौ । सकलं सदो दयितया सहितः प्रललाप मुक्तकरुणार्तरवम् ॥ ५७ ॥ प्रविहाय मामशरणं सहसा व मदङ्कदुर्ललित हासि गतः । लघु देहि दर्शनमहं हि विना भवतावलम्बितुमसूननलम् ॥ ५८ ॥ अधिसूनु लालनविधावहितेऽप्यमनोहरं तव मयाभिहितम् । न कदाचिदप्यसदृशप्रणये किमकारणं मयि विरक्तिमगाः ॥ ५९ ॥ ४५. Page #55 -------------------------------------------------------------------------- ________________ ४६ काव्यमाला | वचनामृतैः सुखरसज्ञमिदं कुरु पूर्ववच्छ्रवणयोर्युगलम् । अनिबन्धनाकुशलशङ्कितया किमुपेक्षसे पितरमाकुलितम् ॥ ६० ॥ यदि वा कुतश्चिदपि कारणतो मयि वत्स तेऽजनि निरादरता । अनिमित्तमेव रहिता किमिमां जननीं प्रति प्रकृतिवत्सलता ॥ ६१ ॥ गुणिनं मनोरथशताधिगतं निजवंशवारिधिविधुं विधिना । हरता भवन्तमकृपेण मम क्षतमक्षियुग्ममुपदर्श्य निधिम् ॥ ६२ ॥ पदवीमतीत्य तमसां तपता भुवनोदयाचलशिखामणिना । रहितास्त्वया स्वजनवत्सल मे तिमिरावृता इव विभान्ति दिशः ॥ ६३ ॥ दिनमद्य मे गतमनुत्सवतां शरणोज्झितोऽद्य मम बन्धुजनः । भवदीयदुःसह वियोगभवत्तनुदेहयष्टिरहमद्य मृतः ॥ ६४ ॥ यशसः सुखस्य विभवस्य तथा महसस्त्वमेव मम हेतुरभूः । त्रजता त्वया भुवनभूषण तद्व्यपहस्तितं सकलमेकपदे ॥ ६५ ॥ ललितलोचनयुगं वदनं तुहिनद्युतिद्युति वचो मधुरम् | भवदीयमङ्ग तदशेषमगान्मम पाप्मभिः स्मरणगोचरताम् ॥ ६६ ॥ अपि तद्भवेद्दिनमपुण्यवतः परमोत्सवं पुनरपीह मम । विषयत्वमेष्यति विलोचनयोस्तव वत्स यत्र मुखपङ्करुहम् || ६७ || किमभूदमीष्वपि न वत्सलता खसुहृत्सु काचन कठोरधिया । मनोत्सुकेन सह पांशुरता यदि मे त्वया दयित नापिताः ॥ ६८ ॥ निजभर्तृदुर्व्यसनदुःखचितं शरणोज्झितं प्रविलपन्तमिमम् । सपदि प्रदर्शितपदाम्बुरुहः सुखिनं कुरुष्व नृपभृङ्गचयम् ॥ ६९ ॥ यदसह्यशोकघनकालबलप्रविवृद्धमस्य समुपेत्य पुनः । भव वत्स बान्धवजनाश्रुधुनीपयसो निदाघसमयः सहसा ॥ ७० ॥ सुतशोकशङ्कु परिविद्धमनाः प्रलपन्निति प्रबलबाप्पजलः । क्षणमाधिमन्तरयितुं जगृहे परिमूर्छया स कृपयेव नृपः ॥ ७१ ॥ अथेश्वरश्चन्दनसेचनाद्यैः क्षणादुपायैरपनीतमूर्च्छः । व्यलोकयच्चारणमन्तरिक्षे यतिं तपोभूषणनामधेयम् ॥ ७२ ॥ Page #56 -------------------------------------------------------------------------- ________________ ९५ सर्गः] चन्द्रप्रभचरितम् । दधानमिन्दोः परिवेशभाजस्तुलामतुल्याङ्गरुचा परीतम् । तदा तमुद्रीमुदीक्षमाणा सर्वा सभा विस्मयनाजगाम ॥ ७३ ॥ प्रलापिनी करुणार्द्रभावं बिम्बं किमेतद्गतमुष्णरश्मेः । वितर्कमेवं जनयञ्जनानां जवेन जज्ञे स नृपांतवर्ती ॥ ७४ ॥ संदर्शनादेव तदा महर्षेस्तपोमयेन ज्वलतोऽङ्गधाम्न्ना । ४७ स भूभृतः पुत्रवियोगजन्मा जगाम शोकः सहसा कृशत्वम् ॥ ७५ ॥ न यावदद्यापि पवित्रपांसू निषीदतस्तच्चरणौ धरित्र्याम् | ससंभ्रमं तावदुपेत्य भूपः प्रसारयामास निजोत्तरीयम् ॥ ७६ ॥ अर्घादिकां सम्यगवाप्य पूजां ससंभ्रमेणोपहितां जनेन । स्वहस्तदत्तं नृवरेण पश्चादलंचकारोन्नतमासनं सः ॥ ७१ ॥ न तस्य तावानसुसंनिभस्य सूनोर्वियोगेन बभूव शोकः । यावान्भुवो भर्तुरभूतपूर्वो मुनीश्वराभ्यागमनेन तोषः ॥ ७८ ॥ अस्पृष्टपांसू अपि खेचरत्वात्कृतादरः शान्त्युदकार्थमेव । प्रक्षालयामास मुनीन्द्रपादौ नृपः पयोभिः प्रमदाश्रुमिश्रैः ॥ ७९ ॥ तस्मिन्नधीताशिषि साधुमुख्ये सप्रश्रयां वाचमुवाच भूपः । इन्तांशुभिः कुन्ददलैरिवासौ समर्चयन्पादयुगं तदीयम् ॥ ८० ॥ जातोऽहमद्येन्दुसमानकीर्तिर्धन्यः कृतार्थो जगतश्च मान्यः । यदभ्युपेतो मदनुग्रहार्थी मनोरथस्यापि भवानभूमिः ॥ ८१ ॥ न काचिदीहा कृतकृत्यभावान्न च क्वचित्प्रेम शमत्वयोगात् । इयं हि कल्याणकरी प्रवृत्तिर्जगद्धितायैव भवादृशानाम् ॥ ८२ ॥ निमज्जतो मे परिमूढबुद्धेरेवंविधे बन्धुवियोगदुःखे । मनः समुच्छ्रासि कृतं त्वयैव त्वं बान्धवेभ्योऽपि यतोऽसि बन्धुः ॥ ८३ ॥ इति श्रुतिहादिवचो ब्रुवाणं महीपतिं भक्तिभरावनम्रम् । जगाद भव्याम्बुरुहैकभानुर्मुनिर्मनोहारिभिरुक्तिभेदैः ॥ ८४ ॥ नराधिप त्वां प्रियविप्रयुक्तं विलोक्य दिव्येन सुलोचनेन । गुणानुरागादहमागतोऽस्मि गुणेषु केषां न मनोऽनुरक्तम् ॥ ८५ ॥ Page #57 -------------------------------------------------------------------------- ________________ ४८ काव्यमाला। श्रुतान्वितस्यान्त्यशरीरभाजस्तत्त्वावबोधक्रममाणबुद्धेः । . भवस्थितिस्ते विनिवेद्यमाना शतक्रतो ककथेव भाति ॥ ८६ ॥ अनिष्टयोगप्रियविप्रयोगौ साधारणौ सर्वशरीरभाजाम् । इत्यात्मबुद्ध्या विगणय्य विद्वान्न खेदयत्यात्ममनो विषादैः ।। ८७ ।। अर्हस्यतस्त्वं प्रविधातुमेनं शरीरसंतापकरं न शोकम् ।। विपत्सु दैवोपनिबन्धनासु प्रखिद्यते कातरधीन धीरः ॥ ८८ ॥ विशङ्कमानोऽकुशलं तनूजे खेदं महीमण्डन मा स्म यासीः । संयुज्यसे त्वं दिवसैः कियद्भिः समृद्धिभाजा निजनन्दनेन ॥ ८९ ॥ इति गिरमभिदाय निश्चितार्थी गतवति तत्र निजाश्रमं मुनीन्द्रे । स निखिलमकृताहिकं विधेयं प्रहितनरेन्द्रनियोगिमन्त्रिवर्गः ॥ ९० ॥ दिनैरलपैरेव प्रथितगुणराशेस्तनुभुवो विदित्वा संयोगं परममुदयं चोग्रमहसः । पठद्वन्दिवातस्तुतशशिकलाशुभ्रयशसा सुखं तस्थे राज्ञा मुनिवचनविश्वस्तवचसा ॥ ९१ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये पञ्चमः सर्गः । षष्ठः सर्गः। अथ तेन परिभ्रमय्य मुक्तः सरुषासावसुरेण राजसूनुः । निपपात मनोरमाभिधाने सरसि प्रोन्मिषदुग्रनकचक्रे ॥ १ ॥ गगनात्पतितस्य तस्य घातादपविद्धेषु पयःसु सर्वदिक्कम् । जलधाम तदा स्थलीबभूव स्थलमासीच्च जलाशयो मुहूर्तम् ॥ २ ॥ परितः परिचूर्णयन्नुपेतान्मकरादीन्घनमुष्टिपाणिघातैः । प्रकटीकृतपूर्वपुण्यशक्तिस्तटमाप प्रविलय वारि दोाम् ॥ ३ ॥ धवलारुणकृष्णदृष्टिपातैः ककुभः कर्बुरयन्सरोन्तिकस्थः । स ददर्श समं ततोऽपि वीरः परुषाख्यामटवीमगम्यरूपाम् ॥ ४ ॥ पृथुतुङ्गनिरन्तरैस्तरूणां निवदश्छन्नसमस्तदिङ्मुखायाम् । निपतन्ति न यत्र तिग्मरश्मेरपि पादा इव दर्भसूचिभीत्या ॥ ५ ॥ Page #58 -------------------------------------------------------------------------- ________________ ६ सर्गः] . चन्द्रप्रभचरितम् । मृगराजविदारितेभकुम्भच्युतमुक्ताफलपतयः समन्तात् । पतिता इव तारका नभस्तस्तरुशाखास्खलनेन भान्ति यस्याम् ॥ ६ ॥ अतिरौद्रकिरातभल्लभिन्नप्रियकास्रारुणिता दधाति भूमिः। रुचिरत्वमरण्यदेवतानां चरणालक्तकचर्चितेव यस्याम् ॥ ७ ॥ शबराहतपुण्डरीकयूथैर्विटपालम्बिभिरेकतोऽपरत्र । हरिहिंसितसामजास्थिकूटैर्जनसंत्रासकरी पुरीव मृत्योः ॥ ८॥ मदगन्धिषु सप्तपर्णकेषु प्रचुरप्रान्तलतान्धकारितेषु । करिशङ्कितया क्रमं दधाना हरयो यत्र भवन्ति वन्ध्यकोपाः ॥९॥ सततप्रसृतैरपोढशीताः शैयुनिःश्वासचयोष्णितैर्मरुद्भिः । गमयन्ति महीधराधिरूढाः शिशिरतु प्लवगाः सुखेन यस्याम् ॥ १० ॥ घनपादपसंकटान्तराले गहने यत्र स जातदिक्प्रमोहः । विनिचाय्य चिरावनेचराणां पदवीं निर्भयमानसः प्रतस्थे ॥ ११ ॥ गुरुवंशमथाप्रमाणसत्त्वं स्थितिमत्युन्नतिशालिनीं दधानम् । रुचिराकृतिमेकमालुलोके खसमानं स नगं गजेन्द्रगामी ॥ १२ ॥ बहुनागमनेकखगिसेव्यं तमिलानाथमिव प्रसाधिताशम् । गगनस्पृशमारुरोह शैलं वनपर्यन्तबुभुत्सया कुमारः ॥ १३ ॥ स्फुरदोष्ठतलः करालवक्रो भुजदण्डभ्रमितप्रचण्डयष्टिः । सहसाविरभूत्पुरोऽस्य तस्मिन्पुरुषः प्रावृषिजाम्बुवाहनीलः ॥ १४ ॥ प्रतिनादितसर्वशैलरन्ध्रः स समेत्य त्वरया समीपदेशम् । वचनैः परुषाक्षराविषयैरिति तं तर्जयति स्म राजपुत्रम् ॥ १५ ॥ किमु कोऽपि बलोद्धतस्त्वमुच्चैरुत विद्यातिशयं दधासि कंचित् । यदकारि मनस्त्वया मदीयां भुवमाक्रान्तुमिमामनन्यभोग्याम् ॥ १६ ॥ त्रिदशो यदि वा दितेस्तनूजो न मदाज्ञामनवाप्य कोऽपि शक्तः । परिरक्षितमस्मदीयदो• गिरिमाक्रान्तुमिमं विशालशृङ्गम् ॥ १७ ॥ जलनिर्झरसङ्गशीतवाते धरणीधे शिशिरत्वमादधानाः । प्रतपन्ति न यत्र तिग्मरश्मेः किरणाः कारणमत्र मत्प्रतापः ॥ १८ ॥ १. प्रियका मृगभेदाः. २. पुण्डरीको व्याघ्रः. ३. शयुरजगरः. Page #59 -------------------------------------------------------------------------- ________________ काव्यमाला । इदमात्मवधाय मद्विरुद्धं विदधानो बुध केन विप्रलब्धः । अथवा न गतः श्रुतिं तवाहं नहि विद्वानसमीक्षितं विधत्ते ॥ १९ ॥ इति तस्य निशम्य गर्वगर्भा स गिरं मर्मनिकृन्तनीमिवेषुम् । कुपितः कृतसौष्ठवं बभाषे जयलक्ष्मीनिलयो नरेन्द्रसूनुः ॥ २० ॥ भजते भयमेभिरर्थशून्यैर्वचनैः कापुरुषो न धीरचेताः । अहमस्मि सुरासुरैकमल्लो गणना कैव भवद्विधे नृकीटे ॥ २१ ॥ तदलं परिभाषितैरमीभिर्बहुभिः सस्मितभाषिणो हि सन्तः । यदि पौरुषमस्ति मुञ्च घातं न भवत्येष मदीयमुष्टिपिष्टः ॥ २२ ॥ इति वदनि तत्र राजपुत्रे तरसापातयदायसीं स यष्टिम् । तमसावपि वञ्चितप्रहारः खभुजाभ्यन्तरवर्तिनं चकार ॥ २३ ॥ इतरेतरबाहुपीडिताङ्गौ मिलितौ लोकपती इवाजिकण्ड्डा । निभृताभि रण्यदेवताभिर्ददृशाते तरुजालकान्तरेण ॥ २४ ॥ करणैर्विविधैरशेषबन्धैश्चरणाभ्याहतिभिर्भुजप्रहारैः । ५० क्रमजातजयं प्रचण्डशक्त्योश्चिरमङ्गेन तयोर्बभूव युद्धम् ॥ २५ ॥ अथ भूपतिसूनुना कराभ्यां स समुत्फाल्य नभस्तले विमुक्तः । कृतषोडशभूषणाभिभूषं वपुरादर्शयति स्म दिव्यरूपम् ॥ २६ ॥ इति चाभिदधे हिरण्यनामा परमार्द्धस्त्रिदशोऽस्मि नालोके । अभिवन्द्य जिनालयान्सुराद्रौ सुभग क्रीडितुमागतोऽत्र शैले ॥ २७ ॥ कृतकप्रधनेन रूपमन्यत्समुपादाय मया परीक्षितोऽसि । अमुना तव साहसेन चेतः परतन्त्रीकृतमेतदस्मदीयम् ॥ २८ ॥ विभृतोऽसि ययाम्बुजाक्ष कुक्षौ जननी धन्यसमा तवैव सैका । कृतिनः ससुरासुरेऽपि लोके चरितं यस्य चमत्कृतिं विधत्ते ॥ २९ ॥ हृदयाभिमतं वरं वृणीष्वेत्यभिधातुं त्रपया न मेऽस्ति शक्तिः । नहि पुण्यवतां भवद्विधानां पैरनिष्ठं भुवने समस्ति किंचित् ॥ ३० ॥ तदपि वचन प्रयत्नसाध्ये विषयेऽहं मनसि त्वया विधेयः । न सहायविनाकृता कदाचित्पुरुषस्योद्यमशालिनोऽपि सिद्धिः ॥ ३१ ॥ १. युद्ध कण्डूत्या. २. पराधीनम्. Page #60 -------------------------------------------------------------------------- ________________ ६ सर्गः] चन्द्रप्रभचरितम् । अपरं च निवेदयाम्यहं ते शृणु जन्मान्तरवृत्तमेकचित्तः । अभवस्त्वमितो भवे तृतीये नृपतिः श्रीपुरभुक्सुगन्धिदेशे ॥३२॥ गृहिणौ शशिसूर्यनामधेयावथ तत्रैव कृषीवलावभूताम् । अपरेधुरुपेत्य दत्तखातः सकलं सूर्यधनं शशी जहार ॥ ३३ ॥ अवगम्य निपातितस्त्वयासौ खधनेन प्रतियोजितश्च सूर्यः । परिवृत्य भवे प्रभूतयोनावसुरश्चन्द्ररुचिः शशी बभूव ॥ ३४ ॥ समुपार्जितपूर्वपुण्यलेशादभवं सूर्यचरस्त्वहं हिरण्यः । अजनिष्ट ततः स पूर्ववैरात्तव हर्ता रिपुरस्म्यहं च मित्रम् ॥ ३५ ॥ मधुराक्षरहारिणी स वाणीमभिधायेति तिरोबभूव देवः । नरनाथसुतोऽपि तत्प्रभावात्सहसात्मानमलोकयद्वनान्ते ॥ ३६ ॥ किमिदं परमाद्भुतं मया यद्वनमुत्तीर्णमदर्शि काननान्तः । मनसेति विचिन्तयंस्तदा तं महिमानं स हिरण्यजं विवेद ॥ ३७ ॥ गहनान्तमथापहाय राष्ट्र नगरपामनिरन्तरं प्रविष्टः । सकलाखपि दिक्षु जातभीतिं विलुलोके स जनं पलायमानम् ॥ ३८॥ उपसृत्य पुमांसमेकमाराद्भयरोमाञ्चितसर्वगात्रयष्टिम् । उपजातकुतूहलः कुमारः परिपप्रच्छ पलायनस्य हेतुम् ॥ ३९ ॥ पृथिवीपतिपुत्रपृच्छयासाविति निर्विण्णमना जगाद वाचम् । गगनात्पतितोऽसि किं प्रसिद्धं न विजानासि यदेतमप्युदन्तम् ।।४०॥ प्रथितोऽयमरिंजयाभिधानो धनधान्याढ्यजनाकुलो जैनान्तः । विजहाति सदा न यत्र शोभा नवसस्याङ्कुरशाद्वला धरित्री ॥ ४१ ॥ विपुलं विपुलाभिधां दधानं पुरमस्त्युत्तममस्य नाभिभूतम् । प्रविभाति यदुच्चसौधशृङ्गैर्विलिखत्खं खचराधिवासकल्पम् ॥ १२ ॥ जयवाञ्जयवर्मनामधेयो नगरं तत्पृथिवीपतिः प्रशास्ति । यदतीव्रकरापनीततापा निरपेक्षा वसुधोदये हिमांशोः ॥ ४३ ॥ दिननाथविभेव पूरिताशा स्मरपत्नीव वितीर्णकामसौख्या । रणलब्धजयश्रियो जयश्रीरभवत्तस्य वधूर्विधूपमास्या- ॥ ४४ ॥ १. मारितः. २. उल्लसितम मसूर-शान..... Page #61 -------------------------------------------------------------------------- ________________ ५२ काव्यमाला। उदपादि तयोः शशिप्रभाख्या दुहिता सर्वजगल्ललामभूता । तरतीव शशाङ्कचारु यस्या निजलावण्यपयोनिधौ शरीरम् ॥ ४५ ।। अथ तामपरो महेन्द्रनामा जयवर्माणमयाचत क्षितीशः । वितरन्नैचिरायुषे तनूजां किल तस्मै स निमित्तिना निषिद्धः ॥ ४६॥ स निरस्यमनोरथस्तदानीं सह संभूय समस्तराजलोकैः । जयवर्मबलं निहत्य युद्धे पुरमावृत्य वितिष्ठते तदीयम् ॥ ४७ ॥ तदयं खविनाशमीक्षमाणः सकलो राष्ट्रजनः प्रयाति भनः । गिरमित्यवगम्य तस्य हृष्यन्युवराजो विपुलं प्रति प्रतस्थे ॥ ४८ ॥ ददृशे च गतेन तेन तस्मिन्नगरं तद्रिपुसैनिकैः परीतम् । शिशिरांशुसमुद्गमे प्रवृद्धैरिव वेलावनमम्बुधेस्तरङ्गैः ॥ ४९ ॥ अविकम्पितधीरसंस्तुतत्वात्प्रतिषिद्धोऽपि नृपाज्ञया प्रगच्छन् । करिकीर्णपथां प्रतिप्रतोलीमिति तैः सोऽभिदधे महेन्द्रयोथैः ॥ ५० ॥ शिरसा न निजेन तेऽस्ति कार्य परिनिर्विण्णमतिः स्वजीविते वा । नृपशासनमप्रसह्यमन्यैर्यदतिक्रम्य पथैषि निर्विशङ्कः ॥ ५१ ॥ स तदीयवचःप्रवृद्धमन्युर्धनुरेकस्य कराजहार धीरः। खनृपेण सहैव रक्षतासून्यदि शक्तिर्भवतामिति ब्रुवाणः ॥ ५२ ॥ नगतुङ्गमतङ्गजोग्रनके पवनस्पर्धितुरङ्गवीचिचक्रे । विचरंश्चतुरङ्गसैन्यसिन्धौ ददृशे मन्दरवत्स पौरलोकैः ॥ ५३ ॥ विषवह्निशिखामिवेषुमालां क्षिपतः संततधारमेकवत्रम् । विदधद्विमुखान्भटानिवाहीन्स गरुत्मेव महेन्द्रमाप कोपात् ।। ५४ ॥ प्रलयाहिमदीधितेरिवोल्का सृजतो मार्गणसंहतिं कुमारः। सविलासनिपातितकबाणो विधवां तस्य चकार राज्यलक्ष्मीम् ॥ ५५ ॥ तमकारणबान्धवं ततोऽसौ समुपादाय विपक्षकक्षदावम् । प्रविवेश समुत्सवैर्महद्भिर्जयवर्मा नगरं कृतादृशोभम् ॥ ५६ ॥ पुरनाथपुरःसरः कुमारः प्रविशन्राजनिकेतमुत्पताकम् । विदधे विविधान्वधूजनानां हृदयोन्मादविधायिनः स भावान् ॥ ५७ ।। १. आसन्नमृत्यवे. Page #62 -------------------------------------------------------------------------- ________________ ६ सर्गः] चन्द्रप्रभचरितम् । वपुषा जयतामरेन्द्रलक्ष्मीमितरासंभविना च पौरुषेण । . परिसूचनया विनापि राज्ञा बुबुधे जातिकुलोन्नतिस्तदीया ॥ ५८ ॥ निवसन्कृतसत्कृतिः स तस्मिन्विनमय्यावनिपान्निजप्रतापैः । विपुलाधिपतेश्चकार वश्यां सुरराजोपमविक्रमो धरित्रीम् ॥ ५९ ।। सह वल्लभया पतिं प्रजानां शयनीयस्थितमेकदा समेत्य । विहितप्रणतिः परेगितज्ञा निजगादेति सखी शशिप्रभायाः ॥ ६० ॥ नरनाथ युवा यदा स दृष्टो भवतो देहजया महेन्द्रमर्दी । विदधाति ततः प्रभृत्यनास्थां खशरीरेऽपि विमुक्तगन्धमाल्या ॥ ६१ ॥ परिशून्यमना विचिन्तयन्ती किमपि क्षामविपाण्डुगण्डलेखा । परिवारसमाहृतेऽन्नपाने ज्वरहीनापि दधात्यरोचकत्वम् ॥ ६२ ॥ हिमदग्धसरोरुहोपमाङ्गया हृदि तस्या विनिपत्य तत्क्षणेन । कथता नयनाम्बुनान्तरङ्गः परितापः परिगम्यते गरीयान् ॥ ६३ ॥ . श्वसितैरहिमैनितान्तदीर्धेरिव धूमप्रसरैर्वियोगवह्नः । सरसीरुहशङ्कया मुखेऽस्या निपतद्रमुदस्यतेऽलिवृन्दम् ॥ ६४ ॥ मुषिता वदनश्रिया मम श्रीरनयेतीव रुषोपजातमूर्छाम् । विदधाति मुहुर्मुहुर्मंगाक्षी विषनिःस्यन्दिभिरंशुभिः शशाङ्कः ॥ ६५ ॥ परितापविनाशनाय शय्या क्रियते या नवपल्लवैः सखीभिः । दववह्निशिखावलीव सापि ज्वलयत्यम्बुजकोमलं तदङ्गम् ॥ ६६ ॥ विदधातु भुजंगसङ्गभाजो रससेकः खलु चन्दनस्य तापम् । प्रविभाति महत्तदत्र चित्रं यदमूं प्लष्यति दक्षिणोऽपि वातः ॥ ६७ ॥ नितरां परिकोपितो मनोभू रतिरूपं ध्रुवमेतया हरन्त्या । विदधाति विनाशहेतुमस्याः किमसाधारणमन्यथा प्रयत्नम् ॥ ६८ ॥ सपदि प्रविधीयतां तदत्र प्रविधेयं गुणवद्विमृश्य बुद्ध्या । हरिणायतचक्षुरीश यावद्दशमी याति दशां न पुष्पकेतोः ॥ ६९ ॥ श्रुतवानिति तद्रिं गरीयः प्रमदोद्यत्पुलको बभूव भूपः । दुहितुर्विगणय्य चित्तवृत्तिं सदृशीमात्मन एव चित्तवृत्तेः ॥ ७० ॥ चन्द्र. ६ Page #63 -------------------------------------------------------------------------- ________________ काव्यमाला। अपरेयुरपृच्छदाहतात्मा सहसाहूय निमित्तिनं नरेन्द्रः । विदधे च शुभे शरीरजाया दिवसे तत्प्रतिपादिते प्रदानम् ॥ ७१ ॥ स ततः प्रभृति प्रतीततेजा निजपाणिग्रहवासरं कुमारः। गणयन्स्मरबाणभिन्नमर्मा दयितासङ्गसमुत्सुकोऽवतस्थे ॥ ७२ ॥ गिरिरस्त्यथ खेचराधिवासः शिखरोत्तम्भिततारकासमूहः । विजयार्ध इति प्रसिद्धनामा निजविस्तारनिरुद्धदिग्विभागः ॥ ७३ ॥ कलधौतमयोऽखिलासु दिक्षु प्रकिरन्यः शशिशुभ्रमंशुजालम् । प्रविभाति विशालमेदिनीकः शुचिनिर्मोक इवाम्बरोरगस्य ॥ ७४ ॥ पृथु दक्षिणतोऽस्ति तत्र रम्यं पुरमादित्यपुराभिधां दधानम् । रजताच्छतयेव देवलोकात्प्रतिबिम्बं पतितं मनोभिरामम् ॥ ७५ ॥ धरणीध्वज इत्यभूप्रशास्ता बलवांस्तस्य पुरस्य खेचरेन्द्रः । अमरेन्द्र इवोद्धतान्व्यधाद्यः सकलान्खेचरभूभृतो विपक्षान् ॥ ७६ ॥ अथ स प्रियधर्मनामधेयं परमाणुव्रतपालनप्रसक्तम् । यतिचिह्नधरं सभान्तरस्थः सहसा क्षुल्लकमागतं ददर्श ॥ ७७ ॥ प्रतिपत्तिभिरर्थपूर्विकाभिः खयमुत्थाय तमग्रहीत्खगेन्द्रः । मतयो न खलूचितज्ञतायां मृगयन्ते महतां परोपदेशम् ॥ ७८ ॥ प्रविसर्जितसर्वपादसेवागतविद्याधरबन्धुमन्त्रिवर्गः।। गुरुविष्टरमास्थितेन तेन मितपूर्व स कृताशिषा बभाषे ॥ ७९ ॥ खचराधिप योगिनोऽपि कामं किमपि स्निह्यति मानसं न जाने । त्वयि बान्धववत्सले ममाहो बलवान्सर्वजगत्सु मोहराजः ॥ ८० ॥ तव मानधनाखिलप्रकारैः प्रविधातुं प्रियमीहते मतिर्मे । तमिमं शृणु यो मया मुनीन्द्रात्त्वदुदन्तो विदितः सुधर्मनाम्नः ॥ ८१ ॥ विपुलाख्यमरिंजयाभिधाने पुरमस्तीन्द्रपुरोपमं जनान्ते । तदपास्तसमस्तवैरिवर्गो जयवर्मेति भुन्नक्ति भूमिपालः ।।८२॥ मृगदृष्टिरपि भ्रमप्रहीणा शशभृत्कान्तिरलाञ्छनप्रसङ्गा । करदीकृतमण्डलस्य जिष्णोस्तनया तस्य शशिप्रभाभिधाना ॥ ८३॥ १. दुहितुः. २. वर्णिनम्. ३. सपर्याभिः. सतनाम Page #64 -------------------------------------------------------------------------- ________________ ६ सर्गः] चन्द्रप्रभचरितम् । परिणेष्यति तां य एव धन्यो मदनस्येव धनुर्लतां नताङ्गीम् । स भविष्यति पुण्यराशिरेकस्तव हन्ता भरतस्य च प्रभोक्ता ॥ ८४ ॥ इति वाचमदृष्टमुद्राभां सहसा तस्य निशम्य खेचरेन्द्रः । हृदये विषसाद साध्वसोद्यत्प्रचुरखेदजलप्लुताङ्गयष्टिः ॥ १५ ॥ गुणवत्सल मा गमस्त्वमस्मिन्विषये मामकचिन्तयाकुलत्वम् । कमपि प्रतिकारमत्र योग्यं प्रविधास्याम्यहमप्रमत्तचित्तः ॥ ८६ ॥ इति देशयति नभश्चराणामधिपस्तं विससर्ज नम्रमौलिः । अवधार्य च कृत्यमात्मचित्ते तमनैषीदिवसं निगूढभावः ॥८७॥(युग्मम्) अपरेचुरशेषसैन्ययुक्तः स विमानैर्मणिकिङ्किणीकरालैः। जयवर्मपुरं रुरोध गत्वा सभयैः पौरजनैर्विलोक्यमानः ॥ ८८ ॥ प्रजिघाय च दूतमुद्धताख्यं वचनशं विनिवेदिताभिसंधिम् । स सभामुपगम्य सूचितात्मा जयवर्माणमिदं वचो बभाषे ॥ ८९ ॥ धरणीध्वज इत्यमोघनामा प्रथितः खेचरचक्रचक्रवर्ती । वदतीति भवन्तमक्षताज्ञो नृप मद्वक्रनिवेशितैर्वचोभिः ।। ९० ॥ तव कापि शशिप्रभाभिधाना दुहितास्त्यर्थसमन्वितेन नाम्ना । भवता किल सा विदेशकाय प्रवितीर्णेति मया श्रुतं जनेभ्यः ॥९१॥ तदिदं शरदभ्रशुभ्रकीर्तेस्तव युक्तं न कुलोन्नतस्य कर्तुम् । भवतो भवति ह्यकीर्तिरेवं सति गुर्वी पृथिवीतले समस्ते ॥ ९२ ॥ विदधाति मतिं सुताविमोहागृहजामातरि यद्यपीह कोऽपि । अभिजातिरवश्यमेव तेनाप्यभिमृग्या ननु सा वरेषु मुख्या ॥ ९३ ॥ भवतो ननु पुण्यमत्र हेतुर्यदविज्ञातकुलेन तेन नोढा । तदियं स्खकरेण दीयतां मे हठकारः क्रियते मया न यावत् ॥ ९४ ॥ इति तद्वचनैर्विरुद्धचेता वचनं भूपतिरभ्यधात्समासात् । मतिमानपि दूत कोविदस्त्वं न मनागप्यसि लौकिकक्रियायाम् ॥९५॥ कुलजोऽकुलजोऽथवास्तु सोऽस्मै न हि दत्ता तनया भवत्यदत्ता। यदि कोऽपि बलाद्रहीतुमीशस्त्वरितोऽभ्येतु विलम्बते किमर्थम् ॥१६॥ १. कथिताभिप्रायम्. २. कुलम्. ३. अभ्यागच्छतु. Page #65 -------------------------------------------------------------------------- ________________ काव्यमाला। इति दूतमसौ विसृज्य राजाजितसेनाय तदाख्यदाशु कार्यम् । रचितभ्रुकुटिस्तदा स कोपादिदमूचे श्वशुरं विलोक्य बाहू ॥ ९७ ।। तव तात न युक्तमाकुलत्वं मयि तिष्ठत्यरिमस्तकैकशूले। त्वमिमं प्रविलोकयाद्य मृत्योर्वदने दुष्टनभश्चरं विशन्तम् ॥ ९८ ।। इति चित्तममुष्य धीरयित्वा हृदि सस्मार दृढस्मृतिर्हिरण्यम् । स्मृत एव पुरोऽभवद्गृहीत्वा स रथं रोपितदिव्यशस्त्रजालम् ॥ ९९ ॥ अधिरुह्य स तत्र विस्मितास्यैः पुरलोकैश्च परैश्च दृश्यमानः । सुरसारथिरुत्पपात शत्रोरभिसैन्यं शरसंहतीविमुञ्चन् ॥ १०० ॥ तमुदीक्ष्य खरांशुवहुरीक्ष्यं प्रभुलज्जाविवशीकृताः प्रहर्तुम् । शरशक्तिरथाङ्गकुन्तहस्ताः सह संभूय डुढौकिरे नभोगाः ॥ १०१ ॥ निखिलानमितानलक्षमोक्षैः सममक्षत्रधियागतान्पृषत्कैः । समकोचयदप्रकम्पधैर्यः कुमुदानीव करैः सरोजबन्धुः ॥ १०२ ॥ तमसाध्यमवेत्य मानुषास्त्रैरवलोक्य स्वबलं विहन्यमानम् । मुमुचे धरणीध्वजेन कोपादरिमोहप्रबलेन तामसास्त्रम् ॥ १०३ ॥ तिमिरप्रविधायि धावमानं स तदुद्वीक्ष्य तिरोहिताखिलाशम् । सुरदत्तविसर्जितेन सद्यस्तपनास्त्रेण निवारयांबभूव ।। १०४ ।। भुजगान्गरुडेन वह्निमब्दैः कुलिशेनाचलमुद्यमेन तन्द्राम् । पवनेन पयोधरान्स शत्रो रुरुधे विघ्नविनायकेन सिद्धिम् ॥ १०५ ।। स ततो हतहेतिरुप्रकोपादसिमुद्यम्य समापतञ्जवेन । . विगतासुरकार्यमोघशक्त्या हृदि निर्भिद्य शशिप्रभाप्रियेण ॥ १०६ ॥ निहतप्रमुख ततोऽरिसैन्ये नगमुड्डीय गते समं वयोभिः । प्रविसृज्य हिरण्यमक्षताङ्गः स पुरं पौरकृतोत्सवं विवेश ॥ १०७ ॥ अथ पुण्यदिने मुहूर्तमात्रान्मिलिताशेषपरिच्छदो महेच्छः । गुरुणा निरवर्तयद्विवाहं जयवर्मा दुहितुर्महोत्सवेन ॥ १०८ ॥ विधिना परिणीय राजपुत्रीं युवराजः कतिचिदिनान्युषित्वा । श्वशुरानुमतो जगाम शीघ्रं वपुरीमुत्सुकसर्वबन्धुलोकाम् ॥ १०९ ॥ १. एकस्योपरि बहूनामागमने क्षात्रवृत्ति स्ति. २. बाणविशेषेण, Page #66 -------------------------------------------------------------------------- ________________ ५७ ७ सर्गः] चन्द्रप्रभचरितम् । अतिदूरतरोऽपि तेन सोऽध्वा जनकाश्वासनलोलमानसेन । दिवसैरतिसंमितैर्ललचे जनयत्युत्सुकतां न कस्य बन्धुः ।। ११० ॥ श्रुत्वा तं सकलत्रमुद्धृतरिपुं भूत्या महत्यागतं _ बिभ्राणः प्रमदोदयान्निजतनुं पुष्प्यत्कदम्बाकृतिम् । निर्गत्यानुगतः पिता परिजनैः पौरैश्च जातोत्सवै रानन्दाश्रुतरङ्गितेक्षणयुगः प्रावेशयत्पत्तनम् ॥ १११ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये षष्ठः सर्गः । सप्तमः सर्गः। पूर्वजन्मकृतपुण्यकर्मणः पाकशासनसमानतेजसः । चक्ररत्नमथ तस्य खण्डितारातिचक्रमुदपादि चक्रिणः ॥ १॥ रश्मिजालजटिलीकृताखिलव्योमदुःसहनिरीक्ष्यविग्रहम् । ययभाव्यत विलोक्य मानवैर्भानुबिम्बमिव सेवयागतम् ॥ २॥ त्रासितारिरुदभून्निजद्युतिद्योतितद्युविवरो महानसिः । दृश्यजिह्व इव तेन चक्रिणं छद्मना खयमसेवतान्तकः ॥ ३ ॥ वज्रपांसुजलधर्मवारणं जातमिन्दुरुचि धर्मवारणम् । व्यञ्जितुं कमलया खसेवनं पाणिपद्ममिव संप्रदर्शितम् ॥ ४ ॥ सिन्धुतोयतरणादिषु क्रियासूपयोगगमनेन गर्वितम् । पुण्यवैभववशीकृतं विभोश्चर्मरत्नमगमद्विधेयताम् ॥ ५॥ ज्योतिरुज्वलमनल्पमण्डलं यद्यराजदवनौ प्रसारितम् । चक्रभृन्महिमनिर्जितं नमः संप्रकुच्य तमिवाश्रयं गतम् ॥ ६॥ वृत्तिमद्रिकुलिशादिभेदनप्रायकर्मसु दधत्पटीयसीम् । दण्डरत्नमभवद्भवान्तरोपार्जितोर्जितशुभाभ्युदीरितम् ॥ ७ ॥ यद्रराज निजभासुरप्रभाभासिताखिलनभोदिगन्तरम् । तद्भयाधिगतवेपथोश्च्युतं वासवस्य कुलिशं करादिव ॥ ८ ॥ भास्करादिरुगगोचरीभवद्धान्तपाटनविधौ पटीयसी । किंकरत्वमभजत्समुज्वला तारकाधिपकलेव काकणी ॥ ९ ॥ १.छत्रम्. Page #67 -------------------------------------------------------------------------- ________________ ५८ काव्यमाला । प्रोद्बभूव नवमेघमेचकप्रान्तवर्तितिमिरक्षतिक्षणः । रत्नदर्पण इव श्रियः स्फुरद्दीपभासुरशिखः शिखामणिः ॥ १० ॥ स्यन्दमानमदनिर्झरश्चलच्चारुचामर विराजितो गजः । तद्गुरुत्वगुणनिर्जितश्छलाच्छैलराडिव ययावुपानतिम् ॥ ११ ॥ अस्खलद्गति बृहद्बलान्वितं वाजिरत्नमसिधन्मनोजवम् । तन्निभेन विदधे समीपगस्तस्य वायुरिव पर्युपासनम् ॥ १२ ॥ शत्रुदुर्विषहशक्तिभीषणस्तेजसा विजिततारकाधिपः । शौर्य भूररिभियामभूरभूत्कार्तिकेय इव वाहिनीपतिः ॥ १३ ॥ देवमानवशुभेतरग्रहप्रापितापदेपहस्तनक्षमः । देहबद्ध इव पुण्यसंचयः संबभूव भवने पुरोहितः ॥ १४ ॥ तत्क्षणाभिलपितामराधिपावासकल्पसदनादिसाधकः । ब्रह्मणा सकलशिल्पकर्मणा संनिभः स्थपतिरप्यजायत ।। १५ ।। चित्रपट्टलिखितव्ययागमो नित्यकृत्यगृहकार्यकोविदः । लोकवृत्तविदुदारधीरधीसंगतो गृहपतिः समुद्ययौ ॥ १६ ॥ प्रासिधन्निति शशिप्रभान्विता रत्नशब्दगदिताश्चतुर्दश । तस्य भाग्यभवनस्य भूपतेर्दुर्लभं किमथवा शुभोदये ॥ १७ ॥ नित्यसंनिहितदेह देवतादत्तचिन्तितविचित्रवस्तवः । रत्नवच्च निधयः सुकर्मणस्तस्य सद्मनि नवोपतस्थिरे ॥ १८ ॥ तेषु माषचणकातसीतिलव्रीहिशालियवमुद्गकोद्रवान् । पाण्डुकः सततमेवमादिकान्क्षुन्मयामयहरान्व्यैशिश्रणत् ॥ १९ ॥ कान्तकुण्डलमनोज्ञमुद्रिकातारहारमणिमेखलादिकम् । रत्नरश्मिरुचिरं विभूषणं चित्तवाञ्छितमदत्त पिङ्गलः ॥ २० ॥ वृक्षगुल्मलतिकासमुद्भवं चित्तहारि सकलर्तुगोचरम् । पुष्पपल्लवमथोत्तमं फलं तस्य कालनिधिरीप्सितं ददौ ॥ २१ ॥ १. दूरीकरणे. २. सिध्यन्ति स्म. ३. अदात्. ४. एतन्नामको निधिः. Page #68 -------------------------------------------------------------------------- ________________ ७ सर्गः] चन्द्रप्रभचरितम् । रेन्धनद्धनिबिडादिभेदतो भिद्यमानवपुरुत्तमोत्तमम् । वाद्यवस्तु सुखकारि कर्णयोस्तस्य शङ्खनिधिना व्यतीर्यत ॥ २२ ॥ चित्रनेत्रपटचीनपट्टिकारलकम्बलपटीपटादिकम् । वस्त्रजातमखिलं महागुणं चित्तहारि विततार पद्मकः ॥ २३ ॥ कम्रताम्रतपनीयनिर्मितं त्रापुषं रजतलोहसंभवम् । मन्दिरोपकरणं ददौ महातालनामनिधिरेवमादिकम् ॥ २४ ॥ प्राससायकरथाङ्गमुद्गरं शक्तिशङ्कतरवारितोमरम् । शस्त्रजालमिदमादि माणवः शात्रवघ्नमददादुरुप्रभम् ॥ २५ ॥ सोपधानशयनासनादियद्देह निर्वृतिविधायि मार्दवम् । तत्समस्तमजनिष्ट तस्य नैपूर्वसर्पनिधिसंप्रपादितम् ॥ २६ ॥ चित्ररत्नकिरणैः प्रवर्तयन्व्योमनीन्द्रधनुरुद्भवां श्रियम् । सर्वरत्ननिधिरस्य सर्वदा सर्ववाञ्छितफलप्रदोऽभवत् ॥ २७ ॥ नोक्ति स मदप्रवर्तिनीं तादृशीमपि विलोक्य तां श्रियम् । धर्म एष हि सतां क्रमागतो यन्न यान्ति विभवेन विक्रियाम् ॥२८ वीतरागचरणौ समर्च्य सद्गन्धधूपकुसुमानुलेपनैः । संपदा परमया सबान्धवः स व्यधत्त निधिरत्नपूजनम् ॥ २९ ॥ चक्रवर्तिविभवोचितोत्सवं तस्य पार्थिवसमूहसंगतः । पट्टबन्धविधिमन्यदा स्वयं संनिधाय निरवर्तयद्गुरुः ॥ ३० ॥ केवलं तदभिषेकवारिभिर्दूरमुच्छ्रसदभून्न भूतलम् । हर्षसागर विवर्तवर्तिनां सर्वबन्धुसुहृदां च मानसम् ॥ ३१ ॥ सप्रसादसविकासतारकं निर्मलाम्बरतया मनोहरम् । ५९ केवलं न पुरलोकयोषितां मण्डलं समभवद्दिशामपि ॥ ३२ ॥ लब्धसौरभ गुणैर्मधुत्रतत्रातचुम्बितविकासिकेसरैः । पर्यपूरि कुसुमोत्करैः परं भूमिजैर्न दिविजैरपि क्षितिः ॥ ३३ ॥ १. रन्ध्रा वंश्यादयः, नद्धा मुरजादयः, निबिडास्तत्र्यादयः. २. नैसर्पनिधिना दत्तम् • ३. गर्व न कृतवान्. Page #69 -------------------------------------------------------------------------- ________________ ६० काव्यमाला । संततोत्सवनिविष्टचेतसां संबभूव सुहृदां न केवलम् । विद्विषामपि भविष्यदापदां सर्वतोऽप्युदितकेतु मन्दिरम् ॥ ३४ ॥ प्राप वारवनिताप्रवर्तितैर्गीतनृत्यविधिभिर्मनोज्ञताम् । मेदिनी विहितलोकविस्मयैद्यश्च किंनरवधूसमुद्भवैः ॥ ३५ ॥ पेटुरेत्य नटगायनादयो मङ्गलं नृपतिमन्दिराङ्गणे । तुम्बरुप्रभृतयश्च कोकिलालापकोमलगिरो नभोङ्गणे ॥ ३६ ॥ वारिकैर्मृदुजलच्छटोद्यतैः केवलं न खलु राजवर्त्मसु । वारिदैरपि मनाक्प्रवर्षिभिः पांसवः प्रशममाशु निन्यिरे ॥ ३७ ॥ केवलं न मणिबन्धुभासुरं तेन पुण्यजयिना नृपासनम् । चक्रिरे गुरुजनाशिषोऽप्यधस्तन्मनोरथपथातिगश्रिया ॥ ३८ ॥ प्राप्य चक्रधरराज्यसंपदां संगमं गुरुकृताभिषेचनः । सोऽधिकं सहजदीधितिर्बभौ सूर्यकान्त इव सूर्यरोचिषा ॥ ३९ ॥ अन्तरेऽत्र नखचन्द्रचन्द्रिकाचुम्बितत्रिदशराजमस्तकः । भव्यलोकनिवहं प्रबोधयन्नाययौ जिनपतिः स्वयंप्रभः ॥ ४० ॥ सिंहविष्टरनिविष्टमच्युतं तं निशम्य निकटव्यवस्थितम् । निर्जगाम रभसेन वन्दितुं चक्रवर्तिसहितोऽजितंजयः ॥ ४१ ॥ तीर्थभूतमुरुभक्तिभावितस्तं प्रणम्य मुनिहंससेवितम् । मस्तकस्थकरकुड्मलोऽमलं प्रश्नमित्यकृत बन्धगोचरम् ॥ ४२ ॥ बध्यते कथय कर्मभिः कथं नाथ जन्तुरिह मुच्यतेऽथवा । देव संशयविपर्ययाकुलं तिष्ठते त्वयि जगद्यतोऽखिलम् ॥ ४३ ॥ वस्तुतत्त्वमधिगन्तुमिच्छतो भारतीमिति निशम्य भूभृतः । योजनप्रमितया गिराधरस्पन्दवर्जितमुवाच तीर्थकृत् ॥ ४४ ॥ सप्रमादहृदयः कषाययुग्योगवान्विरतिवर्जिताशयः । सम्यगीक्षैणविर्पययस्थितः कर्मबन्धमुपयाति चेतनः ॥ ४५ ॥ १. शत्रुपक्षे उ इत्यव्ययमाश्चर्ये, दितकेतु खण्डितध्वजम् . २. वारिणि नियुक्तैः . ३. मिथ्यादर्शनस्थितः. Page #70 -------------------------------------------------------------------------- ________________ ७ सर्गः] चन्द्रप्रभचरितम् । तेन स खवशभावमाहृतः कर्मणाष्टविधभेदभागिना । संसरत्यशरणो भवाम्बुधौ लोहकान्तमणिकृष्टलोहवत् ॥ ४६ ॥ कर्मभिः परवशीकृतात्मनो भ्राम्यतो बहुविधासु योनिषु । खल्वबिल्वविधिना प्रमादतो जायते मनुजजन्मसंगमः ॥ ४७ ॥ प्राप्तमानवभवोऽपि कृच्छ्रतः पुत्रबान्धवकलत्रमोहितः । कर्म तत्किमपि संचिनोत्यसौ येन गच्छति पुनः कुयोनिषु ॥ ४८ ॥ इत्यवेत्य भवदुःखभीरवः संगमं विदधते सुमेधसः । कर्मबन्धनविपक्षभूतया ज्ञानदर्शनचरित्रसंपदा ॥ ४९ ॥ ज्ञानमर्थ परिबोधलक्षणं दर्शनं जिनमताभिरोचनम् । पापकार्यविरतिखभावकं कीर्तितं चरितमात्मवेदिभिः ॥ ५० ॥ संगतं त्रयमिदं प्रजायते कृत्स्नकर्मविनिवृत्तिकारणम् । पङ्गुलोचनविहीनवद्भवेदेककं न पुनरर्थसाधकम् ॥ ५१ ॥ ज्ञानमागमनिरोधिकर्मणो भाविनश्चरितमर्जितासनम् । दृष्टिराचरति पुष्टिमेतयोरित्थमेतदुपयोगवत्रयम् ॥ ५२ ॥ ज्ञानमात्रमिह संसृतिक्षये कल्पितं यदबुधैर्न तत्तथा । भेषजैश्च विदितैर्यतः शमं व्याधिरेति किमनुष्ठितैर्विना ॥ ५३ ॥ शुश्रुवानिति स बन्धमोक्षयोः कारणं जिनमुखारविन्दतः । तत्क्षणादुपययौ विरक्ततां श्रेयसि त्वरयते हि भव्यता ॥ ५४ ॥ स प्रहाय शमशक्तमानसः प्रेम बन्धुसुतदारगोचरम् । देहजार्पित परिच्छदः परं शिश्रिये श्रमणसेवितं पदम् ॥ ५५ ॥ चक्रवर्त्यपि गृहीतदर्शनः कायवाङ्मनसशुद्धिसंयुतः । त्रिः प्रणम्य जिनमर्चितं सतां प्राविशत्पुरमुदारगोपुरम् ॥ ५६ ॥ अन्यदा नृपतिवृन्दवेष्टितः संनियोज्य स पुरः प्रयाणके । वाहिनीपतिमतेजसं निर्जगाम दशदिग्जिगीषया ॥ ५७ ॥ छत्रमुल्लसितफेनपाण्डुरं निर्बभावुपरि तस्य गच्छतः । धर्मवारणमिषेण सेवितुं चन्द्रमण्डलमिवागतं खयम् ॥ ५८ ॥ १. खल्वाटबिल्वफलवत्. ६१ Page #71 -------------------------------------------------------------------------- ________________ ६२ काव्यमाला । चित्ररत्नपरिपूर्णकुक्षयो मन्द्रगर्जितकृतोऽर्णवा इव । संचरिष्णुरथ रूपधारिणः स्वं विकृत्य निधयः प्रतस्थिरे ॥ ५९ ॥ स्वस्वकृत्यकरणोद्यताशयं व्यन्तरामरसहस्ररक्षितम् । सर्वमध्वनि रथाङ्गपूर्वकं तस्य रत्नमभवत्पुरःसरम् ॥ ६० ॥ . तस्य वाजिखुरजै रजश्चयैरुच्छ्रितैस्तपन वर्त्मरोधिभिः । पूरिताः करभयादिव स्वयं भेजिरे भृशमदृश्यतां दिशः ॥ ६१ ॥ चित्रमेतदतिदूरवर्तिनाप्यस्य सैन्यरजसा प्रसर्पता । यन्निरन्तरमरातियोषितश्चक्रिरे विगलदश्रुलोचनाः || ६२ ॥ सिद्धरमवगम्य संमुखीभूतमप्रतिमपौरुषाश्रयम् । मूर्धदेश निहिताग्रपाणयः प्राभृतैस्तमुपतस्थिरे नृपाः ॥ ६३ ॥ नामयन्नतुलदैव पौरुषान्सिद्धशक्त्युपचितान्स पार्थिवान् । प्राप वारिधितटं समुच्छलत्कीर्तिभासितसमस्तदिङ्मुखः ॥ ६४ ॥ तत्क्षणक्षुभितसिंहविष्टरः संनिकृष्टमवगम्य चक्रिणम् । तं प्रवासविबुधः कृताञ्जलिर्दिव्यरत्ननिकरैरपूजयत् ॥ ६५ ॥ एत्यढौकित विचित्रभूषणो देव नन्द जय रक्ष मेदिनीम् । तं वचोभिरिति साञ्जलिः स्तुवन्मागधोऽप्यजनि सत्यमागधः॥६६॥ द्वी सिन्धुविविधाकरोद्भवैः प्राभृतैर्वरतनुर्मनोहरैः । तं विनम्रमुकुटः कुटुम्बिवत्पर्युपास्त मदमानवर्जितः ॥ ६७ ॥ प्रागप्राग्वरुणदिग्व्यवस्थितानानमय्य नृपखेचरामरान् । व्योम संचरणगर्वितानसौ निर्जिगाय विजयार्धवासिनः ॥ ६८ ॥ शक्तिभिस्तिसृभिरन्वितोऽभवद्यः समस्तविजयस्य भाजनम् । तस्य कः खलु जितांशुमयुतेर्विस्मयोऽत्र विजयार्धसाधने ॥ ६९ ॥ साधयन्विविधरत्नमण्डितां मेदिनीमधरितारिविक्रमः । वर्धमानविभवोऽनुवासरं सोऽभवत्सकललोकवत्सलः ॥ ७० ॥ प्रत्यहं द्विगुणषोडशावनीमुख्यपार्थिवसहस्रमूर्धसु । तस्य संसदि गतस्य चक्रिरे वासचूर्णरुचिमङ्गिरेणवः ॥ ७१ ॥ Page #72 -------------------------------------------------------------------------- ________________ ७ सर्गः] चन्द्रप्रभचरितम् । पूर्वजन्मकृतपुण्यकर्मणा सोऽजनिष्ट भुवनातिवर्तिना। षण्णवत्यचिररोचिरुज्ज्वलस्त्रीसहस्रमुखपद्मषट्पदः ॥ ७२ ॥ तस्य मन्थरचतुष्टयाधिकाशीतिलक्षकरिदार्नकैदमः । मन्दिराङ्गणमभूदनारतं दुष्प्रलयमधनागमेष्वपि ॥ ७३ ॥ तस्य मारुतविलोलमूर्तिभिर्निवोत्तमतुरंगकोटिभिः । क्षुभ्यति स्म परितश्चमूचयो वीचिपतिभिरिवापगापतिः ॥ ७४ ॥ शुद्धकुन्ददलरोचिषां गवामाचितास्तिसृभिरस्य कोटिभिः । रेजिरे गहनभूमयो दिशः शारदीभिरिव मेघपङ्क्तिभिः ॥ ७५ ॥ तस्य वारिनिधिवारिमेखला मेदिनी मदनसंनिभाकृतेः। सस्यसंपदमसूत वाञ्छितामेकसंख्यहलकोटिवाहिता ॥ ७६ ॥ सैन्यनाट्यनिधिरत्नभोजनान्यासनं शयनभाजने पुरम् । वाहनेन सममित्यभीप्सितं भोगमाप स दशाङ्गमीश्वरः ॥ ७७ ॥ सोऽधिगम्य वसुधाविशेषकः षोडशामरसहस्रसेव्यताम् । नाकनायक इव खतेजसा दुःसहेन विततान रोदसी ॥ ७८ ॥ संकुलं नरनभश्चरामरैराकरैश्च बहुरलयोनिभिः । म्लेच्छखण्डसहितं स संमितैरार्यखण्डमनयद्वशं दिनैः ॥ ७९ ॥ पट्खण्डमण्डितमखण्डबलः प्रचण्ड कोदण्डखण्डितरिपुर्भरतं प्रसाध्य । प्रत्याजगाम जगतीतिलकः स सम्रा डुत्कण्ठमाननिजबन्धुजनामयोध्याम् ॥ ८० ॥ तस्यां वणिक्पथकृताधिकसंस्क्रियायां द्वारप्रदेशविनिवेशिततोरणायाम् । तं कामकल्पवपुषं प्रविशन्तमुच्चै चुक्षोभ वीक्ष्य निवहः पुरसुन्दरीणाम् ॥ ८१ ॥ प्रावेशिकानकनिनादविबोधितस्य भूपालमार्गमभिधावनतत्परस्य । Page #73 -------------------------------------------------------------------------- ________________ काव्यमाला। योषिद्गणस्य गुणवानपि संबभूव श्रोण्या सहानभिमतः कुचकुम्भभारः ॥ ८२ ।। तद्रूपलोकनविलोभितलोचनायाः ___ कस्याश्चिदुद्रथितनीवि नितम्बबिम्बे । संसक्तमिन्दुरुचिरं दधदन्तरीयं खेदाम्बुबुद्धिमदिव स्खलितं ररक्ष ॥ ८३ ॥ काचिद्विहाय गृहभित्तिगतं विचित्रं चित्रं गवाक्षवदनाभरणीकृताक्षी । तद्रूपदर्शनसमुद्भवमन्यदेव चित्रं खचेतसि चकार चकोरनेत्रा ॥ ८४ ।। कस्याश्चिदन्यजनसंकुलमार्गगाया धर्मोदबिन्दुरुचिरे कुचकुम्भमध्ये । जातत्रपेव परभागमनश्नुवाना तुत्रोट हारलतिका सहसा कृशाङ्गयाः ।। ८५ ।। आर्द्रदत्तनवयावकमण्डनेन काचिद्विकासिरुचिराधरपल्लवेन । तद्रूपदर्शनसमुत्थममान्तमन्त र्बभ्राम रागमतिरिक्तमिवोद्गिरन्ती ॥ ८६ ॥ अन्योन्यसंहतकराङ्गुलि बाहुयुग्म मन्या निधाय निजमूर्धनि जृम्भमाणा । तद्दर्शनात्प्रविशतो हृदये स्मरस्य — माङ्गल्यतोरणमिवोत्क्षिपती रराज ॥ ८७ ॥ संभावितैकनयना रुचिराञ्जनेन तद्रिक्तमेव दधतीक्षणमन्यदन्या । लोकस्य सस्मितविलोकनकारिणोऽर्ध नारीश्वरस्मरणकारणतां जगाम ॥ ८८॥ Page #74 -------------------------------------------------------------------------- ________________ ८ सर्गः ] चन्द्रप्रभचरितम् । वस्त्रं गलद्विगतनीवितया दधाना रोमोद्गमोपचयगाढतया रुजन्ती । विस्रस्तकेशनियमाकुलिताग्रपाणे द्वेष्या प्रिया च समभूद्रशना परस्याः ॥ ८९ ॥ कादम्बरीमद इवाशय संप्रमोहं संस्कारनाश इव च स्मृतिविप्रमोषम् । कुर्वन्प्रभञ्जन इवाखिलदेहभङ्ग चिक्रीड तासु मदनो ग्रहतुल्यवृत्तिः ॥ ९० ॥ इत्थं नारी: क्षणरुचिरुचः क्षोभयन्नीतिदक्षः क्षीणक्षोभः क्षपितनिखिलारातिपक्षोऽम्बुजाक्षः । क्षोणीनाथो विनिहितमहामङ्गलद्रव्यशोभं प्रापत्तेजोविजिततपनो मन्दिरद्वारदेशम् ॥ ९१ ॥ प्रविश्य भवनान्तरं क्षणचतुष्कमध्यस्थितः प्रतीक्ष्य जरतीकृतं कुशलमङ्गलारोपणम् । नमन्नपि स पादयोर्गुरुजनस्य बद्धाञ्जलि - र्बभूव भृशमुन्नतो यदिदमद्भुतादद्भुतम् ॥ ९२ ॥ कृतचरणनमस्क्रियास्तदाज्ञां सह मुकुटेन शिरोभिरुद्वहन्तः । नृपखचरगणा यथायथं ते ययुरपरेऽह्नि रथाङ्गना विसृष्टाः ॥ ९३ ॥ दिव्यान्दिव्या कारकान्तासहायो भोगान्भोगी निर्विशन्निर्विशङ्कः । राज्यं राज्यभ्रंशितारातिलोकश्चक्रे चक्री पूर्वपुण्योदयेन ॥ ९४ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये सप्तमः सर्गः । अष्टमः सर्गः। तत्र शासति महीं जनतायास्त्रातरि मसरोजनतायाः । मोदयन्मधुरभून्मधुपानां संततिं कृतगलन्मधुपानाम् ॥ १ ॥ ६५ १. चित्तभ्रमः. ४. कृतपतन्मकरन्दाखादनाम्.. चन्द्र० ७ २. मङ्गलस्त्रीभिर्विरचितं स्वस्तिकम्. ३. चरणकमलप्रणतायाः• Page #75 -------------------------------------------------------------------------- ________________ ६६ काव्यमाला | संहतिं नवनवाङ्कुरलीनां नेक्षितुं तरुषु शेकुरलीनाम् । साश्रुभिर्विरहिणो रमणीयैर्लोचनैरपहृता रमणी यैः ॥ २ ॥ अस्मरत्पतति चम्पकरेणौ वल्लभां कुसुमचापकरेऽणौ । अध्वगो विधुरधीरमराणां कामिनीमिव मेनोरमराणाम् ॥ ३ ॥ बिभ्रती मधुकरं कैलिकालं नागकेसरतरोः कलिकालम् । मन्मथार्तिमकरोद्वनितानां चित्तनाथबसतावैनितानाम् ॥ ४ ॥ पुष्पमम्बुरुहनाम धुनाना भृङ्गपदिती मधु नाना । कामिनीजनमनोऽभिनदन्तः कोकिलाश्च परितोऽभिनदन्तः ॥ ५ ॥ वीक्ष्य जातमुकुलं सहकारं कामिनी प्रणयिना सह कारम् । पञ्चसायकशरैर्वितता न प्रीतिकारि सुरतं विततान ॥ ६ ॥ शीतलो वनभुवामनिलोऽलं स्त्रीजनं दयितधामनि लोलम् । उत्कयन्प्रविकसत्कमलास्यं पल्लवं प्रविदधे कमलास्यम् ॥ ७ ॥ तापकृत्कुरबकः स्तबकेन हेतुना न नमितस्तव केन । प्रवसो य इति नो किल नींदः पान्थमभ्यधित कोकिलनादः ॥ ८ ॥ योऽभवप्रियतमैः सह मानस्तं पुरंधिनिवहो ऽसहमानः । वायुनाम्ररजसा शबलेन प्रत्यबाध्यत 'रेतीशबलेन ॥ ९ ॥ याः प्रसूनविगलन्मधुरागास्तेनिरे मधुलिहो मधुरा गाः । प्रोषितस्य सकलं विषमाभिर्हृद्यवस्तु विदधे विषमाभिः ॥ १० ॥ अप्यनारततपोनियतीनां तान्यजायत दिननि यतीनाम् । मानसं प्रविकसत्कुसुमेषुवीक्षितेषु सुरभेः कुसुमेषु ॥ ११ ॥ मन्दधूतबकुलोपवनेन स्पृश्यमानवपुषां पवनेन । सुभ्रुवमवधिना विकलेन पञ्चमेन समभावि कलेन ॥ १२ ॥ १. कामजनके सूक्ष्मे. २. मनोहरशब्दाम्. ३. कलियुगश्यामलम्. ४. अप्राप्तानाम्. ५. भक्षयन्ती. ६. भिनत्ति स्म ७. कूजन्तः ८ का अरमत्यर्थम् . ९. कामशरैर्व्याप्ता. १०. यत्स्वं प्रावसः प्रोषितोऽभवः प्रियां परित्यज्येति शेषः ११. न अदः वचनम्. १२. पान्थसहायेन. १३. भ्रमरविशेषणम्. १४. विषं आभिः. १५. अनवरततपोनिष्टानाम्. १६. प्राप्येति शेषः. १७. मर्यादया रहितेन. Page #76 -------------------------------------------------------------------------- ________________ ८ सर्गः] चन्द्रप्रभचरितम् । माग्रहं सखि भजख स माया यत्करोति दयितः खसमायाः । गोप्यते तव कथं तनु तेन पुष्ठिमङ्गकमिदं तनुते न ॥ १३ ॥ नास्ति तस्य मयि यन्ममतापि तेन मानसमिदं मम तापि। तन्ममास्तु सखि तन्नमनेन नासुखप्रतिविधानमनेन ॥ १४ ॥ योऽपराधरचनासु खलेशस्तेन कः प्रणयिना सुखलेशः । तद्वरं विदधतं महिमानं युक्तमेव विदधीमहि मानम् ॥ १५ ॥ तापहारि वपुषो विधुरस्य चन्दनाम्बु न न वा विधुरस्य । गन्तुमप्रियकृतौ नियतेहं न प्रियं तदपि धाग्नि यतेऽहम् ॥१६॥ यान्यदास्त वचनानि वदन्ती दूतिकामिति महानिव दन्ती । माधवोऽकृत वशे मधुरस्य तां प्रियस्य धुतकामधुरस्य ॥ १७ ॥ . (पञ्चभिः कुलकम्) त्वाशी पटुरकारि वयस्या मच्छुभैय॒हपतेरिव यस्याः। मूर्तिरुत्सवकरी सकलस्य सज्जनस्य सविकासकलस्य ॥ १८ ॥ तत्प्रगम्य दयितं रुचिताभिर्वाग्भिरालि निगदेरुचिताभिः । यत्त्रियैकवचसामपरस्य जायते न तदसामपरस्य ॥ १९ ॥ किंकरी तव भवामि सदाहं मन्मनः सुरतकामि सदाहम् । हादय प्रियतमानयनेन त्वं क्षमात्र न मृगीनयने न ॥ २० ॥ तापयन्ति मम मानिनि तान्तं मानसं मधुदिनानि नितान्तम् । तद्विधेहि दयितं दयमानं सामभिर्मम महोदयमानम् ॥ २१ ॥ काचिदुत्पलतुलासहनेत्रा रन्तुमुत्सुकमनाः सह नेत्रों । दूतिकामिति जगौ विनयेन दुःखमुद्भवति भावि न येन ॥ २२ ॥ (पञ्चभिः कुलकम्) का क्षता हृदयभूशबरस्य सायकैर्न विननाश वरस्य । - संस्मरन्त्यनुपमासहितस्य प्रोषितस्य मधुमासहितस्य २३ ॥ . १. अनेन दुःखप्रतीकारो न भवति. २. अतिदुर्जनः. ३. चन्द्रः. ४. अनिष्टकरणे नियतचेष्टम्. ५. दर्शनीयस्य. ६. चन्द्रस्य. ७. वदेः. ८. वस्तु ९. नायकेन. १०. कामव्याधस्य. ११. प्रियस्य संस्मरन्ती. १२. अनुपमस्य. .. Page #77 -------------------------------------------------------------------------- ________________ ६८ काव्यमाला । प्रीणिताहि नरदेव कुलानि प्रोल्लसन्ति नितरां बकुलानि । नीररिक्तजलवाहसितानां साम्यमापुरबलाहसितानाम् ॥ २४ ॥ काञ्चनारकुसुमे द्युतिमत्ता पितामलिनविद्युतिमत्ता । कुर्वती ध्वनिमेतारमतारं कालिनी न सरसारमतारम् ॥ २५ ॥ di शशाङ्करिणा विहन्ति मन्मथश्च नयकोविद हन्ति । पीडितां निजमनःकमलेन त्वद्वियोगभवशोकमलेन ॥ २६ ॥ शीतदग्धनलिनीसमदेहां वल्लभां च्युतविलासमदेहाम् । पासितां यदि गुणो भवतोऽयं देहि वा जितमनोभव तोयम् २७ यः प्रविश्य हृदये रजनीषु स्थैर्यवान्रतिपतेरेंजनीषुः । सुभ्रुवः स तव संगमनेन नोद्धृतो व्रजति सङ्गमनेन ॥ २८ ॥ गच्छ तत्सुभग सारर्मंयत्वं संप्रहाय दयितां रमय त्वम् । मॅन्मथव्यसनलाविरहस्य न क्षमेन्दुवदना विरहस्य || २९ ॥ दूतिको मिति कोऽपि निकामं शुश्रुवान्मनसि कोपिनि कामम् । तत्क्षणादुपययौ परमेण दीर्घमानकलुषो परमेण ॥ ३० ॥ (पञ्चभिः कुलकम् ) कर्णिकारमंधवाजनितान्तं चारु गन्धगुणतोऽजनि तान्तम् । सर्जने हि विधिरंप्रंतिमोहस्तस्य युक्तघटनां प्रति मोहः ॥ ३१ ॥ वृक्षपतियुवतेरधरेण चारुतापरमपारधरेण । किंशुकेन शुशुभे समयोऽसौ बिन्दुनेव सविलासमयोऽसौ ॥ ३२ ॥ गायनेष्वलिवधूनिकरेषु जातवत्सु शमहानिकरेषु । पुष्परेणुकृतपांसुलतानां नर्तको मरुदभूत्सुलतानाम् ॥ ३३ ॥ कैन्तुना भवदशोकबलेन मृत्युनेव सकलोऽकैवलेन । प्रस्यते स्म विरही प्रमदायाः संस्मरन्मुहुर कम्प्रमदायाः ॥ ३४ ॥ ३. सतिलं जलाञ्जलिम्. १. शरन्मेघशुभ्राणां हसितानाम् २ मन्दं मन्दम्. ४. अजनि इषुः . ५. तव संगमनेन उद्धतः अनेन हृदयेन सङ्ग न व्रजति. ६. लोहमयलं कठिनत्वं विहाय. ७. हे कामव्यथाच्छेदकरहस्य. ८. विधवानां जनितोऽन्तो येन. ९. रितम्. १०. अनुपमतर्कः ११. असौ खड्ने बिन्दुना तिलकेन अयो लोहमिव. १२. कामेन. १२. प्रासक्रमं विना युगपदेव ग्रस्यते स्म . Page #78 -------------------------------------------------------------------------- ________________ ८ सर्गः] चन्द्रप्रभचरितम् । प्रागतीव मनसा समुदा यस्तस्थिवान्विरहिणीसमुदायः । सोऽतिदुःसहमनोभवदूनो माधवे सुखितयाभवदूनः ॥ ३५ ॥ कामशोकजलधेरुदितानि संहरालि सततं रुदितानि । मेरुभूधरसदृक्षममुक्तं धैर्यमापदसनक्षममुक्तम् ।। ३६ ॥ यस्तवावधिरकारि वसन्तः प्रेयसा निजगुणैरिव सन्तः । यत्र भान्ति कुसुमैरमलाभैः शाखिनो जनमनोरमलाभैः ॥ ३७॥ विप्रयोगकृशदारहितेन चेतसा कठिनतारहितेन । उत्सुको नहि विकासमयन्तं सोऽतिवर्तितुमलं समयं तम् ।। ३८ ॥ रक्ष तद्वपुरिदं नियमेन मा विधेहि लघुहानि यमेन । रम्यसेऽल्पदिवसैः सह तेन स त्वदीयविरहं सहते न ॥ ३९ ।। मन्ददीप्तिरसुखावहमाना जीविते शिथिलतां वहमाना। । दूरदिक्पतिरपोहितमाल्या काचनेति जगदे हितमाल्या ॥ ४०॥ (पञ्चभिः कुलकम् ) दारुणा विरचना भृकुटीनां साम्यमावहति सुभ्र कुटीनाम् । बिभ्रति प्रियतमे तव दास्यं कोपनं किमिति जातवदास्यम् ॥ ४१॥ का धृतिस्तव रतेन विना मे नोद्यताञ्जलिरहं न विनामे । किं वृथैव मयि मानममाने संतनोति भवति नममाने ॥ ४२ ॥ कान्तिवारिणि नभोवदनन्ते मग्नमम्बुजनिभं वदनं ते । पातुमुत्सुक इव भ्रमरोऽहं जायमानबहुविभ्रमरोहम् ॥ ४३ ॥ मन्मनः सुतनु भीमंदनेन बाध्यमानमनिशं मदनेन । वर्तते भज रुषस्तनिमानं मुञ्च पीवरतरस्तनि मानम् ॥ ४४ ॥ काचिदित्थमुदिता दयितेन प्रेम सार्धमकृतोदयि तेन । कं वचांसि रसभारचितानि प्रीणयन्ति न बुधै रचितानि ॥ ४५ ॥ (पञ्चभिः कुलकम् ) १. आपन्निवारणसमर्थम्. २. विद्वांस इव निजगुणैः. ३. यमेन शीघ्रनश्वरं वपुर्मा विधेहि. ४. दूरदिशि पतिर्यस्याः. ५. कर्कशा काष्ठेन च. ६. जातं मुखम्. ७. प्रह्वीभावे. ८. आकाशवदनन्ते लावण्ये. ९. भययुक्तम्. १०. उदययुक्तं प्रेम. Page #79 -------------------------------------------------------------------------- ________________ काव्यमाला। कंदरार्खनुकृताहिमवन्तं ध्वान्तराशिमचलं हिमवन्तम् । भानुराप शशिशुद्धनदायां भाति यो दिशि वसद्धनदायाम् ॥४६॥ लीनषट्पदकुला तिलकाली यद्विकासमगमत्तिलकाली । ... प्राप तेन मनसाँपमुदारं मानिनी मदनतापमुदारम् ॥ ४७ ॥ संनिषेव्य सततं कमलिन्या रागकारि मधु साकमलिन्या । यामि चक्रुरलयो ध्वनितानि के निशम्य ययुरध्वनि तानि ॥४८॥ शीतला इति विभाव्य जनेन पातिताः ससलिलव्यजनेन । को न जातविरहोऽतनुतापः क्वाथिताम्बुर्सदृशोऽतनुतापः ॥ ४९ ।। वीक्ष्य जातरुडिवासमहानि पद्मखण्डमविकासमहानि । तिग्मगुर्विहितवानहिमानि भाखतां न हृदयं नहि मानि ॥ ५० ॥ इत्थं मधौ मधुकरीमुखरीकृताशे - व्याजृम्भिते मकरकेतुनिसर्गबन्धौ । न भूयः प्रविश्य मुदितः सहसा निशान्तं विस्रब्धमित्यभिदधेऽङ्कगतां स देवीम् ॥ ५१ ॥ पश्य प्रिये परभृतध्वनितच्छलेन ___ मामेष दर्शयितुमाह्वयतीव चैत्रः । प्रादुर्भवत्तिलकपत्रविचित्रशोभां सीमन्तिनीमिव पुरोपवनस्य लक्ष्मीम् ॥ ५२ ॥ संभावयामि तदहं तमनङ्गबन्धु ___ गत्वा वने मलयमारुतनृत्तशाखे । तत्र त्वमप्यवनताङ्गि तिरोहितानां नेत्रोत्सवं कुरु गता वनदेवतानाम् ॥ ५३ ॥ हीतो विहाय मम लोचनहारि नृत्तं गन्तुं शिखी सुमुखि तत्र यदि व्यवस्येत् । .. १. सर्पवत्कृष्णमन्धकारसमूहम्. २. तिलवत्काली कृष्णा. ३. अपमुदा विगतहर्षेण मनसा. ४. कृतवान् जलानि. ५. जातक्रोधः. ६. असदृशहानियुक्तम्. ७. दिनानि. ८. अशिशिराणि. उष्णानीति यावत्. Page #80 -------------------------------------------------------------------------- ________________ ८ सर्गः ] चन्द्रप्रभचरितम् । कार्यस्त्वया स्मरनिवासनितम्बचुम्बी चीनांशुकेन पिहितो निजकेशपाशः ॥ ५४ ॥ माधुर्यमिच्छुरतिशायि परिग्रहीतुं चूताङ्कुरग्रसनजातकषायकण्ठः । मूकीभवन्परभृतां निवहोऽपि नून माकर्णयिष्यति तवानतगात्रि वाणीम् ॥ ५५ ॥ तत्र त्वदीयचरणाम्बुजताड्यमानौ द्वौ यास्यतः सुवदने सदृशीमवस्थाम् । सद्यो वहन्मुकुलजालमशोकशाखी रोमाञ्चकञ्चुकितमूर्तिरहं द्वितीयः ॥ ५६ ॥ गत्या निसर्गपरिमन्थरया भ्रमन्तीं त्वां संनिरीक्ष्य निवसद्वनदीर्घिकासु । हँसीकुलं न हरिणाक्षि जनिष्यते न त्वच्छिष्यभावगमने स्पृहयालु मन्ये ॥ ५७ ॥ हस्तेन सुन्दर मुहुर्विनिवारितोऽपि भृङ्गस्तवाधरले नवविद्रुमाभे । धावन्नशोकनवपल्लवशङ्किचेताः स्मेरं करिष्यति न कस्य मुखं वनान्ते ॥ ५८ ॥ पर्यन्तजाततरुजालनिरुध्यमान भाखत्करेष्वपि वनान्तलतागृहेषु । त्वद्वत्रचन्द्ररुचिभिः प्रतिहन्यमानो मुग्धाक्षि नः परिभविष्यति नान्धकारः ॥ ५९ ॥ दृष्टेर्मदालिषु लतासु शरीरयष्टे रूर्वोर्विचित्रकदलीष्वधरस्य बिम्बे । संवाहिताङ्घ्रियुगला खसखीजनेन सादृश्यमिन्दुवदने विहरेक्षमाणा ॥ ६० ॥ 9 ७१ Page #81 -------------------------------------------------------------------------- ________________ 'काव्यमाला । क्षणमिति मधुराभिर्भूपतिर्भारतीभिः - स रहसि रमयित्वा वल्लभां बद्धभावाम् । निजनगरनिवेशे लोकमानन्दयन्ती वनविहरणयात्राघोषणामादिदेश ॥ ६१ ॥ दिङागान्प्रतिदन्तिशङ्किमनसः श्योतत्कटान्कोपय म्भःपूर्णपयोदरेकिहृदयानुत्कण्ठयन्केकिनः । नागानुत्फणयंश्चमत्कृतिभृतो भूभृत्तटांश्चालय न्व्योम व्याप मृदङ्गभूरुदयवान्प्रस्थानशंसी ध्वनिः ॥ ६२ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्येऽष्टमः सर्गः । नवमः सर्गः। मधुविनिहितविभ्रमाभिरामां मदकलकोकिलनादिनीं नरेन्द्रः । परिजनपरिवारितो वनान्तश्रियमबलामिव वीक्षितुं प्रतस्थे ॥ १ ॥ ललितघनतमालका मनोज्ञद्विजसुभगास्तिलकाहितोरुशोभाः । स्तनजघनभरालसं प्रचेलुस्तुलितवनावलि विभ्रमा रमण्यः ॥ २ ॥ प्रणदितकलकाञ्चिनूपुरोत्थं ध्वनिमनुबध्नति राजहंसयूथे । सदृशगतिकुतूहलेन दृष्टिर्मुहुरपतद्वनिताजने च यूनाम् ॥ ३ ॥ सुललितगमनो न राजहंसः कलभपतिर्न च मन्थरप्रयातः । अलसगतिषु वामलोचनानां गुरुरजनिष्ट निजो नितम्बभारः ॥ ४ ॥ गगनमुभयतः प्रपूर्यमाणं हरिणदृशां चटुलैः कटाक्षपातैः। पवनविधुतनीलनीरजौघव्यतिकरिणः सरसो बभार लक्ष्मीम् ॥ ५ ॥ ललिततिलकमण्डनानि मुग्धे रचयितुमेष वृथा तव प्रयासः । मुखकमलमलंकरोति यत्ते पतदलिनीकुलमेव पद्ममोहात् ॥ ६ ॥ विरचयसि यमादरेण हारं तमपि तवाहमवैमि शुद्धभारम् । कमलमुखि पयोधरान्तराले श्रमजलबिन्दुविभूषिते व्रजन्त्याः ॥ ७॥ १. सजलजलधरशङ्किमनसः. Page #82 -------------------------------------------------------------------------- ________________ ९ सर्गः] - चन्द्रप्रभचरितम् । श्रवणतटविलम्बि संविधत्ते नयनयुगं न किमेतदीयशोभाम् ।। वरतनु विफलक्रियं विधातुं यदसितमुत्पलमुद्यतासि कर्णे ॥ ८ ॥ चिरयसि परमेव निक्षिपन्ती रसमतिसान्द्रमलक्तकस्य कान्ते । । ननु किसलयभासि रागबन्धस्तव पदपद्मतले निसर्गसिद्धः ॥ ९ ॥ लघु जिगमिषुणेति काचिदूचे खवपुरलंकरणाकुला प्रियेण । प्रतिपदमवगच्छता तदीयं जघनमहाभरविनितं प्रयातम् ॥ १० ॥ सकृदबुधतया कृतेऽपराधे भवति ततो विनिवृत्तिरेव दण्डः । तदहमपि न तं पुनर्विधास्ये सुतनु तवेति स वल्लभो ब्रवीति ॥ ११ ॥ अपि च सुवदने नरो न दोषाद्विरमति शिक्षयते न यावदन्यः । स च कुसुमशरेण शिक्षितस्त्वद्विरहसखेन निनीषुणा विनाशम् ॥१२॥ न च सखि सुसहस्त्वयापि तावप्रियविरहः क्षयहेतुरङ्गयष्टेः । कथयति हि तवोष्ठबिम्बमुष्णश्वसितविरूक्षतमान्तरङ्गमाधिम् ॥ १३ ॥ त्यज मम विरहोऽधुनेव पश्चादपि न रुजाकर इत्यपि खमानम् । नहि भवति यथास्थिरं क्रियादावधिकृतनिर्वहणे तथैव चेतः ॥ १४ ॥ इति हितमधुरैरिवाहिमन्त्रैरपहृतमानविषा सखीवचोभिः । दयितमनुजगाम मन्दमन्दं निहितपदा किल नेच्छतीव काचित्॥१५॥ (कुलकम्) स्मरपरवशबुद्धिरंसपृष्ठप्रगमितपाणिधृतप्रियाकुचाग्रः । गजपतिरिव मन्थरेण कश्चित्समुपजगाम शनैः पदक्रमेण ॥ १६॥ कृतमनसिजवेगमूरुयुग्मं पथिजपरिश्रमनोदनापदेशात् । मुहुरलसगतेः स्पृशन्प्रियायाः समुपययावपरोऽल्पकेऽपि मार्गे ॥ १७ ॥ इति कृतविविधप्रकारचेष्टा मनसिशयाकुलचेतसः सभार्याः । विविशुरुपवनं पुरः प्रयातक्षितिपतिसेवितकृत्रिमाद्रि पौराः ॥ १८ ॥ तटविटपशिखावसक्तहस्ताश्चिरमनुपात्तनिमेषनेत्रयुग्माः। फलकुसुमसमृद्धिमीक्षमाणा हरिणदृशो वनदेवता इवाभुः ॥ १९ ॥ सति निजकरजारुणांशुभिन्ने जरठपलाशचये महीरुहाणाम् । समजनि वनिताजनस्य हेतुर्मदिमगुणो नवपल्लवावबोधे ॥ २० ॥ Page #83 -------------------------------------------------------------------------- ________________ ७४ काव्यमाला। प्रगमितमरविन्दलोचनायाः प्रणयवता श्रवणावतंसभावम् । खयमतिविहितादरेण शोकं व्यतरदशोकमपि प्रतीपपत्याः ॥ २१ ॥ कुसुमकिसलयं विचेतुकामां विटपिनि सत्यपि नम्रनम्रशाखे । तरुमनयत तुङ्गमेव भर्ता भुजयुगमूलदिदृक्षया मृगाक्षीम् ॥ २२ ॥ तिलकमिति यदत्र पूर्वमासीद्भुवि विदितं खलु नाममात्रकेण । कुवलयनयनाभिरुत्तमाङ्गे निहितमवाप यथार्थतां तदानीम् ॥ ॥ २३ ॥ वपुषि कनकभासि चम्पकानां सुदति न दे परभागमेति माला । स्तनतटमिति संस्पृशन्प्रियाया हृदि रमणो बकुलस्रजं बबन्ध ॥ २४ ।। स्फुटमिह कमनीयमन्यथा वा न किमपि भावकृतस्त्वयं विभागः । समजनि यदशोकतः पलाशं प्रियमवतंसितमीश्वरेण वध्वाः ॥ २५ ॥ ऋतुजनितरुचिर्वधूसमूहैरवचितपुष्पचयश्च यस्तरूणाम् । मुदित इव परार्थयात्मलक्ष्म्या पवनधुतैर्नवपल्लवैननत ॥ २६ ॥ इति वनविहृतिप्रसङ्गखिन्नं निखिलमवेत्य जनं खमप्यधीशः । सरसि शुचिजले ममज्ज सज्जीकृतजलकेलिपरिच्छदप्रपञ्चः ॥ २७ ।। हृषिततनुरुहाश्चिरेण भीरुप्रकृतितयाम्भसि नाभिमात्रकेऽपि । प्रियकरधृतपाणयो रमण्यः प्रविविशुराहितमन्दमन्दपादाः ॥ २८ ।। तदखिलमपि वारि निक्षिपन्त्यः कठिनपयोधरपीडनैः पुरस्तात् । पृथुतरनिजकुम्भनुन्नतोया वनकरिणीरनुचक्रुरजनेत्राः ॥ २९ ।। जलमकलुषमन्तरानुबध्नन्युवतिमुखप्रतिमां पयोजबुद्ध्या । श्रममफलमवाप मत्तभृङ्गो न खलु हितं मदमूढधीरवैति ॥ ३० ॥ सरलनवमृणालनालबाहुश्चपलशिलीमुखलोचना कृशाङ्गी । निजतनुमनुकुर्वती कयाचित्सरभसमम्बुजिनी समालिलिङ्गे ॥ ३१ ॥ अपहृतवसना वधूस्तरङ्गैः पृथुनि नितम्बतटे निविष्टदृष्टिम् । प्रियतममवलोक्य जातलज्जा कलुषयति स जलं विलोडनाभिः ॥३२॥ पयसि समवतीर्य नाभिदन्ने विलुलितकेशकलापबन्धनायाः । समजनि रभसोत्कटं तरन्त्याः स्तनयुगमेव तरण्डकं तरुण्याः ॥ ३३ ॥ १. प्लवः. Page #84 -------------------------------------------------------------------------- ________________ ९ सर्गः] चन्द्रप्रभचरितम् । जनभयपरिविद्रुतेऽपि पत्यौ युवतिघनस्तनबिम्बमोहितायाः । ... सलिलगतविमुग्धकोकवध्वा विरहभवव्यथया न संबभूवे ॥ ३४ ॥ इयमिह पुलिने निसर्गरम्ये चकिततया स्थिरतामनचवाना । गतिमिव परिशिक्षितुं त्वदीयां सुतनु करोति गतागतानि हंसी ॥३५॥ अयमपि मधुरखरोऽभिसर्पन्मधु मधुपः परिहृत्य पद्मिनीजम् । अहमिव परिपातुमाननंते सुमुखि निसर्गसुगन्धि वाञ्छतीव ॥ ३६ ॥ अयमनभिमुखीं सुकेशि कोकः समनुनयन्बहुचाटुभिः खजायाम् । प्रकुपितदयिताप्रसादहेतूनुपदिशतीव ममापि चाटुकारान् ॥ ३७ ॥ इयमपि शफरी समुत्पतन्ती गगनमितः सलिलादनेकवारान् । ध्रुवमपहृतविभ्रमा भवत्या नयनयुगेन नताङ्गि पूत्करोति ॥ ३८ ॥ इदमिदमिति दर्शयन्नशेष सलिलनिवासिमनोज्ञसत्त्ववृत्तम् । अरमयत युवा चकोरनेत्रां सरसि तदंसविलम्बिवामबाहुः ॥ ३९ ॥ मुखमसदृशविभ्रमैर्विदित्वा सुभगतनोररविन्दमध्यगायाः । सरसिजमिदमित्युपेत्य शाठ्यादविदिततत्त्व इवापरश्चुचुम्ब ॥ ४० ॥ सरसिजरजसारुणे सपल्याः स्तनयुगले नखशङ्कया कृतेर्थ्यो । किमपि न दयितं जगाद काचित्परमवधीत्परिभङ्गुरैः कटाक्षैः ॥ ४१ ।। निजमधुरविलासशोभितानां सलिलविहारजुषां विलासिनीनाम् । वदनशशिजिताम्बुजानुमम्लौ दरमलिना नु मृणालिनी जनौधैः ॥४२॥ अधरदलगतं निधाय रागं स्खवपुषि यावकसंभृतं वधूनाम् । विदधति हृदयं स रागमासां विनिमयवृत्तिमशिश्रियञ्जलानि ॥४३॥ कठिनकुचविचूर्णितोप्यपप्तद्धृदि मुहुरूर्मिचयो विलासिनीनाम् । ब्रजति खलु बुधोऽपि विप्रमोहं युवतिषु कैव कथा जलात्मकानाम्॥४४॥ कृतदयितविवञ्चना मुहूर्त यदकृत वारिणि मज्जनं मृगाक्षी । स्फुटमजनि तदंगरागगन्धादुपरि परिभ्रमतालिनीकुलेन ॥ ४५ ॥ ब्रजति मम जलक्रिया समाप्तिं वरतनु तावक एव कान्तितोये । किमपरमधिकं जलैर्विगाटैरिति दयितां दृढमालिलिङ्ग कश्चित् ॥ ४६ ॥ १. पूत्करणमार्तव्याहरणम्. Page #85 -------------------------------------------------------------------------- ________________ ७६ काव्यमाला। मुखमिदमरविन्दसुन्दरं नः प्रकृतिभवं मुषितं न पङ्कजिन्याः । इति पयसि चिरं निमज्य नार्यों ददुरिव दिव्यविशुद्धिमीश्वराय॥४७॥ विचकृषुरलकान्विलासिनीनामधिरुरुहुर्जघनान्युरांसि जघ्नुः । अनवरतनिपातिनस्तरङ्गा निपुणमिवाभ्यसितुं भुजंगवृत्तिम् ॥ ४८ ॥ मदनरसमिवातिरिच्यमानं मुखगतवारिपदेन विक्षिपन्ती । प्रियतममभि काचिदाबभासे स्मितरुचिराजितमुग्धवक्रचन्द्रा ॥ ४९ ।। 'निपतति कुचमण्डले रमण्याः प्रियरचितः सलिलाञ्जलिर्न यावत् । हृदयमभिषिषेच तावदेव प्रतियुवतेर्नयनाम्बुनः प्रवाहः ॥ ५० ॥ सितकुसुमचयैश्च्युतैः कबर्या वियदिव तारकितं बभौ यदम्भः । समजनि मृगमुग्धलोचनाया वदनसरोरुहमेव तत्र चन्द्रः ॥ ५१ ।। उदककणचितैर्नितम्बिनीनां नयनयुगैः सरसश्च कृष्णपद्मः । उपहितमतिविभ्रमा बभूवुः कचिदपि न स्थितिशालिनो द्विरेफाः॥५२॥ क्षणमरुणितलोचना रमण्यः सलिलविहारमपास्य जातखेदाः । ममुरुपरि निपत्य कौतुकिन्यो निजजघनैरलघूनि सैकतानि ॥ ५३ ॥ अयमुदकहतो व्यथिष्यते त्वां यदि विदधे न मुखानिलेन सेकम् । इति कृतकृतकश्चिरं स दन्तत्रणमधरं दयितः पपौ प्रियायाः ॥ ५४ ।। अनिमिषकुलसंकुले विशद्भिः पयसि निजप्रतिमानिभेन नेत्रैः । ध्रुवमभिलषितो विलासिनीनां चलशफरीकुलविभ्रमापहारः ॥ ५५ ॥ वनजवनगताः करेण लीलाकमलमुदूढशिलीमुखं वहन्त्यः । श्रियमनुविदधुनरेन्द्रजाया जलकणमण्डितपीनपाण्डुगण्डाः ॥ ५६ ॥ निजभुजयुगलैरुदस्य जाया जघनभरेण पदे पदे स्खलन्तीः । कृतमुदमुदतारयंस्तदीयस्तनपरिमर्शनलोलुपा युवानः ।। ५७ ।। कुवलयनयनाभिरस्यमानान्यनुपुलिनं सरसानि रागवन्ति । मुमुचुरिव शुचाश्रुणः प्रवाहं स्रवणपदेन पुरातनांशुकानि ॥ ५८ ॥ विश्रान्त्यर्थ समनुसरति प्रस्थमम्भोधराध्व भ्रान्त्युद्भूतश्रम इव रवौ पश्चिमस्याचलस्य । Page #86 -------------------------------------------------------------------------- ________________ १० सर्गः ] चन्द्रप्रभचरितम् । गत्वा भूयः पुरमुदयवांस्त्यक्ततोयावगाह व कृत्स्नं सह परिजनैरन्नपानादिकृत्यम् ॥ ५९ ॥ इति श्रीवीरनन्दिकृतावुदया चन्द्रप्रभचरिते महाकाव्ये नवमः सर्गः । १-७७ दशमः सर्गः । इतरेषु जनेषु का कथा न सुरेष्वप्युदया निरत्ययाः । इति सूचयितुं शरीरिणां रविरस्ताद्रिमथाधिशिश्रिये ॥ १ ॥ प्रियसङ्गसमुत्सुकाङ्गनानयनप्रान्तशरैरिव क्षतः । तनुमावहति स्म भानुमानरुणाम्भोरुहभारसंनिभाम् ॥ २ ॥ दिवसाधिपवल्लभागमे वरुणाशा परिलोहितानना । स्वयमेव समेत्य कुङ्कुमैः कृतचर्चेव रराज संध्यया ॥ ३ ॥ परकृत्यविधौ समुद्यतः पुरुषः कृच्छ्रगतोऽपि पूज्यते । शिरसास्तमयेऽप्यदीधरद्यदशीतद्युतिमस्तभूधरः ॥ ४ ॥ मयि पश्यति माभिभूयतां तमसेदं मलिनात्मना जगत् । इति तर्कयतेव मण्डलं दिनभर्त्रान्तरधीयतात्मनः ॥ ५ ॥ बलवान्विधिरेव देहिनां न सहाया न मतिर्न पौरुषम् । तमसा स तथा प्रतापवान्दिननाथोऽपि यद्भ्यभूयत || ६ || विषये गुणवृद्धिवर्जिते गुणहीनाः प्रभवन्ति का गतिः । गगनं हि तमोभिरावृतं मलिनैरस्तमिते दिनाधिपे ॥ ७ ॥ कृतदीप्तरवैर्विहंगमैर्निजनीडाभिमुखैः समाकुलाः । वियुता इव पद्मबन्धुना प्रविलापं विदधुर्दिगङ्गनाः ॥ ८ ॥ ककुभो मलिनात्मनाखिलं तमसा व्याप्तमवेत्य विष्टपम् । ययुरस्तमुपागते वाविव विध्वंसभयाददृश्यताम् ॥ ९ ॥ अवभास्य जगद्भुहं करै रविदीपे विरतिं गते तमः । प्रसरद्ददृशे शनैः शनैरिव तत्कज्जलमम्बरे जनैः ॥ १० ॥ तमसाखिलमेव कुर्वता निजसङ्गेन जगन्मलीमसम् । इति देवतां स्फुटीकृतं गुणदोषाः सदसत्प्रसङ्गजाः ॥ ११ ॥ चन्द्र० ८ Page #87 -------------------------------------------------------------------------- ________________ काव्यमाला। विनिवृत्तनिजाह्निकक्रियं विगतालोकमुपात्तसंभ्रमम् । परिवृत्तिमगादिवाखिलं भुवनं संतमसावगुण्ठितम् ॥ १२ ॥ न जहाति पुमान्कृतज्ञतामसुभङ्गेऽपि निसर्गनिर्मलः । रविणा गमितः समुन्नतिं सह तेनास्तमियाय वासरः ॥ १३ ॥ गुणवान्समुपैति सेव्यतां गुणहीनादपरज्यते जनः। दिवसापगमे मलीमसं कमलं पश्य समुज्झितं श्रिया ॥ १४ ॥ ककुभां विवरेषु तारका विहतध्वान्तलवाश्चकासिरे । गलिता इव मित्रविप्लवे गगनस्योग्रशुचोऽश्रुबिन्दवः ॥ १५ ॥ गलिताश्रुभिरातनिःखनैर्बहलध्वान्तमषीमलीमसैः । विरहानलधूमधूसरैरिव चक्राह्वयुगैर्व्ययुज्यत ॥ १६ ॥ विसरन्बिसतन्तुनिर्मलो विवभासेऽथ नभः पयोनिधौ । निकरो रजनीपते रुचामिव मुक्ताफलरोचिषां चयः ॥ १७ ॥ प्रसृतालकतुल्यलाञ्छनातिरद्यन्तरितार्धमण्डलः । ब्रजति म ललाटपट्टतां क्षणमात्रं बलभिदिशः शशी ॥ १८ ॥ विदधत्तिमिरं तिरोहितं करजालैगगनान्तगामिभिः । अभवद्रजनीकरः क्रमादुदयाद्रीन्द्रशिरःशिखामणिः ॥ १९ ॥ उदयाद्रिशिरः श्रितः शशी शशमन्तर्गतमाजिघांसुना । तमसा शबरेण सायकैरिव विद्धोऽधिजगाम रक्तताम् ॥ २० ॥ धनवीथिरथं क्षपापतावधिरूढे धृतधामधन्वनि । उपभुक्तनिशं तमो भयात्परदारग्रहजादिवाद्रवत् ॥ २१ ॥ विगलत्तिमिरावगुण्ठनामुडुधर्मोदकबिन्दु संभृताम् । ददृशुः शिशिरांशुसंगमे सुरतस्थामिव शर्वरीं जनाः ॥ २२ ॥ भवतीह विनापि हेतुना घटना कस्यचिदेव केनचित् । विकसद्भिरिति स्फुटीकृतं कुमुदैरेव निशाकरोदये ॥ २३ ॥ प्रविकासिनि यन्न्यलीयत भ्रमराणां कुमुदानने कुलम् । तिलकं तदभूप्रसाधनं कुमुदिन्यास्तुहिनांशुसंगमे ॥ २४ ॥ Page #88 -------------------------------------------------------------------------- ________________ १० सर्गः] चन्द्रप्रभचरितम् । - ७९ अपहन्ति नरो निसर्गजानपि दोषान्गुणवन्तमाश्रितः । नभसा हि हिमांशुसंगमादपनीतं मलिनत्वमात्मनः ॥ २५ ॥ उदितेन पयोधिरिन्दुना परमां कोटिमनीयतोन्नतेः। महतां हि परोपकारिता सहजा नाद्यतनी मनागपि ॥ २६ ॥ विकसत्कुमुदाकरं सरः प्रकटोडप्रकरं नभःस्थलम् । द्वयमाप परस्परोपमां करजाले शशिनः प्रसर्पति ॥ २७ ॥ रजनी तमसान्त्यजातिना परिमृष्टा घनवर्त्मवर्त्मनि । प्रविधातुमिवात्मशोधनं प्रविवेशेन्दुमहोमहाहदे ॥ २८ ॥ तिमिरेभमदुर्न हिंसितुं शशिसिंहाय गुहाश्रितं नगाः । शरणागतरक्षणं सतां नहि जातु व्यभिचारमेष्यति ॥ २९ ॥ विबभावधिरोहदम्बरे विधुबिम्ब क्षणमुद्गमारुणम् । जनयद्धरिदिग्वधूजपाकुसुमापीडवितर्कमङ्गिनाम् ॥ ३० ॥ समभूत्सुखिचक्रवाकयोमिथुनं संगमहृष्टमहि यत् । निशि तद्विरहार्तिविह्वलं घिगिमां दग्धविधेर्विडम्बनाम् ॥ ३१ ॥ यदधुः प्रियकोपधूपिते हृदि मानग्रहचल्यमङ्गनाः । विधुरुद्धरति म दुर्धरं करसंदंशकताडनेन तत् ॥ ३२ ॥ हिमरश्मिकरापसारित तिमिरे काण्डपटस्फुटोपमे । रुरुचेऽम्बरकुट्टिमं स्थितैः सितपुष्पप्रकरैरिव ग्रहैः ॥ ३३ ॥ रजनीपतिना प्रतर्जितं करकुन्तैर्भुवनान्तवर्ति यत् । प्रविवेश वियोगिनीमनःखिव मूर्छाकृतकेन तत्तमः ॥ ३४ ॥ क्षणदानिलभासुरीभवद्विरहामिज्वलितेन चेतसा । वनिताभिरचिन्ति चित्तभूशरशाणाकृति चन्द्रमण्डलम् ॥ ३५ ॥ शिशिरांशुकराभिमर्शनाद्रजसाविर्भवता समन्ततः । मकरन्दमयेन निर्बभाविव निर्यत्पुलका कुमुदती ॥ ३६ ॥ रजनीपतिबिम्बदर्शनाप्रियसङ्गत्वरमाणचेतसाम् । परिवृद्धिमियाय योषितां हृदये कामपि रागसागरः ॥ ३७॥ Page #89 -------------------------------------------------------------------------- ________________ काव्यमाला । सुहृदर्थपरैर्महात्मभिर्न पुनः स्वार्थपरैरुदीयते । यदभूद्रजनीकरोदयः परिवृद्ध्यै स्मरशक्तिसंपदः ॥ ३८ ॥ बभुरौषधयः समन्ततः शिखरे भूमिभृतां ज्वलच्छिखाः । क्षणदाङ्गनयेव दीपिका हरिणाङ्काभिगमे प्रदीपिताः ॥ ३९ ॥ निजधामविवृद्धिकारिणी न परं चन्द्रमसा विभावरी । कुमुदिन्यपि भासिता सतां निरपेक्षा हि परोपकारिता ॥ ४० ॥ परिणामिनि यामिनीमुखे हरिणा च कठोरतेजसि । जगृहेऽथ विविक्तमास्पदं रतये रागिभिरङ्गनासखैः ॥ ४१ ॥ विरहे तनुतामतीव दधुरङ्गावयवा नतभ्रुवाम् । ये प्रियसंगमजन्मभिर्ययुः पुलकैस्ते पुनरेव पीनताम् ॥ ४२ ॥ हठकारिणि यावदङ्गनाः प्रतिकूलं क्षणमाचरन्प्रिये । निजशासनभङ्गसेर्ष्यधीरिव तावद्धनुराददे स्मरः ॥ ४३ ॥ नवसंगमजन्मना ह्रिया नतमूर्ध्नामरविन्दचक्षुषाम् । भयमिश्रमपीयताधरो हठवृत्त्युन्नमिताननैः प्रियैः ॥ ४४ ॥ पतिरङ्गनया न्यषेधि यत्परिरम्भेऽधरपीडनेऽपि वा । विपरीततया मनोभुवस्तदभूद्रागविवृद्धयेऽखिलम् ॥ ४५ ॥ हतदृक्प्रसरा निरन्तरस्तनभारेण ददर्श नाङ्गना । वसनं च्युतमप्यधः पतत्प्रियदृष्ट्यान्वमिमीत केवलम् ॥ ४६ ॥ सहसापहृताघरांशुकः किल यावज्जघनं कुतूहली । परिपश्यति तावदङ्गना प्रियमासञ्जयति स्म चुम्बने ॥ ४७ ॥ करताडनमास्यचुम्बनं परिरम्भो दशनच्छदग्रहः । विविधेति विलासिनां क्रिया मदनामेरभवद्धृताहुतिः ॥ ४८ ॥ हृदये हरिणीदृशां प्रियप्रथमालिङ्गनगाढपीडिते । पुलकैः प्रमदाङ्कुरैरिवानवकाशैः पदमादधे बहिः ॥ ४९ ॥ अनुरागपरापि बिभ्रती ह्रियमासन्नगते सखीजने । मुखचुम्बनलोलुपं प्रियं परिरम्भेण वधूरंजीगमत् ॥ ५० ॥ १. विलम्बयति स्म. ८० Page #90 -------------------------------------------------------------------------- ________________ १० सर्गः] चन्द्रप्रमचरितम् । विरहश्वसितोष्णनीरसाधरबिम्बा वनिता समीयुषे । न ददौ क्षणमास्यचुम्बनं दयितायान्यकथाप्रवर्तिनी ॥ ५१ ॥ बहुशः प्रणिपत्य बोधिता प्रियवाग्भिः प्रणयेन मानिनी । स्मरकातरमात्मवल्लभं परिरेभे श्लथबाहुबन्धनम् ॥ ५२ ॥ परिरम्भभवो वधूवपुःपरिपुष्टिं विदधद्विलासिनाम् । बहुल: पुलकोद्गमोऽगमत्सचिवत्वं दृढनीविमोक्षणे ॥ ५३ ॥ परिरम्भिणि जीवितेश्वरे विगलत्स्वेदपदेन संततः । सुदृशां हृदयेष्वसंभवन्निव शृङ्गाररसो विनिर्ययौ ॥ ५४ ॥ दयितामतिपीवरस्तनी परिरब्धं दृढबन्धमक्षमः । स्पृहयालरभूत्समाकुलो भुजदैर्ध्यातिशयाय कश्चन ॥ ५५ ।। प्रियचाटुषु कोविदोऽपरो दधतीं मानकषायमङ्गनाम् । परिसान्त्व्य रसैस्तदोष्ठजैर्मदनाग्निं मनसि व्यदिध्यपत् ॥ ५६ ।। अदयं दयितेन पातितैरपि काठिन्यगुणेन योषिताम् । नवकुङ्कुमकेसरैरिवोपरि तस्थे स्तनयोर्नखक्षतैः ॥ ५७ ॥ करताडनमोष्ठखण्डनं नखपातप्रसरः कचग्रहः । अजनीष्टजनेऽपि कामिनां चरितं वाममहो मनोभुवः ॥ ५८ ॥ त्रुटिताप्यतिमात्रसंस्तवान्मणिमालेव गुणैर्विलासिनाम् । रमणीमणितैर्मनोहरैः सुरतेच्छा पुनरेव संदधे ॥ ५९ ।। सुभगाकृतिसीत्कृतं कलक्कणितं चाटुमनोहरं वचः। दयितासुरतेषु शृण्वता बहु मेने त्रिदिवो न कामिना ॥ ६० ॥ इति वृद्धिमिते रतोत्सवे रमयित्वा क्षितिपः शशिप्रभाम् । सुखनिद्रमशेत कोमले शयने तद्भुजपाशवेष्टितः ॥ ६१ ॥ प्रक्षुभ्य क्षणमथ मङ्गलैकहेतौ विश्रान्ति समुपगते प्रभाततूर्ये । यामिन्या विरतिमिति प्रविश्य सूता भूभर्तुः सपदि निवेदयांबभूवुः ॥६२॥ यात्येषां नृवर विभावरी विकीर्ण संवृत्यांशुकमिव धाम तारकाणाम् । चन्द्रेऽस्तं जिगमिषति त्वदाननेन्दु शोभायै जगत इव प्रबोधयन्ती ॥६३ ॥ १. विध्यापयति स्म. Page #91 -------------------------------------------------------------------------- ________________ . काव्यमाला। सिन्दूरद्युतिरिव पूर्वदिक्पुरंध्याः सीमन्तान्तरविसृता विभाति संध्या । मुश्चोर्वीप्रिय शयनं तव मितेन व्यामिश्रां दधतु रुचिं विभातदीपाः ॥६॥ एतच्च प्रविकसदम्बुजाभिमुख्यं गच्छद्भिर्भमरगणैर्विमुच्यमानम् । ब्रह्माण्डप्रसृतभवद्यशोचितथि संकोचं कुमुदवनं शुचेव धत्ते ॥ ६५ ॥ पिङ्गत्वादिव विरहानलप्रलिप्तमौत्सुक्यात्सरसि मिलद्रथाङ्गयुग्मम् । वक्षोजद्वयमिव नाथ कुङ्कुमाक्तं कामिन्यास्तव हृदयस्थले विभाति ॥ ६६ ॥ धर्मीशोरुदयमहीध्ररुद्धमूर्तेः कुन्ताङ्गरिव किरणाङ्कुरैः प्रणुन्नम् । संश्लिष्यद्वनगिरिगह्वरेषु वृत्तिं ध्वान्तं त्वविषदनुशीलतां दधाति ॥ ६७ ॥ प्रत्यूषोद्भवहिमबिन्दुभिः पतद्भिर्मुक्ताभैरवनिरुहाः परिष्कृताङ्गाः । रत्युत्थश्रमसलिलो भवानिवैते लक्ष्यन्ते तरुणलतावधूपगूढाः ॥ ६८ ॥ गच्छन्ती क्षितितलरोपितैकपादा शय्यास्थं यदतिरसेन चुम्बतीशम् । पाथेयं धरणिपते वधूभ्रुवं तगृहीते गुरुविरहाध्वलङ्घनाय ॥ ६९ ॥ खिन्नं ते वपुरनपायिनामुनैव मारेणोन्नतिजयिनः कुचद्वयस्य । मुञ्चेमं सुतनु वृथैव रोषभारं नो किंचित्फलमतिभग्नपीडनेन ॥ ७० ॥ नत्वाहं विरहभयाद्भणामि यस्माद्दुष्टापि त्वमसि हृदि स्थिता सदा मे । किं त्वम्भोजमुखि तवैव देहतापी कोपोऽयं नियतममङ्गलावसानः ॥ ७१ ॥ कालप्यं त्यज भज तुङ्गमार्द्रभावं कः कोपः प्रणयिनि चक्रवाकवृत्तौ । इत्येवं निजविरुतैर्निशान्तशंसी वक्ति त्वामिव मुहुरेष ताम्रचूडः ॥ ७२ ॥ काठिन्यं तव हृदये स्तनद्वयस्य सांनिध्यान्न खलु सुकेशि कल्पयामि । किं जातु त्यजति महामृतस्य वृक्षो माधुर्य विषवनमध्यसंप्रसूतः ॥ ७३ ।। कोऽपीत्थं प्रणयरुषा विवृत्त्य सुप्तां प्रेमान्धः प्रियवचसानुनीय कान्ताम् । संपूर्णाधिगतलतोपमानभावामालिङ्गन्नखपदपल्लवैर्विधत्ते ॥ ७४ ॥ सप्तीनां रुचिरनवातपप्लुतानामज्ञात्वातिशयमरञ्जितेतरेभ्यः । तिग्मांशोर्विदधति वाजिभूषकांस्ते प्रौढत्वे करकृतकुङ्कुमाः प्रतीक्षाम् ॥७५॥ शक्नोतीक्षितुमधरीकृतप्रतापी भूपालो न खलु ममोपरि प्रयातम् । रोचिष्मानिति भवतोभयादिवायमाकाशप्रणयि शनैःकरोति बिम्बम् ॥७६॥ Page #92 -------------------------------------------------------------------------- ________________ ११ सर्गः] चन्द्रप्रमचरितम् । ८३ वन्दिभ्यो ललितपदक्रमाभिरामां संशृण्वन्निति दयितोपमां स वाणीम् । निःस्यन्दोच्छ्रसदुदरप्रसुप्तभृङ्गैरम्भोजैः सममभजन्नृपः प्रबोधम् ॥ ७७ ।। अथ कथमप्यपास्य दयिताभुजपाशमसा वरुणरुचा प्रसाधयति पूर्वदिशं तपने । रतिकलहप्रसङ्गगलितोज्ज्वलहारमणि प्रकरचितं पयोनिधिमिव व्यमुचच्छयनम् ।। ७८ ॥ द्वाराग्रग्रथितामलारुणमणिज्योतिर्मिरुत्सर्पिभि भिन्नाङ्गावयवः स्वभावमहता दीप्तो वपुस्तेजसा । धर्माशोरुदयाचलेन्द्रशिखरादभ्युधियासोः श्रियं भेजे भूमिपतिः स वासभवनान्निर्यञ्जनानन्दितः ॥ ७९ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये दशमः सर्गः । ____एकादशः सर्गः। अथ प्रवृद्धे दिवसे विशांपतिर्विधाय स स्नानपुरःसराः क्रियाः । गृहीतवस्त्राभरणोऽधिशिश्रिये सभागृहं कल्पितसिंह विष्टरम् ॥ १॥ तमेत्य सर्वावसरव्यवस्थितं प्रधानदौवारिकसूचितागमाः। महीतलाश्लिष्टशिखेन मौलिना नृपाः प्रणेमुः प्रणतैकवत्सलम् ॥ २॥ ततः प्रतीहारकृतप्रवेशने यथायथं सभ्यजने व्यवस्थिते । विलोकयामास स सेवयागतं सभाजिरे राजगजं प्रजापतिः ॥ ३ ॥ अनल्पसत्त्वं गुरुवंशशालिनं प्रलम्बहस्तं खमिवावलोक्य तम् । मतङ्गजं क्रीडयितुं कुतूहलादचूचुदद्वीरनरान्नराधिपः ॥ ४ ॥ तदाज्ञयैकः समुपेत्य धीरधीर्जघान मुष्ट्या घनपीवरे करे । तमेति यावत्स जवेन पृष्ठतस्तुतोद तावद्भुशंमारयापरः ॥ ५ ॥ निवृत्य यावत्किल पृष्ठवर्तिनं प्रतिप्रधावत्यतिकोपदीपितः । निपत्य तावन्निजलाघवात्परश्वकार पार्थे घनलोष्टताडनम् ॥ ६ ॥ विनीयमानो नृपशासनान्नरैः कृतक्रियैरित्थमसौ मतङ्गजः । प्रधावितुं कंचिदशक्तमुद्धतः करेण जग्राह पुरः प्रसारिणा ॥ ७ ॥ १. लोहसूचीविशेषेण. Page #93 -------------------------------------------------------------------------- ________________ काव्यमाला | हातं तं मदमूढमानसो जनस्य हाहेति रवेण पश्यतः । तथा समास्फालयति स्म भूतले यथा स सर्वावयवैर्व्ययुज्यत ॥ ८ ॥ विलोक्य तं शारदमेघवत्क्षणाद्विलीनमङ्गेन च जीवितेन च । कृपाङ्गनालिङ्गिततुङ्गमानसो जगाम निर्वेदमिति क्षितीश्वरः ॥ ९ ॥ अहो नराणां भवगर्तवर्तिनामशाश्वतीं पश्यत जीवितस्थितिम् । ययातिदूरेण जिताः खचापलात्तडिद्विलासाः शरदम्बुदैः समम् ॥ १० ॥ गदेन मुक्तोऽशनिना कटाक्ष्यते तदुज्झितः शस्त्रविषाग्निकण्टकैः । अनेकमृत्यूद्भवसंकटे नरः कियद्वराकश्चिरमेष जीवति ॥ ११ ॥ वपुर्धनं यौवनमायुरन्यदप्यशाश्वतं सर्वमिदं शरीरिणाम् । तथाप्ययं शाश्वतमेव मन्यते जनः प्रमोहः खलु कोऽप्ययं महान् ॥ १२॥ इदं करोम्यद्य परुद्दिनेविदं परार्यदश्च प्रविधेयमित्ययम् । अनेककर्तव्यशताकुलः पुमान्न मृत्युमासन्नमपीक्षितुं क्षमः ॥ १३ ॥ बिभेति पापान्न सतामसंमतान्न मन्यते दुर्मतिदुःखमुद्धतम् । विलोभ्यमानो विषयामिषाशया करोत्य कर्तव्यशतानि मानवः ॥ १४ ॥ मदान्धकान्तानयनान्तचञ्चलाः सदा सहन्ते न सहासितुं श्रियः । ज्वलज्जरावज्रहविर्भुजो जये कियच्चिरं स्थास्यति यौवनं वनम् ॥ १५ ॥ क्रियावसाने विरसैर्मुखप्रियैः स्वयं विहास्यैर्विषयैर्विनाशिभिः । विलेख्यते कालमरीचिमालिनः करैर्हतं हा हिमसंनिभं वपुः ॥ १६ ॥ शनैर्विहास्यन्ति गतश्रियं न मां न बान्धवा बद्धधनर्द्धिबुद्धयः । फलप्रसून प्रलये हि कोकिला भवन्ति चूतावनिजं जिहासवः ॥ १७ ॥ प्रपित्सु संपक्कफलोपमान्वितं जगत्यहो जीवितमत्र जीविनाम् । विलीयमाना निचयाः क्षणक्षयाः शुभाशुभं नंष्टुमनीश्वरं परम् ॥ १८ ॥ कषायसारेन्धनबद्धपद्धतिर्भवामिरुत्तुङ्गतरः समुत्थितः । न शान्तिमायाति भृशं परिज्वलन्न यद्ययं ज्ञानजलैर्निषिच्यते ॥ १९ ॥ दुरात्मकादेव भवाद्भयंकराद्भवन्त्यनर्था वधबन्धनादयः । न ते स्युरुत्खाततलः स चेद्भवेदहेतुकाः क्वापि न कार्यसंपदः २० ॥ ८४ Page #94 -------------------------------------------------------------------------- ________________ ११ सर्गः] चन्द्रप्रभचरितम् । नरो विवध्येत सरागतां गतो न कर्मभिस्तद्विपरीतभावनः । निरन्तरं मुञ्चति वारि वारिदे विगाहितुं धूलिरलं हि नाम्बरम्॥२१॥ चराचरे नास्ति जगत्यभोजि यन्न जन्तुभिर्जन्मपयोधिमध्यगैः । किमेष लोको विषयान्धलोचनः पराङ्मुखो रूपति मोक्षसाधनात्॥२२॥ दुरन्तभोगाभिमुखां निवर्तयेन्न शेमुषीं यः सुखलेशलोभितः। कथं करिष्यत्युपरूढिमागतामिमां स जन्मव्रतति विनाशिनीम् ॥२३॥ मनुष्यजन्मेदमवाप्य दुर्लभं क्षयात्कथंचिन्मलिनस्य कर्मणः । भवाम्बुराशौ पुनरापदां पदे पतन्ति ते ये न हिते विजाप्रति ॥ २४ ॥ यदीदमागन्तुकदुःखकारणं प्रशस्यते संसृतिसौख्यमज्ञकैः । तदा प्रशंसापदमेतदप्यहो विषान्वितस्यास्तु गुडस्य भक्षणम् ॥ २५ ॥ निहत्य नूनं शमखड्गधारया विबन्धकानद्य कषायविद्विषः । वरीतुमिच्छोर्मम सिद्धिकामिनी विबन्द्भुमीष्टे जगतीह कः परः ॥२६॥ समुद्धतान्पापरिपून्हनिष्यतो वशं खकर्म प्रकृतीश्च नेष्यतः। तपोवनं प्राप्तवतोऽप्यखण्डितं तदेव राज्यं मम सिद्धिभागिनः ॥२७॥ त्वमेव भोगामिषलोभ्यलोकयः कदर्थनीश्चित्त चिरं चतुर्गतीः । प्रशान्तिमायाहि ममाधुनापि किं करिष्यसि क्लेशमतःपरं परम् ॥२८॥ विवेकिनो जन्मविपत्तिभीरवो निरापदां संपदि बद्धचेतसः । अपीन्द्रियानीकजये यदीशते न मद्विधाः सिद्धिवधूरभर्तृकाः ॥ २९ ॥ निवर्तितात्मा विषयेभ्य इत्यसौ पुनर्भविष्यद्भवभारभीलुकः । चकार चित्तं चतुरस्तपोवने हितान्न योऽपैति स एव पण्डितः ॥३०॥ विहर्तुमत्रावसरे समागतं महीपतिर्भूरिगुणं गुणप्रभम् । सवृन्दमज्ञानतमस्तमोरिपुं मुनीन्द्रमुद्यानचरादबुद्ध सः ॥ ३१ ॥ निशम्य तस्यागमनं स पावनं शिवंकरोद्यानमुपेत्य तस्थुषः । मुदाभ्युदस्थादचिरेण विष्टरात्कृती कृतार्थोऽहमिति ब्रुवन्वचः ॥ ३२ ॥ जनेन पौरेण वृतः पुरादसौ निरित्य तद्धाम जगाम भूपतिः । प्रचालयन्धर्मकथां समं नृपैः समन्वितैः संसृतिदुःखभीरुभिः ॥ ३३ ॥ Page #95 -------------------------------------------------------------------------- ________________ काव्यमाला। गतस्य तस्योपवने महीपतिर्निदर्शयामास समुत्कचेतसः। विविक्तमत्यन्तमजन्तुकं शुचिं महामुनेराश्रममाश्रितं श्रिया ॥ ३४ ॥ गृहीतयोगं तपसा कृशीकृतं ददर्श कंचिन्मुनिमातपस्थितम् । दिवाकरांशुप्रकरैकलक्ष्यतां प्रयान्तमुन्मूलितमोहविद्विषम् ॥ ३५ ॥ प्रभावनायां जिनवम॑नो रतं विशुद्धसिद्धान्तपयोधिपारगम् । समुद्यतं धर्मकथाप्रवर्तने यतिं धरित्रीपतिरेक्षतापरम् ॥ ३६ ॥ नयप्रमाणांशुभिरुज्ज्वलात्मभिः प्रवादि खद्योतचयं पराभवम् । नयन्तमुद्दयोतितलोकमैक्षत प्रजापतिः कंचन साधुभास्करम् ॥ ३७ ॥ त्रिकालमध्यस्थमनन्यगोचरं परोक्षवस्तूपदिशन्तमञ्जसा । खमार्गमाहात्म्यनिदर्शनोद्यतं व्यलोकतान्यं स नृपस्तपोधनम् ॥ ३८ ॥ अनेकचेष्टैरिति पर्युपासितं तपस्विवृन्दैरविनिन्द्यवृत्तिभिः । नरेश्वरस्तं प्रणिपत्य योगिनामधीश्वरं स्तोतुमिति प्रचक्रमे ॥ ३९ ॥ मनखिभिर्नाथ भवान्भवान्तकृद्विचिन्त्यते यैः क्षणमात्मवेदिभिः । व्रजन्ति तेऽप्यात्तशुभाः कृतार्थतां कृतार्थ दृष्टे त्वयि का विचारणा४० जगन्महामोहतमःपटावृतं कुदृष्टिसेवापरिवृद्धविभ्रमम् । कथं विबुध्येत तवांशुमालिनो न संचरेयुर्यदि वाङ्मरीचयः ।। ४१ ॥ निराश्रयाणां पततामधोगतावसि त्वमालम्बनमीश देहिनाम् । त्वमेव सोपानपथः स्थिरश्रियो विमुक्तिसौधाग्रभुवं यियासताम् ॥४२॥ खभावजैः क्षान्तिदयादमादिभिः परिस्फुटत्कुन्दसमानकान्तिभिः । प्रकाशितं विश्वममेयतां गतैस्त्वया गुणैश्चन्द्रमसा च रश्मिभिः ॥४३॥ जगत्यमुप्मिन्दिवसाधिपोपम त्वदीयवाग्भासुररश्मिभासिते । न मार्गशुद्धिहतकैरलम्भि यैर्न तैर्न घूकायितमत्र जन्तुभिः ॥ ४४ ॥ विभिन्दतो हार्दमनेकजन्मजं तमस्तवाशेषजगद्गुरो न यैः । विलोकितं वक्रमपूर्वभाखतो वृथैव तेषां बत जन्म जन्मिनाम् ॥४५॥ अपायमुक्तां पदवीं परे न यां चिरादपि प्रापयितुं परिक्षमाः । त्वदाश्रयस्तामचिरेण लम्भयन्करोति नश्वेतसि नाथ विस्मयम् ॥ ४६॥ Page #96 -------------------------------------------------------------------------- ________________ तक मतस्तस्य सतां सरस्पृहो गुणाः पार्थिव ११ सर्गः] चन्द्रप्रभचरितम् । कषायनाम्नां विजयेन वैरिणामनश्वरश्रीप्रतिबन्धकारिणाम् । तवेश यः प्रादुरभून्महोदयो भवादृशामेव गिरां स गोचरः ॥ ४७ ॥ स्तुतिं विधायेति मुनेर्मनोहरां पुरो निषण्णे विनयेन भूपतौ । सविग्रहप्रश्रयपुञ्जशङ्किनां निपेतुरक्षीणि समं तपोभृताम् ॥ ४८ ॥ प्रवृत्तसंभाषणयोर्मिथस्तयोरुदंशुदन्तद्युतिदीपिताशयोः । धृतैकचन्द्रद्युजिगीषया खयं मही तदा द्वीन्दुरिव व्यजायत ॥ ४९ ॥ महीभृतस्तस्य सतां प्रणायकः स धर्मवृद्धिं परिघुष्य पावनीम् । विलोकिताशेषमुखेन्दुरस्पृहो गुणानुरागाद्रिमित्युपाददे ॥ ५० ॥ निमित्तभावेन मदस्य भूयसो निसर्गतः पार्थिवता व्यवस्थिता । महानुभावे पुनरत्र सान्यथा प्रवर्तते पश्यत पश्यताद्भुतम् ॥ ५१ ॥ नयेण नृणां विभवेन नाकिनां गतस्पृहाणां विनयेन योगिनाम् । महीभुजामेष निजेन तेजसा तनोति चित्ते सततं चमत्कृतिम् ॥५२॥ तुलां व्यतीतो विनयः क चेदृशः क्व सार्वभौमीप्रभुतेयमीदृशी । निषेव्यते सर्वगुणो गुणैरयं परस्परप्रीतिमुपागतैरिव ॥ ५३ ॥ न तादृशीखे विभवे न बान्धवे न चापि संसारमुखे मनोहरे । यथास्य चिन्ता परलोकसाधने हितानुबन्ध्याचरितं महात्मनाम् ॥५४॥ वदन्तमेवं तमुवाच भूपतिः समासतः प्रश्रयनम्रमस्तकः । पिपासतस्तावकमेव धाम मे त्वदागमः पूर्वकृतैः कृतः शुभैः ॥ ५५ ॥ पदातिपूर्वा विभवाश्च बान्धवा भवन्ति पाते शरणं न दुर्गतौ । समाकलय्येति मम प्रवर्तते त्वदीयसेवास्पृहमेव मानसम् ॥ ५६ ॥ प्रसीद नस्तद्वरदात्मदीक्षया यतः प्रसादो भवतः कियानपि । शुभं तनोत्याशु निहन्ति चाशुभं करोति किं वा न सतामनुग्रहः॥५७॥ निवेदितान्तःकरणस्य भूभुजः परीक्षितुं साहसिकस्य साहसम् । तदीयवाञ्छाविनिवर्तनोचितं पतिर्मुनीनां पुनरित्यवोचत ॥ ५८ ॥ तपो वपुर्भिः कठिनैः सुदुष्करं यदर्पितं साधुजनेन मादृशा । कथं सहेरन्सुकुमारमूर्तयो भवादृशाः कुङ्कुमलेपलालिताः ॥ ५९ ॥ Page #97 -------------------------------------------------------------------------- ________________ ८८ काव्यमाला | दयावतो धर्मधनस्य धीमतामनिन्द्यवृत्तस्य परार्थसंपदः । चरित्रमेतगृहमेधिनोऽपि ते तपोभृतांमाचरणान्न भिद्यते ॥ ६० ॥ दयापरः साधुरतः परत्रधीरतस्त्वमेतामनुशाधिमेदिनीम् । समुद्धरंल्लोकमनाथमायुगं किमस्ति दीनोद्धरणात्परं तपः ॥ ६१ ॥ उदीरितायामिति वाचि सूरिणा पतिः प्रजानामचलान्तराशयः । समाहितः श्रेयसि पक्षमात्मनः पुनर्दृढीकर्तुमथोपचक्रमे ॥ ६२ ॥ शिरः समभ्यर्च्यमपीश लङ्घयते मया यदेतद्भवतोऽनुशासनम् । विहाय जन्मव्यसनानि विद्यते मुनीन्द्र नैवापरमत्र कारणम् ॥ ६३ ॥ बहुप्रकारा यदि न स्युरङ्गिनामनिष्टयोगादिकृता दुराधयः । जिनेन्द्रचन्द्राचरितं सुदुःसहं सहेत कः सत्यमिदं महाव्रतम् ॥ ६४ ॥ विचित्रदुःखा भवमृत्युसंततिः प्रलीयते चेगृहमेधिनामपि । भवादृशामेव विवेकचक्षुषां भवेथा तर्हि तपः परिश्रमः ॥ ६५ ॥ इति ब्रुवन्तं तमुदारचेष्टितं जिनेन्द्रदीक्षानिहितैकमानसम् । 'विनिश्चितैकान्ततदीयनिश्चयो विशामधीशं मुनिरन्वमन्यत ॥ ६६ ॥ ततः स तेनानुमतो महीपतिर्वितीर्य राज्यं जितशत्रु सूनवे । तपोऽग्रहीत्संयमभारभूषणं विमुक्तये मुक्तपरिग्रहग्रहः ॥ ६७ ॥ तपश्चरन्घोरमघोरमानसः स्थिरैकपर्यङ्ककृत स्थितिर्बहिः । निनाय निस्त्रिंशहिमानिलाहतो निशा धृतिप्रावरणः स हैमनीः ॥ ६८ ॥ बिभीषणोल्काशतपातदुःसहे घनागमे घोरघनान्धकारिणि । स वारिधारा मुसलाकृतीः कृती क्षपासु सेहे तरुमूलमास्थितः ॥ ६९॥ तपेऽभिसूर्यप्रतिमं व्यवस्थितः स तप्तसूचीसदृशै रवेः करैः । न तुद्यमानोऽपि चचाल योगतः स्थिरा हि सन्तः करणीयवस्तुनि ॥ ७० ॥ मनो दधद्वादशसु प्रतिक्षणं स भावनासु ध्रुवमध्रुवादिषु । क्षुदादिभिः क्षुण्णमदो न बाधितुं परीषहैर्जातुचिदप्यशक्यत ॥ ७१ ॥ इत्थं विधाय विविधं स तपस्तपश्री - व्यालिङ्गितः परिणतोज्ज्वलधर्मलेश्यः । Page #98 -------------------------------------------------------------------------- ________________ ११ सर्गः ] चन्द्रप्रभचरितम् । ध्यायन्गुरून्गुणगुरून्हृदयेन पञ्च प्राणान्समाधिमरणेन मुनिर्मुमोच ॥ ७२ ॥ प्राप्याच्युतं सपदि कल्पमथाच्युतेन्द्रो' भूत्वा सरोजनयनो नयनाभिरामः । सम्यक्त्वरत्न रुचिरोऽनुभवन्स तस्थौ दिव्यं सुखं द्यधिकविंशतिसागरायुः ॥ ७३ ॥ च्युत्वा ततो विगलितायुरसाविहाभू स्त्वं रत्नसंचयपुरे नृप पद्मनाभः । पुत्रो जगद्विजयिनः कनकप्रभस्य माता च ते जनमनोज्ञ सुवर्णमाला || ७४ ॥ जन्मावलीमिति यथावदसौ निगद्य तूष्णीमभून्मुनिपतिर्मुनिवन्द्यपादः । राजापि पूर्वभवकीर्तनहृष्टरोमा बद्धाञ्जलिर्मुनिवृषं पुनरित्युवाच ॥ ७५ ॥ जन्मान्तराणि भगवन्भवतः प्रसादाज्ज्ञातानि संशयमुपैति तथापि चेतः । तत्प्रत्ययं कमपि नाथ कुरुष्व येन निःसंशया भवति धीर्मम संशयाना ॥ ७६ ॥ तद्भारतीमिति निशम्य जगाद भूपं संदेहपङ्कमपहस्तयितुं मुनीन्द्रः । यूथं त्वदीयनगरे दशमेऽह्नि हित्वा दन्ती मदान्धमतिरेष्यति कश्विदेकः ॥ ७७ ॥ तत्प्रत्ययात्स्वयमिदं न चिरेण राज निश्चेष्यसि त्वमखिलं वचनं मदुक्तम् । प्रत्यक्षमन्यदथवा जगति प्रमाणं संवादकं मतिमतां सकलं प्रमाणम् ॥ ७८ ॥ चन्द्र० ९ ८९ Page #99 -------------------------------------------------------------------------- ________________ .. काव्यमाला। प्रहादिनेति वचसा वदतां वरस्य निर्धूय संशयमलं विरतस्यै साधोः । पादौ प्रणम्य शिरसा व्रतभूषिताङ्गः प्रत्याययौ निजपुरं प्रति पद्मनाभः ॥ ७९ ॥ आकस्मिकोद्गतबृहत्परचक्रशङ्का त्रस्यज्जनोक्तकिमिदंध्वनिपूर्यमाणः । तस्मिन्मुनीन्द्रकथितेऽथ दिने तुरंगा नुत्कर्णयन्कलकलोऽतिमहान्बभूव ॥ ८० ॥ किं किं किमेतदुपयाहि विलोकयेति संप्रष्टरि क्षितिभुजि त्वरितं प्रगत्य । कश्चिन्निवृत्य पुनरित्यवदद्वचखी निर्णीतलोकविषयाकुलतानिमित्तः ॥ ८१ ॥ कोऽपि क्षरत्करटभित्तिरुपेत्य देव दन्ती कुतोऽपि सुरदन्तिसमानसत्त्वः । हन्त्युद्धतः सकलमेव पुराबहिःस्थं लोकं त्वदीयभुजरक्षितमारटन्तम् ॥ ८२ ॥ निष्कामति प्रविशति प्रकटोऽथ वा यः सर्वः स तत्करपराहतिचूर्णिताङ्गः। दिग्भ्यो बलिर्भवति किं बहुना जनानां संहारकाल इव स द्विपरूपधारी ॥ ८३ ॥ इत्यागमं करटिनो मुनिसूचितस्य श्रुत्वा जहर्ष हृदयेऽधिपतिर्धरित्र्याः । भेजे विषादमपि किंचिदुदारबुद्धि १ःसाध्यतां परिमृशन्मनसा तदीयाम् ॥ ८४ ॥ तस्मान्न दुष्टकरिणो यदि पौरलोकं रक्षामि तन्मम वृथा क्षितिपालशब्दः । Page #100 -------------------------------------------------------------------------- ________________ ११ सर्गः] .. चन्द्रप्रभचरितम् । संचिन्तयन्निति स बाहुबलद्वितीयो ___ निर्गत्य तस्य बलिंनोऽभिमुखीबभूव ॥ ८५ ॥ बवा दृढं परिकरं विनिवार्य दूरे सामन्तलोकमिभमाजुहुवे तमेकः । सोऽप्युन्नमय्य करमुन्नतपूर्वकाय स्तत्संमुखं प्रचुररोषवशादधावत् ॥ ८६ ॥ तस्यायतः करिवधूज्झितमूत्रसिक्तं चिक्षेप वस्त्रमभिवक्रमसौ करेणोः । यावत्स शक्तिमुपगच्छति तत्र ताव त्पार्चे निपत्य लकुटेन जवाजघान ॥ ८७ ॥ यावत्पुनः स वलतेऽभिमुखं जवेन तावबभूव वसुधापतिरन्यपार्थे । तत्रापि वाहयति यावदसौ विवृत्य हस्तं तलेन निरियाय स तावदीशः ॥ ८८ ॥ पश्चात्पुरोऽप्युभयतश्च गजाधिपस्य बभ्राम तस्य स तथा निजलाघवेन । सर्वैर्यथा परिधिसौधतलाधिरूढैः सर्वासु दिक्षु युगपद्ददृशे जनौधैः ॥ ८९ ॥ निःस्पन्दं गजमिति संविधाय तस्य स्कन्धेऽसौ विधृतसृणिः समारुरोह । तुष्टेनामरनिवहेन लोलभृङ्गैः पुष्पौधैर्दिवि दिविजैविकीर्यमाणः॥ ९०॥ अनुपमबलवीर्यैः संमुखीभूय सर्वैः करिपतिरुरुधैर्यः सुरैप्यसाध्यः । तमकुरुत स वश्यं लीलया चारुलीलो नहि जगति नराणां पुण्यभाजामसाध्यम् ॥ ९१ ॥ यस्मात्केलिमसावुवास विदधल्लब्धोदयः सद्वने तस्मात्तं वनकेलिरित्यवितथं नाना प्रपोष्यामुना । Page #101 -------------------------------------------------------------------------- ________________ काव्यमाला। प्राविक्षत्क्षितिपो महेन महता चञ्चत्पताकं पुरं ___ शृण्वन्पौरजनैः प्रहृष्टहृदयैरुद्गीयमानं यशः ।। ९२ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्य एकादशः सर्गः । द्वादशः सर्गः। अथ कश्चिदुपेत्य शासनान्निजभर्तुर्विदितः सभागतम् । तमिलाधिपतिं कुशाग्रधीरिदमूचे वचनं वचोहरः ॥ १ ॥ रविणेव निजेन तेजसा कठिनांस्तापयता महीभृतः । विहिताः सह मित्रबान्धवै रिपवो येन महापदाश्रिताः ॥ २॥ परया प्रभुशक्तिसंपदा परिरक्षन्सकलां वसुंधराम् । नयति प्रथितं यथार्थतां पृथिवीपाल इति खनाम यः ॥ ३ ॥ नयविक्रमशक्तिशोभितो मतिमान्यो द्वितयेन मानदः । प्रणतेषु ददातिनाभवद्दयतिना तद्विपरीतवृत्तिषु ॥ ४ ॥ परिरभ्य दृढं स मत्प्रभुर्मयि संक्रामितवाक्यपद्धतिः । वदतीति भवन्तमक्षतप्रणयं दूतमुखा हि पार्थिवाः ॥ ५॥ महतामतिदूरवार्तनोऽप्यनुरागं जनयन्ति ते गुणाः । शरदभ्रनिभा गभस्तयः कुमुदानामिव कौमुदीपतेः ॥ ६ ॥ तव कीर्तिभिरेव सर्वदिग्वितताभिर्विनयैकवृत्तिता । सुमनोभिरिवानुमीयते फलसंपन्महती महातरोः ॥ ७ ॥ विधिना द्रवरूपताम्बुधेर्विहिता मूलत एव शान्तये । तव धैर्यजितेन लजया द्रवता नाभिभवो यदीक्षितः ॥ ८ ॥ विवृणोति मनोगतामियं नयवृत्तिर्भवतः सुशीलताम् । अनुकूलतया प्रकाशते निजनेतुः करिणो हि भद्रता ॥ ९ ॥ गुणवानपि स त्वमीदृशो मदनिश्चेतनधीरिवेक्ष्यसे । कियतापि पुरातनं क्रमं यदतिक्रम्य विचेष्टसेऽन्यथा ॥ १० ॥ प्रणमन्ति मदन्वयोद्भवं तव वंश्या इति पूर्वजस्थितिः । करिणेव मदस्रतार्गला भवता सा सकलापि लजिता ॥ ११ ॥ Page #102 -------------------------------------------------------------------------- ________________ १२ सर्गः] चन्द्रप्रभचरितम् । ९३ करिणो मदमूढचेतसः परिपश्यन्खयमेव बन्धनम् । भजते मदवृत्तिमात्मवान्क इवानात्महितप्रवर्तिनीम् ॥ १२ ॥ मदमूढमतिर्हिताहितं न हि जात्यन्ध इवावलोकते । परिपश्यति सोऽथवा धिया न मदान्धस्तु धिया न चक्षुषा ॥१३॥ षडमी रिपवः शरीरजा नयविद्भिर्गदिता मदादयः । निजचेतसि यः पुरैव तान्नृपतिः शास्ति स शास्ति मेदिनीम् ॥१४॥ क्षमते निजमेव रक्षितुं रिपुषडर्गहतं मनो न यः । परिभूतिभयादिवात्मनस्तमपास्यापसरन्ति संपदः ॥ १५ ॥ शठता भवतोऽङ्कुशक्रिया द्विरदेनेव मयावधीरिता। . चिरकालमियं त्वयाधुना विहितो योऽपनयः स दुःसहः ॥ १६ ॥ वनकेलिरिति द्विपाधिपः स्वयमागत्य तवाविशत्पुरम् । स धृतो भवतेति सत्वरैर्मम निश्चित्य चरैर्निवेदितम् ॥ १७ ॥ खयमेव किल प्रहेप्यसि द्विरदं तं ननु नष्टवस्तु मे । स पुनर्भवतात्मसात्कृतो मदपेक्षारहितेन वारणः ॥ १८ ॥ इति ते विनिवेदितं मया कुरु जानासि यदात्मशान्तये । हितमज्ञजनो हि शिष्यते न भवानीतिसमुद्रपारगः ॥ १९ ॥ तदवेत्य वचः प्रभोरिदं भव नम्रोऽर्पय तं मतङ्गजम् । न भवन्ति हि जातुचिन्नदा जलधौ तिष्ठति रत्नभाजनम् ॥ २० ॥ अपरानपि यच्छति द्विपानमुनैकेन विभुः प्रसादितः । परिकुप्यति चेत्स दारुणो न तवायं भविता न चापरे ॥ २१ ॥ प्रविहाय जिगीषुतामिमां भव गत्वा प्रभुपादवत्सलः। . अधिकं तव लाभमिच्छतो ननु तन्मूलमपि प्रणश्यति ॥ २२ ॥ क्षमते विनयातिलङ्घनं स यथा ते गदितास्मि ते तथा । ननु तत्र भवत्यसंशयं मम वाक्येन पयोऽपि गोरसः ॥ २३ ॥ हितमिच्छसि चेदकैतवां कुरु मद्वाचमथ प्रियप्रियः। रहसि व्रज तिष्ठ भाषयञ्जय जीवेति गिरः खयोषितः ॥ २४ ॥ Page #103 -------------------------------------------------------------------------- ________________ ९४ कात्र्यमाला | इति भाषिण एव भारतीं रिपुदूतस्य सगर्वमाक्षिपन् । नरनाथदृशा कटाक्षितो युवराजो गिरमित्युदाहरत् ॥ २५ ॥ विनयप्रशमैकभूषणं परमन्यायसमर्थनोद्यतम् । प्रविहाय भवन्तमीदृशं वचनं वक्तुमुपक्रमेत कः ॥ २६ ॥ सचिवैरधुना भवद्विधैः परमेधोद्यमयोग्यतान्वितैः । सहितस्य कथं भवेत्प्रभोस्तव भूतिः प्रचुरा न मन्दिरे ॥ २७ ॥ विनयै कर तिर्महागुणः सकलेऽस्मिन्भुवने स गण्यते । नृपतिः प्रविनिन्दितं सतामुचितं तस्य विधातुमीदृशम् ॥ २८ ॥ यदि भाग्यवशेन वारणो गृहमस्माकमयं व्यगाहत । इयतैव किमक्षमा प्रभोः परवृद्धिष्वसतां हि मत्सरः ॥ २९ ॥ इह तावददातुमिच्छतां निजमस्माकमयं किलाक्रमः । परवस्तु जिगीषतां पुनर्भवतामेष किमुच्यते क्रमः ॥ ३० ॥ वचनं क्व खलूपयुज्यते प्रभुरस्मि क्रमतोऽहमित्यदः । ननु खड्गबलेन भुज्यते वसुधा न क्रमसंप्रकाशनैः ॥ ३१ ॥ करिणीपतिरन्यदेव वा कृतपुण्यं समुपैति वस्तु यत् । बलिना तदपास्य ते बलान्नहि लोके क्वचिदीदृशः क्रमः ॥ ३२ ॥ अथ सप्रणयेन याचते करिणीनाथमनाथवत्सलः । इति ते विनिवेदितं मयेत्यभिधत्ते भयदर्शि किं वचः ॥ ३३ ॥ किमु तस्य न सन्ति वारणा बहवोऽन्ये परपक्षवारणाः । अमुना स पदेन मन्दधीर्षुवमस्मानभियोक्तुमिच्छति ॥ ३४ ॥ बलवानहमित्यहंक्रिया नहि सर्वत्र भवेत्प्रशान्तये । अधिकक्रमतैव मृत्यवे ननु सिंहस्य घनं लिलङ्घिषोः ॥ ३५ ॥ बलगर्वितयैव निष्फलं प्रविधित्सुर्महतामतिक्रमम् । स्वयमेव खलः स भोक्ष्यते कटुनो यन्मधुरस्य चान्तरम् ॥ ३६ ॥ शयितस्य हरेः प्रबोधनामितिकुर्वन्तमुपेत्य मत्प्रभुः । सहसैव हिनस्ति किं न तं यदि न स्यात्क्षमया निवारितः ॥ ३७ ॥ Page #104 -------------------------------------------------------------------------- ________________ १२ सर्गः] . चन्द्रप्रमचरितम् । अभियुज्य निहन्ति यो रिपूनभियुक्तः स पुनर्विशेषतः । ज्वलितुं खयमुत्सुकः शिखी सुतरां मारुतसंप्रधुक्षितः ॥ ३८ ॥ क्षयवान्विजिगीष्यते परैर्व्यसनी दैवविवर्जितोऽथवा । कलिता वद तत्र के वयं प्रसभं त्वत्प्रभुणा जिगीषता ॥ ३९ ॥ भवति प्रियमिष्टसाधकं महति क्षुद्रजने हठक्रिया । इति किं न स वेत्ति मूढधीरथवा को विभवैः सचेतनः ॥ ४० ॥ न भवान्किमवैति यद्दलात्कुरुते राज्यमसावकण्टकम् । प्रहरन्ति न सांख्यपूरुषं ननु तं मत्प्रभुशङ्कयारयः ॥ ४१ ॥ इति तस्य निशम्य भारती रिपुदूतः परिवृद्धमत्सरः । न्यगदीद्गुरुगर्वगद्दामभिसर्पन्गिरमग्रतोऽग्रतः ॥ ४२ ॥ खहितं खधियैव बुध्यते पुरुषः सत्युदये सुकर्मणः । अविधेयविधिर्न बुध्यते स्वधिया नापि परेण बोधितः । न निमित्तमिहोपदेशको न च शास्त्रं न च साधुसंगतिः । कुशलाकुशला च जायते धिषणा दैववशेन देहिनाम् ॥ ४४ ॥ अवभाति निजं स पौरुषं कथयन्निवहते तथैव यः । निजविक्रमगर्विणो रणे हसनीया बहवो मयेक्षिताः ॥ ४५ ॥ प्रविचिन्त्यमुदेतुमिच्छता प्रथमं वस्य परस्य चान्तरम् । परिमृश्य कृतो न हि क्रमः शरभस्येव विपाकदारुणः ॥ ४६ ॥ अधमेन समेन वाधिकामधिगच्छन्निजभाग्यसंपदम् । मतिमान्विदधातु विग्रहं बलवद्भिः सह कोऽस्य विग्रहः ॥ ४७ ।। बहुभिः परिवारितोऽखिलं हतबुद्धिर्जितमेव पश्यति । अवगच्छति नेदमुद्गते गुरुकार्ये मम नात्र कश्चन ॥ ४८ ।। खयमैक्षि यतो नदीरयात्पतनं स्तब्धवतस्तटीतरोः । अभवत्खलु तेन संमतः प्रणिपातो विदुषां बलाधिके ॥ ४९ ॥ बहुसत्त्वयुतौ स्थिराशयावविलक्यौ यदि नाम तावुभौ । महदेव तथापि दूरतो नदभर्तुश्च नदस्य चान्तरम् ॥ ५० ॥ १. अकिंचित्करम्. Page #105 -------------------------------------------------------------------------- ________________ ९६ काव्यमाला । प्रियवादपरेषु विश्वसीत्कुभटेष्वेषु वृथैव मा भवान् । परिवारितमप्यगैर्नगं क्षुभितः प्लावयितुं क्षमोऽम्बुधिः ॥ ५१ ॥ वयमेतदुदाहृतं मया प्रधने तत्प्रकटं भविष्यति । . स्फुटतामुपयाति कस्यचिद्रसभेदो नहि जिह्वया विना ॥ ५२ ॥ अहितस्य हितोपदेशनैरथवा किं मम कुर्वभीप्सितम् । प्रतिकूलजने ह्युपेक्षणं हितशिक्षानुगतैकवृत्तिषु ॥ ५३ ॥ ससुतः समुपेत्य तत्सभां क्षितिमभ्यर्चय मुक्तमत्सरः । प्रणतिं गमितैः शिरोम्बुजै रणभूमीमथवा गलच्युतैः ॥ ५४ ॥ क्षुभितामिति तस्य भाषितैर्युवराजप्रमुखामसौ सभाम् । परवागनुवादिनोऽस्य कः खलु दोषः प्रभुरित्यवारयत् ॥ ५५ ॥ व्रज योग्यगृहासनादिकं व्यवहारोचितमस्य कारय । अभिधाय नियुक्तमित्यसावुदतिष्ठत्प्र विसर्जिताखिलः ॥ ५६ ॥ अथ मन्त्रगृहे स मन्त्रवित्सममाहूय समस्तमन्त्रिणः । युवराजसमन्वितोऽभ्यधादिति वाचं वचने विचक्षणः ॥ ५७ ॥ वयमप्यगमाम कौशलं नयमार्गे यदयं भवद्गुणः । अवभासयतेऽखिलं जगद्दिवसोऽयं महिमा रवेरसौ ॥ ५८ ॥ परिवधर्यति खकौशलैः कुशलं शास्त्यवति प्रमादतः । जननी जनिकेव तत्फलं कुरुते नः सकलं भवन्मतिः ॥ ५९ ॥ अपि मेरुसमे समुद्गते मम का व्याकुलता प्रयोजने । अभिजाग्रति यस्य सर्वतो गुरवः कार्यविधौ भवद्विधाः ॥ ६० ॥ द्विरदानिव मद्विधान्सदा मदमूढान्स्खलतः पदे पदे । अपथाद्विनिवर्तयेत को गुरवश्चेन्न भवेयुरङ्कुशाः ॥ ६१ ॥ क्रमतेऽरिषु मत्पराक्रमो भवतामेव धिया पुरस्कृतः । नहि धामधनोऽप्यसारथिर्नभसः पारमुपैति भास्करः ॥ ६२ ॥ स्वयमेव भवद्भिराहितश्रुतिभिः किं न सभागतैः श्रुतम् । निजदूतमुखेन निष्ठुरं मयि यत्तेन शठेन भाषितम् ॥ ६३ ॥ Page #106 -------------------------------------------------------------------------- ________________ चन्द १२ सर्गः] चन्द्रप्रभचरितम् । परुषं मम शृण्वतस्तथा सहसा क्षोभमुपव्रजन्मनः । किममन्त्रि गृहं तदीयमित्यपवादेन जनस्य वारितम् ॥ ६४ ॥ भजते गदवन्न विक्रियामुदयन्नेव रिपुश्चिकित्सितः । इति वक्रमतिः स कैतवाद्रुतमस्मानभिहन्तुमीहते ॥ ६५ ॥ अत एव च दण्डवर्जितः सदुपायोऽस्मि न तस्य सिद्धये । वदतास्मि स चेप्रकृष्यते मतिरासर्वविदो हि देहिनाम् ॥ ६६ ॥ अभिधाय गिरं स सौष्ठवामिति तूष्णीं नृपताववस्थिते । न्यगदीदिति नीतिमद्वचः पुरुभूतिः पुरुभूतिकारणम् ॥ ६७ ॥ अभवाम भवत्प्रसादतो वयमृद्धेश्च मतेश्व भाजनम् । अत एव भुवि त्वमेव नो गुरुरीशः सुहृदेकबान्धवः ॥ ६८ ॥ तव कार्यविदोऽभिजल्पितुं पुरतो दृष्टपरम्परस्य च । नयशास्त्रलवैकलिप्तधीः परिजिहेति कथं न मादृशः ॥ ६९ ॥ नहि कार्यविपश्चितः पुरो निगदनराजति शास्त्रपण्डितः । सकलं पुरुषस्य लक्षणं ननु संदिग्धमलक्षवेदिनः ॥ ७० ॥ अधिकारपदे स्थितैस्तथाप्यनुशिष्यः प्रभुरात्मशक्तितः । तुषराशिकणक्रमाद्भवेदपि बालाद्विरलं सुभाषितम् ॥ ७१ ॥ पुरुषेण जिगीषुणा सदाप्यवलम्ब्यौ नयविक्रमद्रुमौ । नहि तावपहाय विद्यते फलसिद्धेरपरं निबन्धनम् ॥ ७२ ॥ नयविक्रमयोर्नयो बली नयहीनस्य वृथा पराक्रमः । प्रविदारितमत्तकुञ्जरः शबरेणापि निहन्यते हरिः ॥ ७३ ॥ बलवानपि जायते रिपुः सुखसाध्यः खलु नीतिवर्तिनाम् । मदमन्थरमप्युपायतो ननु बध्नन्ति गजं वनेचराः ॥ ७४ ॥ नयमार्गममुञ्चतः खयं विघटेतापि यदि प्रयोजनम् । पुरुषस्य न तत्र दूषणं स समस्तोऽपि विधेः पराभवः ॥ ७५ ॥ नयशास्त्रनिदर्शितेन यः सततं संचरते न वर्त्मना । शिशुवत्स कुबुद्धिरुल्मुकं खयमाकर्षति कृच्छ्रमात्मनः ॥ ७६ ॥ १. अमर्मज्ञस्य. Page #107 -------------------------------------------------------------------------- ________________ काव्यमाला। त्वमतः प्रथमो विवेकिनां सहसा दण्डमरौ प्रयुङ्व मा। स हि शाम्यति साममात्रतः पृथिवीपाल नृपोऽभिमानवान् ॥७७॥ अभिमानधनो हि विक्रियां व्रजति प्रत्युत दण्डदर्शनैः । प्रशमं न तु याति जातुचित्परिनिर्वाति किमग्निरमिना ॥ ७८ ।। प्रथमं द्विषि साम बुद्धिमानथ भेदादि युनक्ति सिद्धये । गुरुदण्डनिपीडना रिपोरियमन्त्या हि विवेकिनां क्रिया ॥ ७९ ॥ प्रभुदोषशतं प्रमार्जितं पुरुषस्यैकमपि प्रियं वचः । पयसैव जनस्य वल्लभा ननु वज्रादिमुचः पयोमुचः ॥ ८० ॥ धनहानिरुपप्रदानतो बलहानिर्नियमेन दण्डतः । अयशः कपटीति भेदतो बहुभद्रं नहि सामतः परम् ॥ ८१ ।। प्रणिगद्य नयान्वितं वचः पुरुभूताविति मौनमास्थिते । युवराडथ पौरुषाश्रयामिति सासूयमुदाहरद्गिरम् ॥ ८२ ।। पठितव्यमिहान्यथा स्थितं करणीयप्रतिपत्तिरन्यथा । नहि पृष्ठभरे नियुज्यते हलसंभावितयोग्यतः पशुः ॥ ८३ ॥ अनिरूपितकृत्ययानया हियते कः खलु कूर्चशोभया। ननु बीजपदे व्यवस्थितं फलमन्यः पदवाक्यडम्बरः ।। ८४ ॥ परवृद्धिनिबद्धमत्सरे विफलद्वेषिणि साम कीदृशम् । सुतरां स भवेत्खरः प्रियैरविभाव्यप्रकृतिर्हि दुर्जनः ॥ ८५ ॥ विषये खलु संनियोजितः सदुपायः फलवान्न चान्यथा । नहि वज्रधरायुधोचिते क्रमते ग्रावणि लौहमायुधम् ।। ८६ ॥ मदभाजि परापमानताप्रवणे दण्डमुशन्ति सूरयः । उपयाति सुखेन वश्यतां किमनवानपनाथनासिकः ॥ ८७ ॥ पुरुषस्तपनीयवद्गुरुर्न पर्यावदसौ निगृह्यते । तुलितस्तु स एव तत्क्षणात्तृणराशौ निपतत्यसंशयम् ॥ ८८ ॥ शिवहेतुरुदाहृता क्षमा वतिनामेव न मेदिनीभुजाम् । बहुना ननु विप्रकृष्यते पदवी संसृतिमुक्तिधामणोः ॥ ८९ ॥ Page #108 -------------------------------------------------------------------------- ________________ १२ सर्गः] चन्द्रप्रमचरितम् । अभिवाञ्छति पादसङ्गमप्यखिलः कर्तुमतिग्मदीधितेः । तपनं न दृशापि वीक्षितुं महिमा नन्वखिलः स तेजसः ॥ ९० ॥ कृपणस्य परानुवर्तनैः सततार्तस्य धिगस्तु जीवितम् । अनुनीय परं निजोचितैललितैर्जीवति किं न मण्डलः ॥ ९१ ॥ अनुगच्छति यः शठं प्रियैः प्रविहायोचितमात्मसौष्ठवम् । स निजां विवृणोत्यसारतामपवृष्टिर्निनदन्निवाम्बुदः ॥ ९२ ॥ मृत एव विलीन एव वा वरमप्राप्तभवः पुरैव च । न पुमान्परिभूतिजीवितः सहते कः खलु मानखण्डनम् ॥ ९३ ।। रहितः सहजेन तेजसा पशुवत्केन बलान्न वाह्यते । महतामत एव वल्लभा ननु वृत्तिर्मुगराजसेविता ॥ ९४ ॥ अवगाच्युतनीति मा भवानिदमेकान्तत एव मद्वचः । अहमीश यतो ब्रवीम्यदः सकलं कालबलव्यपेक्षया ॥ ९५ ॥ खयमेव न वेत्ति किं प्रभुः स यथा क्षीणबलो बलाहवे । ससुहृद्व्यसनश्च वर्तते विगृहीतं कुलजैर्महाबलैः ॥ ९६ ॥ अभियातुमतः प्रयुज्यते भवतो वृद्धिमतः क्षये स्थितः । प्रभवेत्खलु भाग्यसंपदा सहितः स्थानगतोऽप्यरातिषु ॥ ९७ ॥ अवधार्य सुवर्णनाभजामिति वाणी करणीयपेशलाम् । भवभूतिरुदाहरद्वचः प्रभुणा स्निग्धदृशावलोकितः ॥ ९८ ॥ निखिले विधिवद्विवेचिते युवराजेन विधेयवस्तुनि । अपरोऽत्र यदाह सोऽखिलः प्रतिशब्दः शुकशारिकादिवत् ॥९९॥ विशदामसमुज्झितान्वयां नयसारामविहीनसौष्ठवाम् । गिरमेष कदाचिदीदृशीमभिदध्यादथवा बृहस्पतिः ॥ १० ॥ न तथाप्यनुवर्तनामहं सहसास्य प्रविधातुमुत्सहे। न विमुह्यतु मद्विधः कथं गहने कृत्यविधौ विधेरपि ॥ १०१॥ सुविचार्य करोति बुद्धिमानथवा नारभते प्रयोजनम् । रभसात्करणं हि कर्मणां पशुधर्मः स कथं नु मानुषे ॥ १०२ ।। १. कुक्करः. Page #109 -------------------------------------------------------------------------- ________________ १०० काव्यमाला। प्रविचेष्टितमेवमेव चेदुभयोरप्यविवेकपूर्वकम् । पशुमानुषयोस्तदा भवेत्किमृते शृङ्गयुगाद्विभेदकम् ॥ १०३ ॥ युवराण्मतमस्तु किं तु नः प्रतिपाल्यः समयः कियानपि । विदितारिबलाः प्रयुञ्जते ननु षाड्गुण्यमुदारबुद्धयः ।। १०४ ॥ सकलं प्रविगाह्यतं चरै रिपुसर्वस्वमुपेत्य सर्वतः। खपरप्रविभागवेदने खयमस्तूद्यतधीर्भवानपि ॥ १०५ ॥ तरसोभयवेतनैर्वशीक्रियतां भृत्यगणो यथोचितम् । कृतकग्रथितैश्च शासनैः परिदृष्या रिपुसामवायिकाः ॥ १०६ ॥ विनिवेद्यमिदं प्रयोजनं सकलं भीमरथस्य रंहसा । स न तिष्ठति लेखदर्शनात्समदुःखोऽस्ति सुहृन्न तादृशः ॥ १०७॥ तनयः स तनोति यः कुलं स सुहृयो व्यसनेऽनुवर्तते । स नृपः परिपाति यः प्रजां स कविर्यस्य वचो न नीरसम् १०८ तमनन्यसमानतेजसं समनुप्राप्य सहायमूर्जितम् । सवितेव घनात्यये भवान्भविता भासुरधामदुःसहः ॥ १०९ ॥ करिणं प्रदिशामि निश्चितं समरं वाहनि मासपूरणे । भवतेऽहमिति प्रहीयतां रिपुदूतो वचनैर्द्वयाश्रयैः ॥ ११० ॥ हितमिति वचनानि मन्त्रिमुख्यादिति सकलाभिमतान्यसौ निशम्य । अनलसमतिरर्थतोऽनुतस्थौ गुरुवचनं हृदयैषिणामलङ्घयम् ॥ १११ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये द्वादशः सर्गः । त्रयोदशः सर्गः। अथ स विक्रमवान्नयभूषणो मिलितभीमरथप्रमुखः प्रभुः । निरगमत्प्रतिशत्रु जिगीषया प्रशमितप्रकृतिव्यसनो नृपः ॥ १॥ सकललोकमनोरममुल्लसत्कुमुदपाण्डु विभावितदिङ्मुखम् । पथि रराज धृतं धरणीपतेः खयशसा सममातपवारणम् ॥ २ ॥ जलदवीथिविशालमुरः प्रभोः पृथुलहारलतामणिभिर्बभौ । मुखसरोजमुपासितुमागतैरुडुगणैरिव जातशशिभ्रमैः ॥ ३ ॥ ५ Page #110 -------------------------------------------------------------------------- ________________ १३ सर्गः] चन्द्रप्रमचरितम् । . प्रसृतया बभतुर्वरकुण्डलग्रथितवारिजरागमणित्विषा । सरसगैरिकपङ्कपरिष्कृतौ करिकराविव भूमिभुजो भुजौ ॥ ४ ॥ मुकुटरत्नचयेन परस्परव्यतिकरोल्लसितामलरोचिषा । जलदकाल इवेन्द्रधनुःश्रियं प्रविततान महीपतिरम्बरे ॥ ५॥ परिभवत्यरिनिर्जयनिर्गतो निखिलमाण्डलिकाननतानयम् । इति भयेन तदीयभुजद्वयं शशिरवी इव भेजतुरङ्गदे ॥ ६ ॥ शिखिगलाकृतिना रशनाश्मनां रुचिचयेन निरन्तरपूरितम् । क्षितिपतेरखिलां यमुनाह्रदश्रियमलुम्पत नाभिसरोरुहम् ॥ ७ ॥ गुरुमताभिरतामलमानसं विहितदिव्यशरीरपरिग्रहम् । त्रिदिवनाथमिव त्रिदिवौकसस्तमवनीपतयो नृपमन्वयुः ॥ ८॥ तुरगवारकठोरकरद्वयीधृतकशागुणपीडितकंधरैः । पथि भयापसरच्छिशुसंकुले स्खलितवेगमगामि तुरंगमैः ॥ ९ ॥ तुरगियत्ननिरुद्धमहाजवैर्हरिभिरु पतितै लदोन्मुखे । गगननीरनिधिनिखिलस्तदा समजनीव तरङ्गितविग्रहः ॥ १० ॥ चलितवद्भिरजीयत वाजिभिस्त्वरितमभ्यधिकेन निजौजसा । कृतपदैनिखिलेऽपि महीतले यदनिलः किमिवात्र महाद्भुतम् ॥ ११ ॥ निरवधि प्रसृतैर्वसुधातले नृपबलैर्महिमा मम खण्डितः । इति नभस्त्रपयेव तिरोभवद्रजसि वाजिखुराहतिबंहिते ॥ १२ ॥ सतडिदाभरणाः प्रवितन्वते धृतजला जलदा दिवि यां श्रियम् । . स्फुरितरत्नकुथैरलिकोमलैः प्रचलितैर्भुवि सा विदधे गजैः ॥ १३ ॥ पथिषु हस्तिपकाहतडिण्डिमध्वनितनष्टजनेषु यदृच्छया । कुपितधीरविवर्तितदृष्टिभिः पदमदीयत मत्तमतङ्गजैः ।। १४ ॥ नृपतिरेकक एव कुलं द्विषां क्षपयितुं क्षम एष किमत्र वः । जगुरितीव रवैर्बत दन्तिनां श्रितमदाकटा मधुलिङ्गणाः ॥ १५ ॥ यमवनीशगमावसरे मदं जगृहिरे करिणो जयशंसिनः । रजसि तेन तुरङ्गखुरोत्थिते प्रशमिते ददृशुः पदवीं जनाः ॥ १६ ॥ चन्द्र० १० Page #111 -------------------------------------------------------------------------- ________________ १०२ काव्यमाला | खुरनिपातविदारितभूमिभिः प्रजविभिस्तुरगैर्विषमीकृते । पथि परिस्खलनेन समुच्छलच्चरणया चलितं रथकट्यया ॥ १७ ॥ न सहते करपातमयं नृपो विजयवानपरस्य महीतले । रविरितीव रथध्वजचीवरैरविरलैर्विदधेऽन्तरितं वपुः ॥ १८ ॥ नृपपराक्रमबीजविवप्सुभिरिव रथैर्यदकृष्यत भूतलम् । मदपयोभिरपूर्यत तन्मधुत्रतकुलाकुलगण्डतलैर्गजैः ॥ १९ ॥ चलितशैलचयेन गरीयसा बलभरेण निपीडितदेहया । बधिरिताखिलदिप्रथमण्डलध्वनिपदैरिव निःखनितं भुवा ॥ २० ॥ कतिपयानि न यावदयुः पदान्यनुचरै रभसेन विनिर्गताः । कतिपयैः पथि तावदुपेत्य तान्भटगणा नृपतीन्परिवत्रिरे ॥ २१ ॥ परिहितायसककमेचकं पिहितभूमि पदातिकदम्बकम् । नरपतेररुचच्छरणागतं तिमिरशत्रुभयादिव तामसम् ॥ २२ ॥ कृतसमुन्नतवंशपरिग्रहा गुणविशेषविभूषितविग्रहा । कुलवधूरिव मुष्टिगता मुदं व्यधित योधजनस्य धनुर्लता ॥ २३ ॥ घनघटासदृशीषु कृतासना गजवधूष्ववरोधपुरंभ्रयः । विपुलकान्तिपरिप्लुतविग्रहा विदधिरे श्रियमाचिररोचिषीम् ॥ २४ ॥ तदखिलं पुटभेदनमुद्भटैः स्फुटदिवाभवदात्त कुतूहलैः । न निरतैर्यदवेक्षितुमीश्वरं दशतयीष्वपि दिक्षु जनैर्ममे ॥ २५ ॥ परिचिते बहुशोऽप्यवनीश्वरे कमलिनी कुसुमैरिव भास्करे । 'विचकसे नयनैः पुरयोषितां न रमणीयमपोहति कौतुकम् ॥ २६ ॥ 'जनरवात्रसतो निपतन्त्यधस्तरलवेगसरादवरोधिका । युवजनं विदधे गलदम्बरप्रकटितावयवा सुकुतूहलम् ॥ २७ ॥ कृतकटुखरमायतकंधरं सपदि भाण्डमपास्य पलायितः । करिभयात्कटके समपूपुषन्नट इवाधिक हास्यरसं मैयः ॥ २८ ॥ पथि वृषैः करिसूत्कृतिविद्रुमैर्भृदितधूर्द्वितये शकटे सति । विपुललाभकृते वणिजोsटतो घृतघटैर्मनसा सह पुस्फुटे ॥ २९ ॥ १. उष्ट्रः. Page #112 -------------------------------------------------------------------------- ________________ १२ सर्गः ] चन्द्रप्रभचरितम् । अविदितागतवारणभीभवत्पतनभग्नबृहद्दधिपात्रया । निववृते क्षणशोचितनाशया नृपपथात्किल बल्लवयोषिता ॥ ३० ॥ गुरुभरग्रह कुब्जितविग्रहैश्चिरतराञ्चलितैरपि चक्रिरे । कटकिनः प्रथमं कृतनिर्गमाः सपदि वैवधिकैरनुयायिनः ॥ ३१ ॥ नृपवधूजनयानवितान कैरलघुभिः कटकं निचितान्तरम् । तमवलोक्य जनैर्न स सस्मरे प्रचुरपोतचितः सरितांपतिः ॥ ३२ ॥ सरभसैर्नरनाथविनिर्गमे क्षितिभुजां प्रतिपालयतां बलैः । रुरुचिरे निचिताः पुरवीथयो गुरुतरङ्गचयैरिव निम्नगाः ॥ ३३ ॥ तुरगरोह कराग्रसमुत्पतत्तरलतुङ्गतुरंगतरङ्गया । बहुमुखैर्जलधेरिव वेलया क्षुभितया प्रसृतं नृपसेनया ॥ ३४ ॥ पटहजेन पटुध्वनिना मुहुर्मुहुरिवायता प्रतिनिःखनैः । क्षितिपतीश्वर निर्गमशंसिना सकलसैनिकसद्मसु बभ्रमे ॥ ३५ ॥ अधिकमेधितया मुदितैर्जनैः सुहृतदृष्टिमनाः पुरशोभया । क्षितिपतिः सहसैव सविस्मयो रथमलोकत शालतले निजम् ॥ ३६ ॥ कृतपरस्परवाजिविघट्टनानमितवारणरोहशिरोधरा । १०३ व्यधित तिर्यगुपाहितकेतना निरयणं पुरगोपुरतश्चमूः ॥ ३७ ॥ विधुतको मधुपायिनामिव खैर्विदधत्परिभाषणम् । वसुमतीदयितं परिरभ्य तं सुहृदिवासुखयत्परिखानिलः ॥ ३८ ॥ विकसिताम्बुरुहाणि सरोरुहाण्यकलुषाश्च पयोनिधियोषितः । पथि विलोकयतः स्पृहणीयया क्षितिभुजोऽजनि शारदयात्रया ॥ ३९ ॥ हृदयहृद्वयसो विमलाम्बराः पृथुसमुन्नतपाण्डुपयोधराः । नरवरेण पुनः पुनरादराद्ददृशिरे दयितासदृशो दिशः ॥ ४० ॥ रुचिररल्लकराजितविग्रहैर्विहितसंभ्रमगोष्ठमहत्तरैः । पथि पुरोदधिसर्पिरूपायनान्युपहितानि विलोक्य स पिप्रिये ॥ ४१ ॥ कुचभरादसहांशुकवारणे कलमगोपवधूमवलोकयन् । स्मितमुखः समचिन्तयदित्यसौ कचिदतीव गुणोऽप्यगुणायते ॥ ४२ ॥ Page #113 -------------------------------------------------------------------------- ________________ १०४ काव्यमाला। बृहदलाबुकगौरववामनां वृतिमुपर्युपरि प्रसृतैः पपे। सतृषितैरिव गोकुलयोषितां विपुलकान्तिजलो नयनैर्नृपः ॥ ४३ ॥ समधिगम्य समस्तसमीहितामवनतैर्महतीं फलसंपदम् । क्षितिभृतः कलमैरवलोकितैः स्मृतिरजायत सज्जनगोचरा ॥ ४४ ॥ क्षणमुपास्य परां प्रियमागतं सरसि हंसवधूमवजानतीम् । समवलोक्य विवेद स भूपतिः सहजमेव पुरंध्रिषु कैतवम् ॥ ४५ ॥ शशिकराङ्कुरनिर्मलगून्बहिःकृतखलान्निजसीमपरिष्कृतान् । बुधनिभान्निगमान्स विलोकयन्नजनि हृष्टमना वसुधाधिपः ॥ ४६॥ अनुपदाय बिसं प्रणयार्पितं सरति चञ्चुधृतं परिकोपिताम् । अनुनयन्तमथो हृदयेश्वरीमभिननन्द स कोकमिलाधिपः ॥ ४७ ॥ जलदनादगभीरमथिध्वनिश्रवणजातसमुत्सुकमानसम् । नटदुदीक्ष्य कुलं भुजगद्विषामभिशशंस स गोकुलवासिताम् ॥ ४८ ।। कलमगोपकवंशरवाहितश्रुति कुरङ्गकुलं पृतनाचरैः । हतमुदीक्ष्य जनैरिति सोऽध्यगाद्विषयिणो नियतं विपदां पदम् ॥ ४९॥ सुगतिगामिनि भावितमानसे विमलपक्षतया परिभूषिते । न स शशाक निवर्तयितुं दृशौ खसदृशे नृपहंसकुले नृपः ॥ ५० ॥ फलितसस्यसमूहनिरन्तराखतिमनोरमलाङ्गलराजिषु । क्षितिषु गौरिव गौर्जगतीभुजश्चिरतरं विचचार निरङ्कुशा ॥ ५१ ।। जनमनःशयने शयितं मनोभवमिव प्रतिबोधयता कृतः । । समदहंसकुलेन कलध्वनिर्नृपतिनावहितश्रुति शुश्रुवे ॥ ५२ ।। परिमितैर्गमनैः कुथवाहिनीं पथिसु विश्रमयन्गजवाहिनीम् । जलधिधीरजलां जलवाहिनीं वसुमतीपतिराप स वाहिनीम् ॥ ५३ ।। विविधभङ्गतरङ्गशिरःस्थितैस्तुहिननिर्मलफेनकदम्बकैः । वसुमतीव विराजति या सरिद्धनघनाघनरुद्धमहीधरा ॥ ५४ ॥ समवगाढवतां वनदन्तिनां कटतटाद्गलितस्य मदाम्भसः । उपरि संचरतामलिनां कुलैः सतिलकाभरणेव विभाति या ॥ ५५ ॥ Page #114 -------------------------------------------------------------------------- ________________ १४ सर्गः ] कृतपरस्परकेलिभिरुच्छलन्मधुरगीतरवानुगनिःखनैः । उभयकूलगतैः पततां कुलैर्निज विनोदकरैरिव भाति या ॥ ५६ ॥ तटगतामलनीलशिलातलोल्लसितदीधितिरञ्जितनीरया | चन्द्रप्रभचरितम् । १०५ पतितया सततायतवर्त्मनः प्रतिमयेव विभाति मही यया ॥ ५७ ॥ मकरसूत्कृतदूरसमुच्छलत्सलिलबिन्दुभिरिन्दुमणिप्रभैः । सततमम्बुधराध्वनि तारकाकुलकृता क्रियतेऽभिरुचिर्यया ॥ ५८ ॥ पुलिनभूमिषु यत्र तटद्रुमव्यवहितांशुमदंशुषु मारुतः । सुरतजश्रमवारिकणान्पिबत्रमयते मिथुनानि नभः सदाम् ॥ ५९ ॥ घनतरैरूपरञ्जितवारिभिः सुरभिताखिलदिग्वलयान्तरैः । परिमलैरुपरिस्थितखेचरीसलिलकेलिमधो विवृणोति या ॥ ६० ॥ दानाम्भोभिर्भूरिभिर्वारणानां श्रान्त्युद्भूतैर्वाजिनां वक्रफेनैः । चक्रे पुण्यत्स्रोतसं तुल्यनाम प्रीत्येवासौ वाहिनी वाहिनीं ताम् ॥ ६१ ॥ संसर्पत्तटगतकर्कटां समीनामुन्मज्जन्मकरविराजमानमध्याम् । तीर्त्वा तामुदयसमन्वितो जगाम क्षोणीभृत्सरितमिवाम्बुवाहवीथीम् ॥ ६२॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये त्रयोदशः सर्गः । चतुर्दशः सर्गः । मणिप्रभाभिर्मणिकूटमद्रिं सदीपमुचैर्दृषदं ददर्श । च्युतं दिवोऽन्योन्यविघट्टनेन तडित्वतां वारिमुचामिवौघम् ॥ १ ॥ विचित्ररत्नैः कटकैः खकीयैरिवाद्वितीयां वहतो विभूषाम् । निशाकरो यस्य निशासु शोभां करोति चूडामणिमात्रजन्याम् ॥ २ ॥ पर्यन्तचर्यः कनकोज्ज्वलासु यन्मेखला सूच्चतरासु ताराः । परिस्फुरद्दीधितिभासुराणां कुर्वन्ति कृत्यं मणिकिङ्किणीनाम् ॥ ३ ॥ धूमोद्गमैरागुरवैः सुरस्त्रीप्रवर्त्यमानैः पटवासहेतोः । सदाम्बरे यत्र तपान्तलक्ष्मीर्वितन्यते बद्धपयोदवृन्दैः ॥ ४ ॥ दत्तश्रुतिः किंनरकामिनीनां गीतेषु मूर्च्छागतनिश्चलाङ्गः । मृगत्रजो यत्र सजीवशिल्पशङ्कां विधत्ते गगनेचराणाम् ॥ ५ ॥ Page #115 -------------------------------------------------------------------------- ________________ १०६ काव्यमाला। निवारयन्तोऽपि दरीमुखस्थाः करप्रवेशं सवितुः पयोदाः। तडित्प्रभादर्शितवल्लभास्या व्रजन्ति यत्र द्युसदां प्रियत्वम् ॥ ६ ॥ प्रभावतो लब्धमहर्द्धिकस्य प्रभावतो योगिजनस्य यस्मिन् । नरो गतो रम्यविशालशृङ्गे न रोगतो गच्छति कोऽपि पीडाम् ॥ ७ ॥ नितम्बवाप्यः खचराङ्गनानामधःप्रवर्षिष्वपि वारिदेषु । विच्छिन्दते यत्र न तोयकेलिं परिस्रवन्निर्झरपूर्यमाणाः ॥ ८ ॥ परिस्रुतानीन्दुमणिप्रतानात्पयांसि पीयूषवदापिबन्तः । नित्यप्रसूताभिनवप्रवाला भजन्ति यत्राजरतां द्रुमौघाः ॥९॥ महौषधीगन्धगतप्रभावान्निर्वीर्यकृष्णाहिषु चन्दनानाम् । वनेष्वनाशङ्कितशेमुषीकाः क्रीडन्ति कान्तैः सह यत्र कान्ताः ॥१०॥ शिलातले यस्य घनायमाने घनायमाने कमनीयभावम् । विराजते देहविभा सुराणां विभासुराणामचिरांशुदेश्या ॥ ११ ॥ गन्तुं पतङ्गोपलवहितप्तादपारयन्त्यः सहसा प्रदेशात् । द्विषन्ति यस्मिन्निजमेव तुझं तुरंगवत्राः कुचकुम्भभारम् ॥ १२ ॥ समुद्गतैावतले पतित्वा जडीकृतो निर्झरवारिपूरैः।। न तापितायोमयपिण्डतुल्यस्तपेऽपि यत्रोत्तपते पतंगः ।। १३ ॥ प्रभञ्जनः खेचरसुन्दरीणां रतिश्रमापोहकृतोपकारः । यस्मिन्युगन्धीक्रियते तदास्यश्वासैरिव प्रत्युपकर्तुकामैः ॥ १४ ॥ कान्तैर्विचित्रोज्ज्वलचन्द्रकान्तै रूढलतानां निवहैः प्ररूद्वैः । यस्य द्युतिः केकिभिरक्षयस्य तेने तटे शाखितिरोहितेन ॥ १५ ॥ मध्वासवापानमनोज्ञगानाः समुन्नयन्तो मनसो विकारम् । सकोपकान्तानुनयेषु यूनां साहायकं यत्र भजन्ति भृङ्गाः ॥ १६ ॥ श्रुत्वा घनध्वाननिभं नटन्तः शिखण्डिनो निर्भरवारिनादम् । कुर्वन्ति यत्सानुगतं सुरौघं दिव्याङ्गनानृत्यविधौ वितृष्णम् ॥ १७ ॥ गुहोदरे ध्येयहिमे हिमतु निदाघमब्यन्त्रिषु गह्वरेषु । सानुष्वधोगामिघनेषु वर्षाः सुखेन यस्मिन्गमयन्ति सिद्धाः॥ १८ ॥ १. निःशङ्कमतिः. २. घना निबिडा अयमाने नीयमाने. ३. जलयन्त्रयुक्तेषु. Page #116 -------------------------------------------------------------------------- ________________ १४ सर्गः ] चन्द्रप्रभचरितम् । जयन्रुचा निस्तमसौ संमुत्कः शीतेतरांशूतमसौ समुत्कः । - द्रष्टुं चँमून्या जगदेकपाली बलेन साक्षाज्जगदे कॅपाली ॥ १९ ॥ निषेव्यविवरो बरो विविधनिर्झरालंकृतः १०७ सदन्तिचमरोऽमरोपरितमाधवीमण्डपः । विकासिकमलोऽमलोपलविचित्रभाभासुरो न विस्मयमयं नगः प्रविदधाति कस्येक्षितः ॥ २० ॥ तुहिनपाण्डुरतीरजसैकतां कमलजेन गतां रजसैकताम् । वहति सिन्धुमयं सरसामलंकृत दिशां च चयं सरसामलम् ॥ २१ ॥ सुरयुवतिजनस्य सानुभाजो वदनसरोरुहमण्डनोद्यतस्य । विगलिततिमिरासु संप्रसर्पन्भवति निशाखिह दर्पणो मृगाङ्कः ॥ २२ ॥ न महीरुहाः परिहृताः कुसुमैर्मणिदीपकैर्विरहिता न गुहाः । न नितम्बभूः सुरजनैर्विकला न सरः समुज्झितमिहाम्बुरुहैः ॥ २३ ॥ इह गगनचरैः कंदरागोचरैः सुरभिशुचिपटैः कामिनीलम्पटैः । अवसितसुरतैः सानुसेवारतैः समधुकररुतः सेव्यते मारुतः ॥ २४ ॥ अलिनीनिकुरुम्बचुम्बितामैः शिखरेऽस्य स्थलपुण्डरीकखण्डैः । भवतीव विकासशालिभिद्यौरुदिताने कसलाञ्छनेन्दुबिम्बा ॥ २५ ॥ विध्या तेऽप्यनिलवशेन मङ्गलार्थे दीपानामिह निकरे लतागृहेषु । वीक्षन्ते गगनचरा महौषधीना मुद्द्योतै रतिषु वधू खाम्बुजानि ॥२६॥ मत्वानुपप्लवशिखानिह रत्नदीपा - गत्यन्तरव्यपगमात्पिदधत्करेण । नेत्रे नितम्बगतवस्त्रहृतां प्रियाणां प्रीत्यै भवत्यधिगुहं खचराङ्गनौघः ॥ २७ ॥ बिम्बितपुष्पगुच्छनिचितव्रततिषु निपत - न्नस्य तडिल्लतानुकरणक्षमरुचिषु गिरेः । काञ्चनमेदिनीषु जनयति धिषणां नीलदलोपहारविषयां मधुकरनिकरः ॥ २८ ॥ १ सहर्षः २. सुतरामुत्कण्ठितः ३. सेनान्या. ४. ईश्वरः. Page #117 -------------------------------------------------------------------------- ________________ १०८ काव्यमाला। तटगतासितरत्नविनिःसृतैरविरलैः परितो निकरै रुचाम् । इह कदाचनमेचकितत्विषो निजरुचिं न भजन्ति शरद्धनाः ॥ २९ ।। मानोन्मादव्यपनयचतुराश्चैत्रारम्भे विदधति मधुराः । यूनामस्मिन्घटितयुवतयो दूतीकृत्यं परभृतरुतयः ॥ ३० ॥ ध्वनन्नितम्बावनि तारमन्ते गीत्वा प्रियाणां वनिता रमन्ते । इहादृतेहेममही नभोगैनिषेव्यते काममहीनभोगैः ॥ ३१ ॥ व्योम्ना यातः पत्रिणोऽत्र प्रविष्टं रत्नक्षोण्यां वन्यमार्जारपोतः । बिम्ब लौल्ये नानुबध्नान दत्ते दिव्यस्त्रीणां गन्तुमन्यत्र दृष्टेः ॥ ३२ ॥ अयं मुनिघनोऽधनोदनसहः सहस्तिमचरोऽमरोचिततटः । सुराद्रिसदृशो दृशोऽम्बरसदा सदाञ्चितविभो विभो रमयते ॥ ३३ ॥ नीलोपलोल्लसितलोलमरीचिजाल सान्द्रीकृतान्धतमसेष्विव गहरेषु । क्रीडातिरोहिततनूर्युवतीः पतीनां तच्छाससङ्गसुरभिर्विवृणोति वायुः ॥ ३४ ॥ . तीरेष्वेताः कुसुमितवानीरालीरालीनालीरनिलरयोद्भूतान्ताः । तान्ता घभैरविरतमूलापातीः पातीहायं प्रसृतनदीनीरौघः ॥ ३५ ॥ घातिनिर्मथनलब्धकेवला योगिनोऽत्र परिनिर्विवासवः । कुर्वते प्रतरपूरणादिभिः कर्मणां समबलत्वमायुषा ।। ३६ ।। शिखरमणिशिलानां शाखिशाखान्तरालैः प्रसृतरविकराणामुल्लसन्रोचिरोधः । तडिदनुकृतिकारी शङ्किताम्भोदकाला न्मदयितुमलमस्मिन्नीलकण्ठानकाले ॥ ३७ ॥ तटरुहकुटजावनीरुहाणामतिमहतीषु शिखासु सक्तबिम्बः । जनयति रजनीषु तारकाणामिह कुसुमस्तबकश्रियं समूहः ॥३८॥ निकरै रुचां तिमिरहानिकरैरमितै रवेवियदपारमितैः । विहतैः स्फुरन्मणिरुचाविह तै रजनीष्विव ग्रहपतेरजनि ॥ ३९ ॥ Page #118 -------------------------------------------------------------------------- ________________ १४ सर्गः] चन्द्रप्रभचरितम्। १०९ निष्क्रान्तैः शिखरचयान्निरन्तरालैरालीढाः सरसिजरागरश्मिजालैः । श्रीमत्तां दधति दिशो दशाप्यमुष्मिन्नीरक्तैरिव वसनैः परिष्कृताङ्गाः ॥४० सेनापतेरिति वचो ललितैकवर्ण___ माकर्ण्य भूमिपतिरप्रतिवार्यवीर्यः । तस्मिन्नुदीर्णमणिरोचिषि शैलराजे __ रन्तुं कियन्त्यपि दिनानि बबन्ध बुद्धिम् ॥ ११॥ संपश्यता कुसुमवासितदिग्विभागा राजीगिरेरनुतटं विविधद्रुमाणाम् । मध्याह्नवर्तिनि रवावुदितश्रमेण प्रापे नृपेण पृतनाविनिवेशदेशः ॥ ४२ ॥ घर्मोदबिन्दुभिरुपाहितभूरिशोभा __ गण्डस्थलीः पथि विलोकयतः प्रियाणाम् । बाधाकरोऽपि शिशिरेतररश्मिरासी। तस्यावनीतलभुजोऽभिमतस्तदानीम् ॥ ४३ ॥ द्राधीयसीरविरलं रचिता वणिग्भि__ र गतैः पटमयापणराजितान्ताः । पश्यन्क्रयाकुलजनाः क्षितिपोऽट्टवीथी. रुत्तुङ्गतोरणमियाय निजं निवासम् ॥ ४४ ॥ यान्तीभिरात्मनिलयाय तुरङ्गिणीभिः सामन्तसंहतिभिरीशविसर्जिताभिः । वेलाभिरुद्धततरङ्गविभङ्गुराभि रक्षुभ्यदम्बुधिरिव ध्वजिनीनिवेशः ॥ ४५ ॥ राजाधिराजवसतेर्हयमन्दुरायाः पण्याङ्गनापरिषदो विपणिध्वजस्य । पर्याकलय्य परितो विनिवेशदेशं खावासभूमिरनुवासिजनेन जज्ञे ॥ १६ ॥ Page #119 -------------------------------------------------------------------------- ________________ ११० काव्यमाला । वेश्यागणाः परिचितानुपचारहेतोरध्वश्रमातुरतनूननुपालयन्तः । द्वारि स्थिताः पटमयखनिवासपङ्केवस्तव्यवद्ददृशिरे पृतनाजनेन ॥ ४७ ॥ प्राप्तश्चिरादुरुपरिश्रमखिन्नजङ्घः पर्युहितुं निजनिवास पदान्यशक्तः । बभ्राम मुग्धधिषणः परितः स्ववर्ग्य - व्याहारनादनिहितश्रवणो जनौघः ॥ ४८ ॥ प्रत्ययपाक विततं सुरभीकृताश मात्राय चित्तहरमिन्दुरिकादिगन्धम् । पर्याकुलं कटकिभिः समुपव्रजद्भिः क्षुत्क्षामकुक्षिभिरज्ञायत धाम कन्द्वाः ॥ ४९ ॥ शैलानिलः शिथिलकम्पितदेवदारु रच्छाच्छनिर्झर पयःकणसङ्गशीतः । मार्गश्रमव्ययपटुः पटमण्डलस्यै र्निद्रालसैर्वसुमतीपतिभिः सिषेवे ॥ ५० ॥ प्रस्वेदफेनलव विच्छुरिताङ्गरेखैरुत्तीर्णपल्ययन भूरिभरैस्तुरङ्गैः । भूवेल्लनाय परितः परिवर्तमान वर्तवानिव बभौ शिबिराम्बुराशिः ॥ ५१ ॥ अन्योन्यदर्शनसमुच्छ लितेन भूयः संमूर्च्छताद्रिविवरे हयहेषितेन । सेनाचरैर्बधिरितश्रुतिभिर्मुहूर्त मूकैरिव प्रकृतवस्तुकथासु तस्थे ॥ ५२ ॥ मध्ये जलं प्रकटचञ्चलपृष्ठभागे पानाय सप्तिनिकरे परितोऽवतीर्णे । १. पुस्तकद्वयेऽप्ययं छन्दोभङ्गदूषितः पाठः; 'अज्ञायत ज्ञातम्' इति च टीका. Page #120 -------------------------------------------------------------------------- ________________ १४ सर्गः] चन्द्रप्रभचरितम् । । १११ संचारिमाद्रिसदृशैः सलिलाशयानां प्राचुर्यवद्भिरिव वीचिचयैर्बभूवे ॥ ५३ ॥ पीताम्भसः श्रमलवानिव वारिबिन्दु व्याजेन वाजिनिवहाः सपिताः क्षरन्तः । संयेमिरे युगपदेव समापतन्तः क्षिप्तोपलाखथ कथंचन मन्दुरासु ॥ ५४ ॥ तोयावगाहचकितैरलिनीलदेहै___ रुत्सारितध्वजकुथाभरणास्त्रभारैः कल्पान्तमारुतपरिक्षुभितैरिवाद्रि कूटै रराज वसुधा वरवारणेन्द्रैः ॥ ५५ ॥ यानि द्विपेन्द्रनिवहो निजपुष्कराणि संजाततुष्टिरुदमीमिलदम्बुममः । तान्येव सैनिकविलुण्ठितवारिजेषु रक्ताम्बुजश्रियमधुः सलिलाशयेषु ॥ ५६ ॥ कुर्वन्ति यामनुकृताचलतुङ्गशृङ्गाः संध्यारुणानिवहा नभसस्तटेषु । सा श्रीह्रदेषु सरितां विदधे विशद्भिः ___ सिन्दूररागरुचिरावयवैर्गजेन्द्रैः ॥ ५७ ॥ जज्ञे पयः प्रविशतः सुतरं यदेव ___ भूभृत्सरित्सु पृतनाकरिणां कुलस्य । गण्डस्थलप्रविगलन्मदपूरपूर्ण मासीत्तदेव सुदुरुत्तरमुत्तितीर्णोः ॥ ५८ ॥ कृत्वा क्षणं जनकुतूहलकारि युद्धं दर्पोद्धतै लगजैर्जितकाशिनस्ते । जग्मुः सलीलमदमन्दपदं करेणु पाश्चात्यभागनिहितात्मकराः करीन्द्राः ॥ ५९ ॥ Page #121 -------------------------------------------------------------------------- ________________ - ११२ काव्यमाला। वन्येभगण्डकषणाहितदानगन्धे नीतस्तरौ नियमनाय करी नियन्त्रा। रोषाद्वभञ्ज निजतापनुदोऽस्य शाखा न श्रेयसे खलु भवत्यपदेऽपि कोपः ॥ ६० ॥ आनीलनीरदनिभैः सुविशालवंशै न गैः प्रवृत्तमदनिर्झरवारिपूरैः । रेजे समुन्नतमहीरुहमूलबद्धै स्तैर्जङ्गमैरिव निजावयवैर्गिरीन्द्रः ॥ ६१ ॥ यत्सल्लकीकिसलयं रुचये रुचिज्ञा प्रासान्तरेषु ददिरे खलु हस्तिपालाः। तत्प्रत्युताहितवनस्मृति वारणेन्द्रं सावज्ञमेव कवलग्रहणे चकार ।। ६२ ।। उत्तीर्णभारलघवः परितो महोक्षाः ___ पीताम्भसः श्रमभिदा नगनिम्नगानाम् । कूलानि बभ्रमुरुदाररवाः खनन्तः शान्त्यै भवत्युपकृतं क खलप्रियेषु ॥ ६३ ॥ छायासु यत्क्षितिरुहां तृणतोयतृप्तै रोमन्थतत्परमुखैर्वृषभैर्बभूवे । तन्नूनमध्वजपरिश्रम एव तेन व्याजेन तैरलसनेत्रयुगैश्चचर्वे ॥ ६४ ॥ विच्छिन्नकर्णसुखकृन्निजकाकलीक मश्रावि किंनरगणैः कटु कंदरस्थैः । भारावतारसमये रसितं मयानां रम्यं कुतूहलकरं न यथा ह्यपूर्वम् ॥ ६५ ॥ क्षुद्रेतरक्षितिरुहां करभैः प्रवाल जाले भृशायतशिरोधिभिरस्यमाने । १. उष्ट्राणाम्. Page #122 -------------------------------------------------------------------------- ________________ CLAI १५ सर्गः] चन्द्रप्रमचरितम् । क्षीरापदेशमगलत्प्रमदाश्रु नूनं युक्तः परार्थघटने महतां प्रमोदः ॥ ६६ ॥ चन्द्राकारस्थलममलिनोत्तुङ्गडिण्डीरपिण्ड श्वञ्चद्वाजिव्रजमविरतोद्भान्तकल्लोलमालः। सर्पन्मत्तद्विपमभिसरन्नकचक्रो जयेत्तं स्कन्धावारं यदि कथमपि स्यादपारः पयोधिः ॥६७॥ इति तत्र गिरौ निविष्टसैन्यं चरवादवगम्य पद्मनाभम् । खबलेन समं समेत्य कोपात्पृथिवीपालनृपोऽन्तिके बभूव ॥ ६८॥ तयोर्द्वयोरपि नृपयोः प्रतापिनोविलोकितुं बलमिव जातकौतुका । समाययौ सपदि शशाङ्कभूषणा विभावरी विकसिततारकेक्षणा ॥६९॥ तस्यां रक्षां श्रुतपरबलः संविधाय खसैन्ये किंचित्कृत्वा सह निजभटै विसङ्ग्रामचर्चाम् । श्रित्वा शय्यां शयनभवने भासुरां पद्मनाभ स्तस्थौ धीरः समदवनितालिङ्गनाद्यैर्विनोदैः ॥ ७० ॥ भुवनभवनदीपीभूतबिम्बे नियत्या गतिमुदयविरुद्धां नीयमाने मृगाङ्के । मुकुलिततनुतारालोचना लोचयन्ती विरहमिव तदीयं सा विलिल्ये त्रियामा ॥ ७१॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये चतुर्दशः सर्गः। पञ्चदशः सर्गः। द्वयेषामप्यथ प्रातः स्थावरेतरभूभृताम् । उदस्थात्कटकक्षोभी संनाहपटहध्वनिः ॥ १॥ तस्मिन्नम्बुदगम्भीरे दिगन्तरविसर्पिणि । प्रकम्पं भूरपि प्रापदास्तां रिपुपताकिनी ॥ २॥ . मदो मदोद्धताकारैर्दिकुञ्जरकुलैरपि । तत्यजे त्रस्तचेतोभिररिकीटेषु का कथा ॥ ३ ॥ चन्द्र० ११ . Page #123 -------------------------------------------------------------------------- ________________ ११४ काव्यमाला। भटानां भाविसङ्ग्रामभवदुत्साहशालिनाम् । मनांस्यानशिरे हषि पुलकोद्गमैः ॥ ४ ॥ हृष्यदङ्गतया सद्यः स्फुटत्पूर्वरणवणैः। वीरैर्वीररसाविष्टैः संनद्भुमुपचक्रमे ॥ ५॥ कश्चित्तनुच्छदं योग्यं समरे समरेखकम् । देहे हृष्यत्यपर्याप्तं नामुञ्चन्नामुचत्पुनः ॥ ६ ॥ तव संनहनं नाथ लघुभूतमिवाधुना । इत्यूचे खकरस्पर्शात्पुष्टाङ्गः कोऽपि कान्तया ॥ ७ ॥ शृङ्गारद्विगुणीभूतैरमाति पुलकैस्तनौ । संनाहेऽन्यस्य चतुरा क्षणमन्तर्दधे प्रिया ॥ ८ ॥ रिपुरोषारुणीभूतच्छविच्छुरितकण्टकैः । रेजे संध्याघनाकारैर्भीषितारिघटैटैः ॥ ९ ॥ भूरिभैरवधीराया रुष्टैः प्रतिगजश्रुतेः । भूरिभैरवधीरायाः समदानैः खपाणिना ॥ १० ॥ पुण्यैः कवचितस्यास्य किं कृत्यमपरं मया । इतीव नृपतेरङ्गे संनाहोऽनिष्ठयाविशत् ॥ ११ ॥ जयलक्ष्मीपरिष्वङ्गव्यवायेन ममामुना । किमित्यासीढ्युवेषस्य संनाहेनातिगौरवम् ॥ १२ ॥ तेजो मूर्तमिवात्मीयं सुदुर्भेदमरातिभिः । बभौ भीमरथो बिभ्रत्कवचं विकचाननः ॥ १३ ॥ अभूद्वैमरथेरङ्गे समरोत्कर्षशालिनः । द्वितीय इव संनाहो घनकण्टकितच्छवौ ॥ १४ ॥ दीनानाथकृतोत्सर्गः स जयश्रीसमुत्सुकान् । प्रसादैः पूजयामास सामन्तात्रणदीक्षितान् ॥ १५ ॥ १. बहुभयानकगभीरायाः. २ भूः इभैः अवधि ताडिता । इरायाः सुरायाः समानमदजलैः. Page #124 -------------------------------------------------------------------------- ________________ १५ सर्गः] चन्द्रप्रमचरितम् । भीमं भासुरवासोभिः सुभीमं मणिकरणैः। मुकुटेन महासेनं सेनं मौक्तिकमालया ॥ १६ ॥ चूडारत्नेन चित्राङ्गं प्रालम्बेन परंतपम् । रत्नकण्ठिकया कण्ठं कुण्डलाभ्यां सुकुण्डलम् ॥ १७ ॥ अनर्घमणिना भीमरथं हारेण हारिणा । महीरथं खाभरणैश्चतुरः सञ्चकार सः ॥ १८ ॥ ( कुलकम् ) अन्योऽपि यस्य यो योग्यः स वाहस्तुरगो रथः । वारणो वा विशेषज्ञस्तत्सादकृत तं नृपः ॥ १९ ॥ सेना सेना यती बद्धराजिराजिसमुत्सुका । चक्रे चक्रेषुखड्गास्त्रसारा सारातिसाध्वसम् ॥ २० ॥ सज्जीकृतं महामात्रै रोपितास्त्रं पुरोधसा । वनकेलिमथारुह्य निरगादभिशत्रु सः ॥ २१ ॥ रथिना युवराजेन सोऽनुसने नराधिपः । ऐरावतसमारूढो रविणेव सुराधिपः ॥ २२ ॥ नगोत्तुङ्गं समारुह्य नागेन्द्र रणविग्रहम् । तमन्वगाद्भीमरथः प्रताप इव पूषणम् ॥ २३ ॥ परिज्वलन्महास्त्रौघं रथं सारथिसज्जितम् । मनोरथमिवास्थाय निर्जगाम महीरथः ॥ २४ ॥ परितः परिवत्रुस्तमन्येऽप्येत्य नराधिपाः । चतुरङ्गबलोपेताश्चतुरम्बुधिविश्रुताः ॥ २५ ॥ प्रयाणतूर्यनिर्घोषसंमिलत्सर्वसैनिकाः । सासीहहादिसंख्येव व्यक्तेयत्ता न वाहिनी ॥ २६ ॥ विसखान शिवा तस्य वामतः शिवशंसिनी । तामेव दिशमाश्रित्य ररास मृदु रासभः ॥ २७ ॥ भारद्वाजः कुतोऽप्येत्य परीयाय प्रदक्षिणम् । क्षीरिणं वृक्षमारुह्य ववाशे वल्गु वायसः ।। २८ ॥ .... Page #125 -------------------------------------------------------------------------- ________________ काव्यमाला। • सहसैव समुद्भिद्य सुस्रुवे करिणां कटैः । भेजे कोऽपि महोत्साहो रोमाञ्चकवटैः ॥ २९ ॥ इष्टैरिष्टार्थपिशुनैः परितोषितसैनिकैः । शकुनैरेभिरन्यैश्च स वक्तव्य (व्यक्तवि) जयोऽभवत् ॥ ३० ॥ इत्युत्थितं तमाकर्ण्य पद्मनाभं सराजकः । संनह्य पृथिवीपालोऽप्यमर्षादभिनिर्ययौ ॥ ३१ ॥ दक्षिणं गणयामास नाशिवं स शिवारुतम् । क्षुतं न पौनःपुनिकं न मार्गमहिखण्डितम् ॥ ३२ ॥ न कण्टकद्रुमस्थस्य काकस्य परुषं रवम् । न वाजिपुच्छज्वलनं न चार्तरुदितं खरम् ॥ ३३ ॥ न प्रातिकूल्यमत्यन्तं मनः पवनगोचरम् । नासृक्प्रवर्षमाकाशे क्रोधान्तरितचेतनः ॥ ३४ ॥ क्षयानिलचलत्पूर्वपश्चिमार्णवतुल्ययोः । तयोर्बभूव संघट्टः सैन्ययोरुभयोरपि ॥ ३५ ॥ अन्योन्यालोकनोद्भूतत्वरांस्तुरगसंभवः । पांसुर्निवारयामास कृपयेव क्षणं भटान् ॥ ३६ ॥ माद्यद्दन्तिमदोत्सेकच्छन्नपांसौ रणाजिरे । वल्गत्यन्योन्यमुद्दिश्य रराज भटसंहतिः ॥ ३७ ॥ हेषासक्तहये गर्जद्गजे प्रध्वनदानके । तस्मिन्बलद्वये शब्दमयमासीदिवाखिलम् ॥ ३८ ॥ रैरोरा रैरैरेरी रोरो रोरुररेररिः। रु(उ)रूरूरुरुरूरूरोरारारीरैरुरोररम् ॥ ३९॥ १. अरेः अरिः शत्रोः शत्रुः आर आढौकति स्म। किंविशिष्टः । रैरोराः रायं द्रव्यं राति ददाति रैरो धनदस्तद्वदुरो हृदयं यस्य । त्यागशील इत्यर्थः । रैररैरेरी रायं रातीति रैरो धनदाता स चासौ रैरो धनदश्च रैरैरो धनव्ययकर्ता धनद इति तमीरयति परिभवतीति । किंविशिष्टस्यारेः । रोरोः । शब्दं कुर्वतः । 'ह शब्दे' । किंविशिष्टः । रोरुः शब्दं कुर्वन् । किंविशिष्टः । उरूरूरुः स्थूलस्थूलोरुः । किंविशिष्टस्य । उरूरूरोः । आर । अरीरैश्वऋक्षेपैः । उरोमहतः। अरमत्यर्थम्. Page #126 -------------------------------------------------------------------------- ________________ १५ सर्गः] चन्द्रप्रभचरितम्। तुरङ्गिणां पदातीनां रथिनां गजरोहिणाम् । यस्य येन समा कक्षा स तमाह्वास्त वीतभीः ॥ ४० ॥ युद्धमार्गविदो योद्धुमारभन्त महाभटाः । प्राणैरस्थास्नुभिः स्थास्नु यशश्चेतुमभीप्सवः ॥ ४१ ॥ खामिप्रसादमासीद्यो मुखरागः प्रतीच्छताम् । तेषामसूत्स एवारिशरजालं प्रतीच्छताम् ॥ ४२ ॥ निजेषुरचितस्फारमण्डपोत्सारितातपाः । तत्र नाज्ञासिषुर्योधाः प्रहरन्तः परिश्रमम् ।। ४३ ॥ खामिसंमानयोग्यं यद्यत्वसंभावनोचितम् । यच्चान्नायसमं तत्ते स्मारंस्मारं डुढौकिरे ॥ ४४ ॥ शस्त्रप्रहारैर्गुरुभिः समुदा येन यो जितः । तेनामर्षात्पुनः सोऽससमुदायेन योजितः ॥ ४५ ॥ कस्याप्यश्वगतस्येभकुम्भं निर्भिन्दतोऽसिना । ततः पतन्त्यभात्पुष्पवृष्टिवन्मौक्तिकावलिः ॥ ४६॥ योधाः शस्त्रक्षताः पेतुर्भूरितापा रणाशयाः । भूतैर्बुभुक्षितैयुद्धभूरिता पारणाशया ॥ ४७ ॥ भने चापे गुणे छिन्ने रिक्तीभूते च बाणधौ । कस्याप्यासीविषा दीर्घ दण्डादण्डि कचाकचि ॥ ४८ ॥ धीरधीरारिरुधिरैरुरुधाराधरैरैरम् । धरा धराधराधारा रुरुधेऽधोऽधराधरा ॥ ४९ ॥ ये तत्र जज्ञिरेऽस्राणां प्रगुञ्जन्निनदा नदाः । तेष्वासन्मूलनि नाः करिणां मकराः कराः ॥ ५० ॥ कश्चिदालोहनिर्ममैः प्रत्यङ्गं पूरितः शरै। बभावभ्यरि निष्कम्पः सप्ररोह इव द्रुमः ॥ ५१ ॥ .. १. धीरधीरा अतिधीरा निष्कम्पा अरयः शत्रवस्तेषां रुधिराणि तैरेवोरुधाराधरैहन्मेधैः अथवा गरिष्ठधारया पतमानैः । अरमतिशयेन । धराधराः त एवाधारोऽक्टम्भी यस्याः सा अधःप्रदेशे अधराधरा निम्ननिम्ना धरा भूमिः रुरुषे पूरिता. Page #127 -------------------------------------------------------------------------- ________________ ११८ काव्यमाला । केनं तत्रसुरालोकं गतेन प्रेतवर्तिना । के न तत्र सुरा लोकं त्यक्त्वा खं कौतुकागताः ॥ ५२ ॥ जज्ञे मांसोपदंशामृगासवोन्मत्तचेतसाम् । डाकिनीनां नटन्तीनां कबन्धैर्नाट्यसूरिभिः ॥ ५३ ॥ निरन्तरनिपातीषुजालप्रच्छन्नमूर्तिना । भयादिव कुतोऽप्यासीद्भानुनापि पलायितम् ॥ ५४ ॥ योधानामायुधच्छिन्नैर्विरेजे रणरङ्गभूः । शिरोभिः शतपत्रौषैरिव व्योमसरश्च्युतैः ॥ ५५ ॥ 'येनकोऽपि जितः श्लाघ्यः स्वामिनामा न ना नृता । बभूव तस्य न कृता खामिना माननानृता ।। ५६ ॥ न पपात रणे तावद्वीरच्छिन्नेऽपि मूर्धनि । तत्कालोद्गीर्णख न रिपुर्यावन्न पातितः ॥ ५७ ॥ पाणिभिर्गलितास्त्रौघाश्चरणैश्छिन्नपाणयः । छिन्नाङ्मयो दुर्वचनैः प्रजगुः शौर्यशालिनः ॥ ५८ ॥ दन्तिनो दन्तिभिर्भिन्नाः पत्तयः पत्तिसादिताः । पेतू रथा रथिच्छिन्नास्तुरगास्तुरगिक्षताः ॥ ५९ ॥ क्वचित्पतितपत्त्यश्वं कचिद्भग्नमहारथम् । क्वचिद्भिन्नेभमासीत्तदुःसंचारं रणाजिरम् ॥ ६० ॥ भङ्गं गृहत्यथात्मीये सैन्येऽरिशरजर्जरे । पृथिवीपालसेनानीरुत्तस्थौ चन्द्रशेखरः ।। ६१ ॥ भटाः किं प्रपलायध्वं मार्गोऽयमुचितो न वः । दैवादुपस्थिते कृच्छ्रे शूराणां विक्रमक्रमः ॥ ६२ ॥ १. प्रेतवर्तिना मृतकसंबन्धिना केन मस्तकेन आलोकं दृष्टिगोचरतां गतेन खं लोकं त्यक्त्वा तत्र कौतुकागताः सुराः के न तत्रसुत्रस्ताः. २. खामिनामा प्रभुशब्दवाच्यो ना पुमान् येन कोऽपि न जितः तस्य नृता पुरुषत्वं न बभूव । खामिना प्रभुणा च तस्यानृता असत्या मानना न कृता. Page #128 -------------------------------------------------------------------------- ________________ १५ सर्गः] चन्द्रप्रभचरितम् । ..१ संभ्रमं मा वृथा कृव रूढे रणधुरां मयि । अदृष्टपूर्व भवतां ननु पृष्ठमरातिभिः ॥ ६३ ॥ प्राणैरस्थास्नुभिः स्थास्नु यशश्चेदधिगम्यते । क्रियते खामिकार्य च नाकृत्यं मरणं रणे ॥ ६४ ॥ इति संधीरयन्नात्मसैन्यं रणपराङ्मुखम् । डुढौके चण्डदोर्दण्डकृष्टकोदण्डदारुणः ॥ ६५ ॥ शरपञ्जरसंछन्नसमस्तगगनोदरः । चकार क्षणमात्रेण स शत्रुकुलमाकुलम् ॥ ६६ ॥ तं रथस्थं रथारूढः खर्भानुरिव भास्करम् । भीमः कटाक्षयामास पद्मनाभचमूपतिः ॥ ६७ ॥ त्रिभिः कुलकम् (विशेषकम्) तयोर्बभूव तुमुलं रणधूर्धरयो रणम् । व्योमव्यापीषुसंपातैर्दूरमुत्सारितामरम् ॥ ६८ ॥ परस्परास्त्रसंघट्टप्रोच्छलद्भुतभुक्छिखम् । तीक्ष्णरोपपरिक्षेपखण्डितान्योन्यकेतनम् ॥ ६९ ॥ प्रध्वनद्धनुरारावरोषितक्षीबकुञ्जरम् । प्रहारविगलद्रक्तधारारचितदुर्दिनम् ॥ ७० ॥ रन्ध्र प्राप्यार्धचन्द्रेण ततो भीमस्य भासुरम् । किरीटं पातयामास सचिह्न शशिशेखरः ॥ ७१ ।। भीमेनापि हतः शक्त्या क्रोधादरिरुरःस्थले । निपपात वमन्नतं सह खामिजयाशया ॥ ७२ ॥ पुरःपतितमालोक्य तं प्रतापमिव प्रभोः । केतुः केतुरिवोत्तस्थौ त्रासयन्नखिलं जनम् ॥ ७३ ।। स क्रुद्धेन सुभीमेन स्फुरदर्पमहाविषः । तायेणाशीविष इव निर्विषीकृत्य तर्जितः ॥ ७४ ॥ रथस्थेन समुत्तस्थे भने केतौ सुकेतुना।। पुरः प्रदर्शितात्मीयमरुच्चञ्चलकेतुना ॥ ७५ ॥ .. Page #129 -------------------------------------------------------------------------- ________________ काव्यमाला। तं महास्त्रैर्महासेनश्चकार शतशर्करम् । दुर्धरप्रलयाम्भोदवचैरिव महीधरम् ॥ ७६ ॥ वीक्ष्य तार्क्ष्यमिव च्छिन्नपक्षं तं पतितं रणे । विरोचन इवासह्यधामाधावद्विरोचनः ॥ ७७ ॥ तं गजस्थं गजारूढः सेनः सेनासमन्वितः । संमुखैर्विमुखं बाणैर्विदधे पुरुविक्रमः ॥ ७८ ॥ धनुर्महारथेनाथ दुधुवे धैर्यशालिना । खपक्षव्यसनालोकसमुद्दीपितचेतसा ॥ ७९ ॥ नमश्रावितनामासौ बद्धभ्रुकुटिभीषणः । ववर्ष शरधाराभिरभि शत्रुपताकिनीम् ॥ ८० ॥ क्कासौ भीमरथो यस्य बलेन किल जेष्यति । पद्मनाभो नटत्क्रूरकबन्धामरिवाहिनीम् ॥ ८१ ॥ गर्वगद्गदमित्युक्त्वा चिह्नोद्देशेन संमुखम् । धावन्प्रत्यवतस्थेरिः शरैर्भीमरथेन सः ॥ ८२ ॥ चिरमक्षतदेहौ तौ शरैरप्राप्तखण्डितैः । युयुधाते महावीरौ विस्मितामरवीक्षितौ ॥ ८३ ।। ककुप्पर्यन्तविश्रान्ततद्बाणभयविह्वलम् । . नूनं व्योम तदा ह्यासीन्मुक्तमूर्तिपरिग्रहम् ॥ ८४ ॥ वीराभिलाषात्सर्पन्ती समीपमुभयोर्मुहुः । गतागतपरिक्लेशं न जयश्रीरजीगणत् ।। ८५ ।। मन्त्रेणेव ततः शत्रोः शङ्कना मूर्ध्नि ताडितः । मूर्छा भीमरथो भीमभुजंगम इवागमत् ॥ ८६ ॥ क्षणं प्रतीक्षते यावत्क्षात्रधर्माश्रयादरिः । उत्तस्थौ दशनैस्तावत्स दशन्दशनच्छदम् ॥ ८७ ॥ क्रोधस्तदङ्गे यः पूर्व मनाक्सुप्त इव स्थितः । गाढारातिप्रहारेण स प्रबुद्धः क्षणादभूत् ॥ ८८ ॥ Page #130 -------------------------------------------------------------------------- ________________ १५ सर्गः] चन्द्रप्रभचरितम् । स रोषाद्विगुणोत्साहो दन्तिना प्रेर्य दन्तिनम् । प्रतीच्छन्सुरसेनौघं जीवग्राहं तमग्रहीत् ॥ ८९ ॥ ततः पितुर्ग्रहामर्षात्समुत्तेजितसारथिः । रथी सूर्यरथोऽधावद्धीरध्वनिध्वनद्धनुः ॥ ९० ॥ समायान्तं समालोक्य पितुः श्रान्तस्य संमुखम् । महीरथस्तमाह्वास्त दत्त्वा खरथमन्तरा ॥ ९१ ॥ प्रहृत्य च चिरं चञ्चच्चारुचामीकरच्छवौ । निचखान तदीयोरःस्थलस्थाले शिलीमुखम् ॥ ९२ ॥ सप्रहारं तमादाय सारथिर्ववले बले। सुरमुक्तानि पुष्पाणि पेतुर्माहीरथे रथे ॥ ९३ ॥ ततः कलकलारावबधिरीकृतदिङ्मुखम् । डुढौके धर्मपालेन पृथिवीपालसूनुना ॥ ९४ ॥ वपुः कोपारुणं बिभ्रद्धृतदिव्यशरासनः। स वर्षशरधाराभिर्धनः सांध्य इवाबभौ ॥ ९५ ॥ संभूयाभिमुखीभूतं बलिनस्तस्य राजकम् । शरवर्घनस्येव संचुकोच गवां कुलम् ॥ ९६ ॥ कृत्स्नमायासितं दृष्ट्वा सामन्तकुलमाकुलम् । सुवर्णनाभोऽभिमुखीबभूव रिपुघस्मरः ॥ ९७ ॥ तं वाहितरथं वीक्ष्य धर्मपालो ज्वलन्क्रुधा । विव्याधेति वचोबाणैरधिक्षेपविषोक्षितैः ॥ ९८ ॥ अपसर्प प्रयाहीतः किं पुरो धृष्ट तिष्ठसि । भवद्विधे न मबाहुः प्रहर्तुमयमिच्छति ॥ ९९ ॥ नूनमिच्छति नो जेतुं भवतैव भवत्पिता । त्वन्मतेनान्यथा कस्मात्करोत्यसमविग्रहम् ॥ १० ॥ कस्त्वं भीमरथः को वा कियन्मात्रः स ते पिता । संभूय मेऽग्रतः सर्वे यदि शक्नुथ तिष्ठथ ॥ १०१ ॥ Page #131 -------------------------------------------------------------------------- ________________ १२२ काव्यमाला। नीचोचितां समाकर्ण्य तदीयामिति भारतीम् । जगाद युवराडित्थं धनुर्ध्यामामृशन्मुहुः ॥ १०२ ॥ किमेभिरधमालापैर्मातुश्चापलसूचनैः । अस्ति कोऽप्यभिमानश्चेडौकखालं विलम्बनैः ॥ १०३ ॥ गदितुं युज्यतेऽस्माकं न भवद्भाषितं वचः । तुलयन्ति महान्तो हि नात्मानमधमैः समम् ॥ १०४ ॥ खैरेव दुर्नयैः पापाः पच्यन्ते येन दुर्जनाः । विभाषमाणान्सुजनस्तेन तानवमन्यते ॥ १०५ ॥ इत्यालापर्युवेशस्य मानवानपमानितः । अलक्ष्यमोक्षसंधानान्सरोषादमुचच्छरान् ॥ १०६ ॥ अर्धमार्गगतामेव तदीयामिषुसंहतिम् । सोऽप्यच्छिनदविच्छिन्नै रोपै रोपितकार्मुकः ॥ १०७ ॥ शिलीमुखक्षये प्रासैः कुन्तैः प्रासपरिक्षये । कुन्तक्षयेऽसिभिर्वीरौ सार्वकम्पौ प्रजहतुः ॥ १०८ ।। द्वावप्यतुलसामथ्र्यो द्वावप्यस्वकृतश्रमौ । न जानीमो जयः केति समशेत बलद्वयम् ।। १०९ ॥ चिरयुद्धपरिश्रान्तः प्रहृत्य स ततोऽसिना । दः सुवर्णनाभेन पृथिवीपालनन्दनः ॥ ११० ॥ बन्दिभिः स्तूयमानस्तं बन्दीकृत्य सुदुर्जयम् । हर्षासाविलनेत्रस्य निनाय पितुरन्तिकम् ॥ १११ ॥ परंतपस्तडिद्वकं चित्राङ्गः सिंहविक्रमम् । विजिग्ये वरुणं कण्ठश्चन्द्रकीर्ति सुकुण्डलः ॥ ११२ ।। अन्येऽपि रिपुपक्षस्था राजानो ये डुढौकिरे । ते पद्मनाभसामन्तैः कृता भग्नमनोरथाः ॥ ११३ ॥ अत्रान्तरे कंधाधावत्स्वयमेव महाबलः । पृथिवीपालभूपालः करालीकृतलोचनः ॥ ११४ ॥ Page #132 -------------------------------------------------------------------------- ________________ १५ सर्गः] चन्द्रप्रभचरितम् । १२३ तमसाधारणैश्चिहैः प्रत्यभिज्ञाय मन्त्रिणः । पद्मनाभमिति स्थित्वा कर्णमूले व्यजिज्ञपन् ॥ ११५ ॥ देव कोऽप्ययमत्यन्तममानुषबलः खलः । स्तूयते पृथिवीपालः समस्तकपटालयः ॥ ११६ ॥ तदस्मिन्नप्रमत्तेन प्रहर्तुं खयमुत्थिते । योद्धव्यं खामिना नायमवज्ञाविषयो रिपुः ॥ ११७ ॥ इति मन्त्रिगिरं कृत्वा हृदये दयितामिव । बभूव संमुखं शत्रोः सजीकृतशरासनः ॥ ११८ ॥ पादरक्षसमूहेन परिवारितकुञ्जरौ । तावभीयतुरन्योन्यमनन्यसमविक्रमौ ॥ ११९ ॥ उभावुभयमायोद्धं निषिध्य बलमुद्यतम् । दर्पादेकाकिनावेव पारेभाते महाहवम् ॥ १२० ॥ शिलीमुखशतैश्छन्नास्तयोस्तिर्यग्विसर्पिभिः । अदृश्यन्त दिगाभोगाः पतदुल्कोत्करा इव ॥ १२१ ॥ तच्छस्त्रकौशलालोकविनिश्चलविलोचनम् । भुवि भूमिभुजां सैन्यं तस्थौ दिवि दिवौकसाम् ॥ १२२ ॥ चलनैर्वलनैः स्थानैर्वल्गनैर्मर्मवञ्चनैः । तयोरभूद्धनुयुद्धं दृप्तदोर्दण्डचण्डयोः ॥ १२३ ॥ यान्यानमुञ्चतारातिरनिष्ठितशरः शरान् । रोपैरर्धागतानेव पद्मनाभो लुलाव तान् ॥ १२४ ॥ शिलीमुखैरजय्योऽयं धनुर्वेद विशारदः । इति मत्वाक्षिपत्प्रासान्स प्रयासविवर्जितः ॥ १२५ ॥ खण्डयामास तानर्धचन्द्रश्चन्द्रोज्वलाननः । गुरुः सुवर्णनाभस्य सुवर्णाचलनिश्चलः ॥ १२६ ॥ स चक्राणि विचिक्षेप क्षेपेण रहितो रुषा । तानि सौवर्णमालश्च चूर्णयामास मुद्गरैः ॥ २२७ ॥ Page #133 -------------------------------------------------------------------------- ________________ काव्यमाला। शक्तिं शक्तित्रयाक्रान्तविष्टपो विससर्ज सः । गदाभिघातैस्तां वन्ध्यां व्यधादनसुराधिपः ॥ १२८ ॥ परशुं वाहयामास कृत्वासन्नं स दन्तिनम् । वनकेलिधरेणासौ वज्रमुष्ट्या कणीकृतः ॥ १२९ ॥ ततो मुमुक्षतः शङ्कु तस्य सोमप्रभाप्रियः । चञ्चच्चक्रेण चिच्छेद कदलीकन्दवच्छिरः ॥ १३० ॥ विद्रुते विद्विषां सैन्ये विलोक्य पतनं प्रभोः । रणं संशोधयामास वनकेलिशिरः स्पृशन् ॥ १३१ ॥ युद्धमूर्ध्नि शवीभूतान्बन्धूनुच्चित्य बान्धवाः । संस्कार प्रापयामासुरिन्धनीकृतसायकाः॥ १३२ ॥ अथ केनचिदानीय सेवकेन कृतं पुरः । पश्यन्निति शिरः शत्रोनिर्वेदमगमन्नृपः ॥ १३३ ॥ धिक्कष्टमीदृशं कर्म करोति कथमीरितः । लक्ष्मीकुलटया लोकः क्षणरक्तविरक्तया ॥ १३४ ॥ विपत्संपदि जागर्ति जरा जागर्ति यौवने । मृत्युरायुषि जागर्ति वियोगः प्रियसंगमे ॥ १३५ ॥ नावियोगः सुहृत्सङ्गो न जन्मामृत्युदूषितम् । यौवनं नाजराग्रस्तं श्री पदकटाक्षिता ॥ १३६ ॥ रक्षायै प्रजया दत्तं षष्ठांशं वेतनोपमम् । गृह्णन्भृतकवन्मूढो राजाहमिति मन्यते ॥ १३७ ॥ क्रोधादिभिरयं जीवः कषायैः कलुषीकृतः । तत्किंचित्कुरुते कर्म यत्वस्यापि भयावहम् ।। १३८ ॥ भ्रातॄन्हन्ति पितॄन्हन्ति बन्धूनपि निरागसः । हन्त्यात्मानमपि क्रोधाद्धिकोधमविचारकः ॥ १३९ ॥ हन्ता यथाहमस्यात्र परत्रैष तथैव मे । संसारे हि विवर्तन्ते बलवीर्यविभूतयः ॥ १४० ॥ Page #134 -------------------------------------------------------------------------- ________________ १५ सर्गः] चन्द्रप्रभचरितम् । भोगान्धिग्धिग्धनं धिग्धिग्धिग्धिगिन्द्रियजं सुखम् । धिग्धिक्परोपघातेन यदन्यदपि जायते ।। १४१ ॥ हा कथं वञ्चितः पापः पापैरिन्द्रियगोचरैः। . विज्ञाताखिलसंसारदुरवस्थितिरप्यहम् ॥ १४२ ॥ न परं बन्धनं प्रेम्णो न विषं विषयात्परम् । न कोपादपरः शत्रुर्न दुःखं जन्मनः परम् ॥ १४३ ॥ तस्मात्करोमि तत्किंचिन्नृजन्मनि सुदुर्लभे । छिननि कर्मणा येन गतागतपरिश्रमम् ॥ १४४ ॥ त्रिभिः कुलकम् (विशेषकम्) दौःस्थित्यमिति संचित्य संसारस्य नरेश्वरः। वितीर्य युवराजाय राज्यं सपुरवाहनम् ॥ १४५ ॥ आज्ञां सुवर्णनाभस्य कुस्तिष्ठ पितुः पदे । सान्त्वयित्वेति शोकात पृथिवीपालनन्दनम् ॥ १४६ ॥ पदानतानवज्ञाय सामन्तान्सह सूनुना । स श्रीधरमुनेरन्ते शिश्रिये श्रमणश्रियम् ॥ १४७ ॥ ज्ञानर्धावुपजातायां सहैव व्रतरोपणैः । दीक्षासमय एवास्य शिक्षासमयतां ययौ ॥ १४८ ॥ द्वादशाङ्गश्रुताधारो द्वादशादित्यभासुरः । प्रत्यहं बृंहयामास स द्वादशविधं तपः ॥ १४९ ॥ विधिभिर्विविधाकारैः सिंहनिष्क्रीडितादिभिः । कर्मणा सह तस्यासीत्तनुस्तनुरतन्द्रिणः ॥ १५० ॥ त्रयोदशविधं तस्य चारित्रं जरतश्विरम् । तीर्थकृत्कारणानीति समपद्यन्त षोडश ॥ १५१ ॥ सम्यग्दर्शनसंशुद्धिः शङ्कादिपरिवर्जिता। . स धर्मिणि गुरौ वृद्धे श्रुते च विनयोऽधिकः ॥ १५२ ॥ व्रतेष्वहिंसाप्रभृतिष्वतिचारविपर्ययः । तदनेषु च शीलेषु क्रोधसंत्यजनादिषु ॥ १५३ ।। चन्द्र.१२ Page #135 -------------------------------------------------------------------------- ________________ १२६ काव्यमाला । ज्ञानोपयोगः सततमुपधानादिपूर्वकः । संवेगो घोरसंसारदुःखभीरुत्वलक्षणः ॥ १५४ ॥ त्यागश्चाभयदानादिप्रविभेदसमन्वितः । तपश्चागूढसामर्थ्यशरीरक्लेशलक्षणम् ॥ १५५ ॥ समाधिस्तपसो विने कुतश्चित्समुपस्थिते । गुणिनां दुःखसंपाते वैयावृत्त्यसमुद्यमः ॥ १५६ ॥ भक्तियोगोऽर्हदाचार्येष्वनुरागैकलक्षणः । बहुश्रुतेषु चाशेषशास्त्रार्थग्रन्थवेदिषु ॥ १५७ ॥ श्रुते च द्वादशाङ्गादिबहुभेदसमन्विते । षण्णामवश्यकार्याणां क्रियाणामपरिच्युतिः ॥ १५८ ॥ मार्गप्रभावनाज्ञानतपः प्रभृतिकारणैः । तथा दर्शनवात्सल्यं सद्धर्मस्नेहलक्षणम् ॥ १५९ ॥ इति शिवसुखसिद्ध्यै भावयन्षोडशैता रहितसकलसङ्गो भावनाः शुद्धभावः । परहितकर चर्याबद्धबुद्धिर्वबन्ध व्रतनियमसमृद्धस्तीर्थकृन्नामकर्म ॥ १६० ॥ संन्यस्य सङ्गमखिलं निरवद्यवृत्तिराराध्य हक्करणबोधतपांस्यपांसुः । त्यक्त्वा तपोभरतनुं वतनुं स धीरो भेजे सुरालयमनुत्तरवैजयन्तम् ॥ १६९ ॥ फुल्लन्मल्लीकुमुमसदृशा मोदमामोदिताशं रत्नज्योत्स्नारुचिरमचिराद्देहमासाद्य सद्यः । दिव्यैः पुण्योदयपरिणतैस्तत्र भूत्वाहमिन्द्रो रेमे भोगैस्त्रयसमधिकत्रिंशदब्धिप्रमायुः ॥ १६२ ॥ इति श्रीवीरनन्दिकृतावुदया चन्द्रप्रभचरिते महाकाव्ये पञ्चदशः सर्गः । Page #136 -------------------------------------------------------------------------- ________________ १६ सर्गः] चन्द्रप्रभचरितम् । . १२७ षोडशः सर्गः । लक्ष्मीवानिह भरते सरोजखण्डैरुद्दण्डैरथ विधुदीधितिप्रकाशैः । खैश्विकैरिव परितो विराजमानो देशानामधिपतिरस्ति पूर्वदेशः ॥ १ ॥ भारेण स्तनकलशद्वयस्य यस्मिन्नुत्थातुं मुहुरसहा विदग्धगोप्यः । गीतेन स्फुटकलमामञ्जरीणां लुण्ठाकं हरिणगणं विमोहयन्ति ॥ २॥ चीत्कारारवबधिरीकृताखिलाशैर्यत्राहामिव विदधद्भिरिक्षुयन्त्रैः । व्याकृष्टाः सरसरसामृतं पिबन्तः पान्थौघा न पथि परिश्रमं विदन्ति ॥३॥ संतापप्रसरमुषः समाश्रितानां तुङ्गत्वे सति फलसंपदा नमन्तः । सच्छायाः सरसतया सदैव यत्र सादृश्यं दधति महीरुहा महद्भिः ॥ ४ ॥ नीरन्धैर्विपुलफलैरकृष्टपच्यैः संपन्नं सुरकुरुवत्समस्तसस्यैः । न स्प्रष्टुं यमलमवग्रहा गृहोत्था निर्दोष नरमिव दुर्जनापवादाः ॥ ५ ॥ संगीतध्वनिमुखरैर्विराजमाना प्रासादैः शशधरबिम्बचुम्बनोकैः । तत्रास्ति त्रिदशपुरीव राजधानी विख्याता त्रिजगति चन्द्रपुर्यभिख्या ॥६॥ विस्तीर्णोन्नतशिखरावलीकराग्ररुत्तम्भामिव विदधन्निराश्रयस्य । कारुण्यात्पवनपथस्य भाति यस्यां प्राकारो ध्वजरमणीयगोपुरानः ॥ ७॥ काचाद्रिप्रतिमविलोलवीचिनाम्भःखातेनापरिमितकुक्षिणा निजेन । या शोभा वहति समन्ततः परीता तद्रतान्यभिलषता पयोधिनेव ॥ ८ ॥ यत्रोर्वीरुहनिचयः परं वियोगी सर्पादिः समजनि केवलं विलापी। वैरस्यं परमतिपीडितेक्षुदण्डे संग्रामे परमभवद्गदाभिघातः ॥ ९ ॥ पातालोदरमिव सेवितं सहरी गानां हृदयमिवोरु सज्जनानाम् । शाक्यानां मतमिव यत्र भूमिकाभिर्बह्वीभिः स्थितमवभाति राजवेश्म ॥१०॥ प्रख्यातः प्रशमरतः प्रतापराशिस्तत्रासीदवनिपतिर्महादिसेनः । यः कान्ताखिलभुवनैर्गुणैरुदारैरिक्ष्वाकोः कुलममलैरलंचकार ॥ ११ ॥ कुन्देन्दुद्युतिनिकरावदातयान्यान्न्यकुर्वञ्जगति महीभृतः स्वकीया॑ । कल्याणप्रकृतितया न केवलं यः स्थैर्येणाप्यनुविदधे सुराचलेन्द्रम् ॥ १२॥ १. उत्तम्भनम्. २. नीलपर्वतः. ३. कल्याणं सुवर्णमपि. Page #137 -------------------------------------------------------------------------- ________________ १२८ • काव्यमाला । लावण्यं भृशमदधादभूदगाधो रत्नानामपि परमालयो बहूनाम् । अन्वेतुं तदपि शशाक यं महेच्छं नाम्भोधिः प्रलयपराकृतव्यवस्थः ॥ १३ ॥ शौर्यं नातिशयि समुज्झितं नयेन न क्षान्त्या रहितमुदारया प्रभुत्वम् । यस्यासीद्विनयविनाकृता न विद्या वित्तं नानवरतदानभोगहीनम् ॥ १४ ॥ तस्योवविलयविशेषकस्य राज्ञः पर्याप्ताननुगुणवर्णनेयतैष । संसारार्णवमथनस्य भव्यभानोर्यद्भेजे सकलजगद्गुरोर्गुरुत्वम् ॥ १५ ॥ तस्य श्रीरिव कमलालयादुपेता पातालादिव परिनिर्गताहिकन्या । पुष्पेषो रतिरिव लक्ष्मणेति जाया सर्वान्तःपुरपरमेश्वरी बभूव ॥ १६ ॥ सच्छाया विपुलमहातरोर्लतेव मेघानामिव पदवी सतारतारा । चापश्रीरिव वरवंशलब्धजन्मा या रेजे सुकविकथेव चारुवर्णा ॥ १७ ॥ लोलत्वं नयनयुगे न चित्तवृत्तौ मन्दत्वं गतिषु न सज्जनोपकारे । कार्कश्यं कुचयुगले न वाचि यस्या भङ्गोऽभूदलकचये न चापि शीले ॥१८॥ सौभाग्यं कचिदितरत्र रूपमात्रं कापि स्याद्विनयगुणोऽपरत्र शीलम् । यस्यां तत्समुदितमेव सर्वमासीत्प्रायेण प्रभवति तादृशी न सृष्टिः ॥ १९ ॥ सर्वेषामपि तमसां स्थितः परस्तात्तीर्थस्य क्षतरजसोऽष्टमस्य कर्ता । यद्गर्भे गुणनिधिरात्मनाधिशिश्ये कस्तस्या गुणगणनां विधातुमीशः ॥ २० ॥ तां क्षोणीमिव चतुरर्णवावसानामायातां तनुमनुकृत्य मानवीयाम् । प्राप्योर्वीपतिरखिलेन्द्रियार्थसारामात्मानं स कलयति स्म सार्वभौमम् ॥२१॥ व्यासक्तस्तदधरपल्लवे स राज्यश्रीचिन्तामपि शिथिलीचकार भूपः । प्रायेण स्थिरमतयोऽपि विप्रमोहं नीयन्ते मदनफलैरिवेन्द्रियार्थैः ॥ २२ ॥ निर्ममं विषयसुखाम्बुधावगाधे तं मन्दोद्यममवधार्य राजकार्ये । स्वातन्त्र्यं ययुरखिलानि मण्डलानि मन्दत्वं भवति न कस्य वाभिभूत्यै ॥ २३ ॥ व्युत्थानं सचिवमुखान्निशम्य राज्ञां राजेन्द्रो निजमभिनिन्द्य च प्रमादम् । निर्जेतुं स दश दिशोऽन्यदा प्रतस्थे सामन्तैः परिकरितः सहस्रसंख्यैः ॥ २४ ॥ प्राक्पूर्वी दिशमुपसृत्य धूतधन्वा कृत्वाथ खशरशरव्यमङ्गराजम् । कारुण्यात्प्रणतिपरे रराज राज्यं तत्सूनौ विदधदुपायनीकृते ॥ २५ ॥ 9 १. अष्टमस्तीर्थकरः. Page #138 -------------------------------------------------------------------------- ________________ १६ सर्गः ] चन्द्रप्रभचरितम् | प्रोद्दामद्विरदरदप्रभेदनिर्यद्योधासृक्प्लुतरथचक्रचक्रवाले । तेनाजौ प्रविधि कलिङ्गभर्तुः कामिन्यो वलयविहीयमानहस्ताः ॥ २६ ॥ पादाब्जद्वितयशिलीमुखायमानं खग्रीवानिहित कुठारमेकवीरः । पञ्चालाधिपतिमसौ व्ययुक्त रत्नैर्न प्राणैः प्रणतकृपालवो महान्तः ॥ २७ ॥ संछन्नाखिलककुभो घनानिवोग्रान्निर्धूमायुधजनिताचिरांशुशोभान् । चेदीशं द्रुममिव निघ्नतः समूलं तस्यासीन्मरुदनुकारकारि वीर्यम् ॥ २८ ॥ संप्राप्तस्तटभुवि पूर्ववारिराशेरुद्वेलः क्षितितलपालिनो बलौधः । प्रोत्खातद्विषदवनीरुहप्रतानो जज्ञेऽसावपरपयोधि संगमाभः ॥ २९ ॥ कल्लोलोच्छलितविदीर्णशुक्तिमुक्तां ते मुक्तावलिमनुवेलमिन्दुगौरीम् । गच्छन्तीमिव रिपुकीर्तिमब्धिपारं गृह्णन्तः क्षितिपति सैनिका विरेजुः ॥३०॥ १२९ पीत्वा प्रहरणधारिणामरीणामायुर्भिः सह शुचिनालिकेरनीरम् । वेलान्तर्वणविवरेषु तस्य योधाः कङ्को (ल्लो) लानिलविहतश्रमा ववल्गुः ॥३१॥ स स्तम्भं जयककुदं निषूदितारिर्वेलाद्रेः शिरसि निखानयांबभूव । प्रभ्रान्ताखिलककुभः खकीय कीर्तेर्विश्रान्त्यास्पदमिव नाकमारुरुक्षोः ॥ ३२॥ भूभर्तुर्दिशमभिदक्षिणां यियासोः सैन्योत्थैरथ पथि सैकतै रजोभिः । कुर्वद्भिः सितमुडुवर्त्म तस्य कायै शत्रूणामिव समधार्यताननेषु ॥ ३३ ॥ तत्रासौ समुपगतः समुद्यतासिरान्ध्रीणां रणविनिपातितप्रियाणाम् । संपूर्ण तुलितकलङ्कगण्डभित्ति व्यालम्बालकमकृताननेन्दुबिम्बम् ॥ ३४ ॥ यत्काचेष्विव भृशमन्यपार्थिवेषु न व्यक्तिं व्यपगतधामसु प्रपेदे । कर्णाटेष्वजनि परिस्फुटं तदीयं तद्भानोरिव तपनोपलेषु तेजः ॥ ३५ ॥ सामन्तोपचितचमूपयुक्ततोया रिक्तत्वं ययुरचिरेण याः सरस्यः । तास्तत्र द्रमिलवधूवियोगजाश्रुस्रोतोभिः स पुनरपूरयत्प्रवृद्धैः ॥ ३६ ॥ घर्षद्भिर्मलयगिरौ महागजानां ग्रैवेयैरकृषत चन्दनेषु येऽङ्काः । तस्योर्वीतलतिलकायमानकीर्तेस्तेऽपाचीप्रविजयसाक्षिणो बभूवुः ॥ ३७ ॥ पण्यस्त्रीमिव समुपात्तपत्रपूगैस्तैर्भुक्त्वा मलयजभूषितामपाचीम् । संसर्पत्परिमलकुङ्कुमाभिरामा तद्योधैर्द्रुतमकटाक्षि पश्चिमाशा ॥ ३८ ॥ Page #139 -------------------------------------------------------------------------- ________________ १३० काव्यमाला । भूपाले विजितसमस्तदक्षिणाशे यत्राभूप्रतिहतशक्तिरन्तकोऽपि । कस्तत्र त्वमिति मरुच्चलैः प्रचक्रे तच्चिकैरिव वरुणोपसारसंज्ञः ॥ ३९ ॥ लाटीनां कठिनबृहत्पयोधराग्रसंघट्टप्रतिहतिजर्जरे पुरैव । लाटीये हृदयतटे पतंस्तदीयः शस्त्रौघः परमजनिष्ट कीर्तिभागी ॥ ४० ॥ तत्तेजो विहितविपक्षकक्षदाहं लेशेनाप्यजनि न वाडवाविहीनम् । गम्भीरे स्थितिमति सत्त्वभाजि सिन्धुनाथेऽपि ज्वलितुमलं यतो बभूव।।४१॥ दर्पान्धाञ्झटिति हठेन पारसीकान्वैतस्या विनतरिपुर्विनीय वृत्त्या । तैर्दत्तां बहुविधरत्नगर्भदण्डव्याजेनादित गुरुदक्षिणामिवासौ ॥ ४२ ॥ भूभर्तुः कुसुमशरानुकारिकान्तेः संपर्क समुपगता करेण सद्यः । सा वल्गत्तुरगखुरोत्थरेणुरूपात्रोमाञ्चानमुचदिवोच्चकैः प्रतीची ॥ ४३ ॥ संप्राप्तैस्तटमपराम्बुधेर्बलेभैः संरम्भादभिपततो निहत्य मुक्तान् । वेलान्तोच्छ्रिततरुषूदलम्बयत्स वख्यातिस्मृतिकरणक्षमाञ्जलेभान् ॥ ४४ ॥ लत्राशामभिचलिते कुबेरगुप्तां संच्छन्नं तुरगखुरोत्थितै रजोभिः । व्योमासीद्दलभरपीड्यमानमूर्धामुच्छासैरिव फणिनां रसातलोत्थैः ॥ ४५ प्राप्तस्योत्तरदिशमेति तीव्रभावं तिग्मांशोरपि न विना क्रमेण तेजः । व्याक्षेपक्षणमनपेक्ष्य सद्य एव स त्वासीदरिजनदुःसहप्रतापः ॥ ४६ ॥ तस्योर्वीवलयभुजः समस्तदिक्कैः सामन्तैः समुपगतैः प्रबृंहितेभ्यः । सैन्येभ्यः परिददतावकाशदेशं खानन्त्यं प्रकटितमुत्तरापथेन ॥ १७ ॥ तत्रेन्दूपलशकलोज्वलैः समन्तात्सर्पद्भिर्नभसि करेणुशीकरौघैः । कौबेर्या इव निजनायकाभिभूतिं शविन्याः प्रविगलदश्रुभिश्चकाशे ॥ ४८ ।। हृत्वापि द्रविणमसावभोगवृद्धं टैक्कानां वधकरणोद्यतासिरासीत् । नाज्ञासीत्तदपहृतेर्विधानमात्रादेवामून्खयमसुभिर्विमुक्तदेहान् ॥ ४९ ॥ काश्मीरप्रभविषु भूमिभृत्सु वज्रीभूयासौ पृथुकटकान्वितेषु भूपः । कीरीणामभिनवयौवनोद्धतानां लावण्यश्रियमनिष्ट शोचनीयाम् ॥ ५० ॥ कापोताङ्गरुह विधूसरः समन्ताद्यः पांसुर्नभसि ससर्प तच्चमूत्थः । संत्रासोदयपरिकम्पमानपक्षे संजज्ञे खंशमशके स एव धूमः ॥ ५१ ॥ १. अष्टमस्तीर्थकरः. २ उत्तरदेशोद्भवानां भिल्लानाम्. ३. चकार. ४. खशा उत्तरवासिनः केचन जनाः. Page #140 -------------------------------------------------------------------------- ________________ १६ सर्गः] चन्द्रप्रभचरितम् । कस्तूरीमृगसुरभौ हिमाचलेन्द्रे प्रच्योतत्पयसि निवेशितात्मसैन्यः । खर्वीणाकलितकरैः स किंनराद्यैः शुश्रावेन्दुरुचि यशः प्रगीयमानम् ॥५२॥ इत्याशाः समदवधूरिव क्षितीशः संक्षेपात्करमिलिताः स संविधाय । संतुष्टाखिलजनवर्धितोत्सवायां प्रत्यागादतुलपराक्रमः स्वपुर्याम् ॥ ५३ ॥ भूपानां वसनयुगादिसत्कृतानां संघातं सपदि यथायथं विसय॑ । संपश्यन्मुखकमलं स लक्ष्मणायाः साम्राज्यं समनुबभूव दीर्घकालम् ॥५४॥ प्रागेव प्रमुदितधीर्जिनावताराद्रलानाममुचदहिद्विषा प्रयुक्तः। कोट्यधैं प्रतिदिवसं त्रिकोटियुक्तं षण्मासानथ धनदस्तदीयगेहे ॥ ५५ ॥ अष्टौ च त्रिदशपतेर्निदेशवाक्यात्तस्यान्तःपुरमुपगम्य दिक्कुमार्यः । व्यानम्राः स्वमभिनिवेद्य लक्ष्मणायाः कर्तव्यं व्यधिषत गर्भशोधनादि ५६ सौधोत्सङ्गे तुङ्गपल्यङ्कसुप्ता कल्याणाङ्गी यामिनीपश्चिमार्धे । चिह्नीभूताज्जैनजन्मानुमाने स्वप्नानेतान्साथ देवी ददर्श ॥ ५७ ॥ शैलेन्द्राभं शुभ्रमैन्द्रं गजेन्द्रं दपोत्सेकोद्रेकमाणं गवेन्द्रम् । नागेन्द्रौघं द्रावयन्तं मृगेन्द्रं लक्ष्मी हस्तन्यस्तलीलाररावेन्दाम् ॥ ५८ ॥ मालायुग्मं प्रान्तविभ्रान्तभृङ्गं सान्द्रज्योत्स्नं पार्वणं शीतभानुम् । भानुं भासा भासिताशान्तरालं मीनद्वन्द्वं क्रीडदन्योन्यरक्तम् ॥ ५९ ॥ कुम्भावम्भोजावृतावम्बुपूर्णौ शुभ्राम्भोजोद्भासितोयं तडागम् । वीचीचक्रैश्चम्बिताकाशमब्धि सिंहव्यूढं विष्टरं शैलतुङ्गम् ॥ ६० ॥ दिव्यं देवैः सेव्यमानं विमानं नागावासं नागकन्याभिरामम् । सर्पत्तेजोमण्डलं रत्नराशिं धूमत्यागादुज्वलं धूमकेतुम् ॥ ६१ ॥ खप्नानेतान्भूरिकल्याणहेतूनगत्वा प्रातः प्रीतिविस्तारिताक्षी । सा भूभर्तुः सूचयामास देवी चक्रे तेनापीति सा तत्फलज्ञा ॥ ६२ ॥ ब्रूते नागस्ते त्रिलोकैकमुख्यं कल्याणास्ये सूनुमुक्षा गभीरम् । सिंहः सिंहोदारदुर्लङ्घयवीर्य लक्ष्मीदेवेन्द्राभिषेकैकयोग्यम् ॥ ६३ ॥ दामद्वन्द्वात्सुश्रु सोऽनन्तकीर्तिर्भावी चन्द्रात्तृप्तिहेतुः प्रजानाम् । मोहध्वान्तध्वंसकस्तिग्मभासः पाठीनाभ्यां सर्वशोकैर्विमुक्तः ॥ ६४ ॥ १. नदन्तम्. Page #141 -------------------------------------------------------------------------- ________________ १३२ काव्यमाला। कुम्भालोकालक्ष्मणैः पूर्णदेहस्तृष्णावह्निच्छित्सरोवीक्षणेन ॥ यादोनाथात्केवलज्ञानभागी लब्धा सिद्धेहेमसिंहासनेन ।। ६५ ।। खर्गादेता देवि देवालयेन नागावासाद्धर्मतीर्थस्य कर्ता । क्रीडाशैलो रत्नपुञ्जाद्गुणानां धक्ष्यत्युग्रं वह्निना कर्मकक्षम् ।। ६६ ।। फलं खप्नावल्याः सकलमिति निश्चित्य दयिता____ दधाना रोमाञ्चं प्रकटमपरं कञ्चकमिव । प्रमोदं सा भेजे कमपि वचनानामविषयं मुदे केषां न स्यादभिलषितसंप्राप्तिरथवा ॥ ६५ ॥ अथाहमिन्द्रः स ततोऽवतीर्य खायुःक्षयेऽनुत्तरवैजयन्तात् । कुक्षौ प्रशस्तेऽहनि लक्ष्मणाया विवेश शुक्तामिव वारिबिन्दुः ॥ ६८ ॥ तस्मिन्गर्भावतारं कृतवति भुवनक्षोभसंपादिपुण्ये सर्वाटोपेन गत्वा क्षितिपतिभवने सासुरेन्द्राः सुरेन्द्राः । कृत्वा कल्याणमुच्चैर्हतपटुपटहा वेणुवीणाभिरामं . नृत्यन्तः खं निवासं कृतजिनजननीपादपूजाः प्रजग्मुः ॥ ६९ ॥ श्रीहीधृत्यादिभिः खान्वपुषि वरगुणाकान्तिलज्जादिरूपा न्देवीभिस्तन्वतीमिः सततमनुपमप्रीतिभिः सेव्यमाना । श्यन्ती रत्नवृष्टिं खयमुदयवतीं प्रत्यहं खर्गिमुक्तां मासान्गर्भप्रभावान्नव नलिनमुखी सा सुखेनैव निन्ये ॥ ७० ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये षोडशः सर्गः । सप्तदशः सर्गः। अथ सा प्रसूतिसमयेन जिनमिव दिदृक्षुणेरिता पौषमलिनदशमीक्षयजां तिथिमाप्य सुन्दरमजीजनत्सुतम् ॥ १॥ ककुभः प्रसेदुरजनिष्ट निखिलममलं नभस्तलम् । तस्य जननसमये पवनः सुरभिर्ववौ सुरभयन्दिगङ्गनाः ॥ २ ॥ वियतः पतद्भिरतिहृष्टहृदयसुरवृन्दवर्धितैः । दिव्यकुसुमनिकरैररुचत्क्षितिमण्डलं भ्रमरबद्धमण्डलैः ॥ ३ ॥ Page #142 -------------------------------------------------------------------------- ________________ १७ सर्गः] चन्द्रप्रमचरितम् । मणिघण्टिकाः सदसि रेणुंरकरहति कल्पवासिनाम् । ज्योतिरमरसदने सहसा प्रजगर्जुसर्जितरवं गजारयः ॥ ४ ॥ प्रणनाद भावनगृहेषु जलदपटुशङ्खसंहतिः । व्यन्तरसुरभवनेष्वहताः पटहाः प्रतिध्वनिमुचः प्रदध्वनुः ॥ ५ ॥ इति हेतुभिः प्रचलितैश्च समसमयमात्मविष्टरैः । ज्ञातजिनपतिभवाः परितो गगनं प्रपूर्य विबुधाः प्रतस्थिरे ॥ ६॥ प्रचलत्सुरासुरकिरीटकिरणनिकुरुम्बरञ्जिताः । मण्डनमिव जगृहुः ककुभोऽप्यथवा न कस्य जिनजन्म वृद्धये ॥ ७ ॥ अधुना व्यनक्ति जिन एव भुवनमिदमत्र किं मया । कृत्यमिति सुरविमानचयैस्त्रपयेव भानुरभवत्तिरोहितः ॥ ८ ॥ सुरपङ्किरानृपतिगेहमरुचदमरालयातता । अन्तरमकलयता द्युभुवोरिव मानरज्जुरुदतारि वेधसा ॥ ९ ॥ स चतुर्विधोऽपि नृपसद्म विविधमणिरत्नभासुरः । प्राप भृतसकलभूमितलो जलराशिवत्सुरगणः सवासवः ॥ १० ॥ अथ मायया जनितमात्रतदनुकृतिरूपमर्भकम् । मातुरुरसि विनिवेश्य शची जिनमुज्जहार गुरुभक्तिभाविता ॥ ११ ॥ तमुदीक्ष्य भासुरमशीतरुचिमिव शचीसमाहृतम् । पद्मवनमिव विकासमगाद्युगपत्सहस्रमपि चक्षुषां हरेः ॥ १२ ॥ सुरबृंहिते जयजयेति भुवनमभिसर्पति ध्वनौ । हस्तधृतवपुषमात्मगजं तमरोपयत्प्रथमकल्पनायकः ॥ १३ ॥ इतरे च तं परमभक्तिभरनतकिरीटकोटयः । भेजुरमरपतयोऽन्तगता विभृतातपत्रकलशाब्दचामराः ॥ १४ ॥ सुरयोषितो विविधधूपबलिकुसुमरुद्धपाणयः । मङ्गलमुखरमुखाम्बुरुहाः करिणीगताः समुपतस्थिरेऽप्रतः ॥ १५ ॥ चलितेऽभिमेरु सुरनाथनिवहपरिवारिते जने । नेदुरथ विबुधहस्तहताः परितः प्रयाणपरिशंसिमेरिकाः ॥१६॥ १. करताडनं विना शब्दं चक्रुः. २ अब्दो दर्पण इति टीका. Page #143 -------------------------------------------------------------------------- ________________ १३४ काव्यमाला । सुरपेटकैः पटु नटद्भिरतिललित गीतवादितैः । नृत्तमयमिव तदा सकलं सदिगन्तरं समभवन्नभस्तलम् ॥ १७ ॥ भुवनातिशायिजिनरूपविनिहितविलोचनोत्पलैः । लङ्घितमपि बुबुधे विबुधैर्न सुराद्रिवर्त्म तदुपात्तविस्मयैः ॥ १८ ॥ अथ ते परीत्य सुरशैलमुरुरुचिर चैत्यमन्दिरम् । पाण्डुकदृषदि सुरप्रमुखा हरिविष्टरे सुखमतिष्ठयञ्जिनम् ॥ १९ ॥ सुरपङ्क्तिमाशु विरचय्य कृतविततिमा पयोम्बुधः । चक्रुरमलतरदुग्धघटैरभिषेचनं त्रिदशलोकनायकाः ॥ २० ॥ अभिषिच्य तं ललितनृत्तमधुररवगीतवादितैः । वज्रमयनिशितसूचिकयाळावेविधुर्युगं श्रवणयोः सुरेश्वराः ॥ २१ ॥ मणिकुण्डलाङ्गदकिरीटकटकरशनादिभूषणैः । दिव्यकुसुमवसनैश्च सुरास्तमभूषयंस्त्रिभुवनैकभूषणन् ॥ २२ ॥ प्रविधाय ते समयमेकममरपतयः कृतोत्सवाः । चन्द्रसमरुचिरयं भगवानिति चन्द्रपूर्वममुमाह्वयन्प्रभुम् ॥ २३ ॥ अथ भक्तितः प्रथमकल्पपतिरितरवासवान्वितः । स्तोतुमिति विरचिताञ्जलि तं सहजत्रिबोधसहितं प्रचक्रमे ॥ २४ ॥ सकलावबोधमकलङ्कमनुपममचिन्त्यवैभवम् । जन्मरहितमजरामरणं जितमत्सरं जिनमभिष्टुवेऽष्टमम् ॥ २५ ॥ स्तुतिशक्तिरस्ति न ममेश तदपि हितकाङ्क्षया स्तुवे । शक्यमिदमिदमशक्यमिति प्रविचारबाह्यमतयो हि कार्यिणः ॥ २६ ॥ हरिविष्टरस्थितमशेषजननयनहारि ते वपुः । कान्तिरुचिरमुदयाद्विशिरोगतमिन्दुमण्डलमिवावभासते ॥ २७ ॥ जिन यः समाश्रयति मार्गमखिलजनवत्सलस्य ते । तस्य न भवभयमस्ति पुनः किमु नौस्थितो जलनिधौ निमज्जति ॥ २८ ॥ तव नाथ यश्चरणयुग्ममविचलितभक्ति सेवते । तस्य किमु खलु करोति यमो नहि बाधते तुहिनमग्निसेविनम् ॥ २९ ॥ Page #144 -------------------------------------------------------------------------- ________________ १७ सर्गः] चन्द्रप्रभचरितम् । तव दर्शनं जगदधीश विदधदजरामरं जगत् । कस्य न कथय रसायनवद्विदुषामभव्यमपहाय रोचते ॥ ३० ॥ सुखमाश्रिताय जिननाथ वितरसि यदिच्छया विना। . शक्तिरियमनघ ते सहजा किमु विनसा श्रमहरं न चन्दनम् ॥३१ ।। स कृती कृतार्थमपि तस्य जगति कलयामि जीवितम् ।। यस्य हृदयसरसि स्फुरति प्रतिवासरं जिन तवाभिपङ्कजम् ॥ ३२ ॥ सुरपूज्य यः सततमेव वहति हृदयेन नाम ते । मन्त्रकुशलमिव शाकिनिकाः प्रभवन्ति न च्छलयितुं तमापदः ॥ ३३ ॥ मतिमातनोति हरतेऽधमुपनयति सर्वसंपदः । किं तदधिप विदधाति न यद्भवदङ्ग्रिपङ्करुहसेवनं नृणाम् ॥ ३४ ॥ सकलोऽप्यपेक्ष्य किमपीश परहितरतः प्रजायते । न कचिदियमुपलब्धचरी तव निर्व्यपेक्ष भुवनोपकारिता ॥ ३५ ॥ हरयोऽभिषेकमुपगम्य विधदति शची प्रसाधिका । वारि वहति निवहो द्युसदामपरस्य कस्य महिमा जिनेदृशः ३६ ॥ पशवोऽपि संनिधिमवाप्य तव जिन भवन्ति भाक्तिकाः । मानुषतनुरपि यस्तु मतिं त्वयि नातनोतु स पशुः पशोरपि ॥ ३७॥ भयरोगशोकमरणानि भवभयविचित्रवेदनाः। तावदभव भजते भवभृत्त्वयि यावदस्य हृदयं न लीयते ॥ ३८ ॥ नम इत्यपि त्वयि जिनेन्द्र विनिगदितमक्षरद्वयम् पापमखिलमपहन्ति नृणामपरस्तु वाग्विभव एव वाग्मिनाम् ॥ ३९ ॥ इति संप्रधार्य भुवनेश भवति विनुतिः प्रबनता । सिद्धनुतिकृतफलेन मया न वितन्यते जिन ततो नमोऽस्तु ते ॥४०॥ तमिति प्रणुत्य गुरुभक्तिभरनततनुः पुरंदरः। सोत्सवमनयत चन्द्रपुरी परिवारितः सुरगणेन नृत्यता ॥ ४१ ॥ प्रविधाय तत्र पुनरेव मुदितहृदया महोत्सवम् । भेजुरमरनिवहाः स्वभुवं विनिवेद्य तं जनवयोर्जिनार्भकम् ॥ ४२ ॥ १. स्वभावेनेति टीका. Page #145 -------------------------------------------------------------------------- ________________ काव्यमाला। खकराङ्गुलीनिजमुखेन विबुधपतियोजितामृताः। प्रीतिविकसितमुखः स लिहन्न चकार मातृकुचयोरतिस्पृहाम् ॥ १३ ॥ विदधज्जितस्फटिककान्तिरखिलजनलोचनोत्सवम् । वृद्धिमभजत जिनाधिपतिः प्रतिपच्छशाङ्क इव सोऽनुवासरम् ।। ४४ ॥ तमरीरमत्सुरकुमारसमितिरभिगम्य सुन्दरम् । पौरजनहृदयहृष्टिकरैः करकन्दुकप्रभृतिभिर्विनोदनैः ॥ ४५ ॥ प्रकृतिस्फुटं ग्रहगणस्य गमनमिव चापलं शिशोः । क्रीडनमकृत पृथग्जनवत्प्रतिबद्धबुद्धिरपि यजिनेश्वरः ॥ ४६ ।। विचरन्स कुट्टिममहीषु परिजनकराङ्गुलीः श्रितः । मन्दनिहितचरणो रुरुचे सरसीषु हंस इव वासरद्युतिः ।। ४७ ॥ शुशुभे करात्करतलानि सकलसुहृदां स संचरन् । दीधितिरुचिरवपुर्वणिजामविबुद्धमूल्य इव वारिधेर्मणिः ॥ ४८ ॥ मणिमुद्रिकाकटकहारवसनरसनादिभूषणम् । तस्य सुरपतिगिरा धनदः प्रजिघाय सर्वमपि शैशवोचितम् ॥ १९ ॥ स कुमारयोग्यजलकेलिगजतुरगरोहणादिभिः । कर्मभिरतिशयितान्यजनैरनयत्कियन्तमपि कालमूर्जितः ॥ ५० ॥ हरिपीठमास्थितवतोऽथ निखिलनिजपार्थिवान्वितः । तस्य विरचितविवाहविधिरकरोत्पिता नृपतिपट्टबन्धनम् ॥ ५१ ॥ प्रशशास पूज्यवचनस्य स पितुरुपरोधतो महीम् । मुक्तिसुखविनिहितैकमतैर्नहि तस्य कापि विषयाभिलाषिता ॥ ५२ ॥ वसुधामवत्यतुलधानि चतुरुदधिवारिमेखलाम् । तत्र भृशमभिननन्द जनो जनवृद्धिहेतुरुदयो हि तादृशाम् ॥ ५३ ।। न बभूव कस्यचिदकालमरणमखिलेषु जन्तुषु । जातुचिदपि न जनाकुलतां व्यदधादवृष्टिरतिवृष्टिरेव वा ॥ ५४ ॥ न समीरणः श्रवणभेदिपरुषरवदारुणो ववौ । नास्पदमलभत रोगगणः समपादि नातिहिममुष्णमेव वा ।। ५५ ।। Page #146 -------------------------------------------------------------------------- ________________ १७ सर्गः ] चन्द्रप्रभचरितम् । न विबाधनं जनपदस्य समजनि कदाचिदीतिभिः । क्रूरमृगसमुदयोऽप्यभवन्न पुरे च हिंसनविषक्तमानसः ॥ ५६ ॥ तमुपायनैः समुपगम्य सदसि परचक्रपार्थिवाः । द्वाःस्थकथितनिजनामकुलाः शिरसा प्रणेमुरवनीतलस्पृशः ॥ ५७ ॥ रजनीमहश्च स विभज्य विबुधनुतबुद्धिरष्टधा । कर्मभिरनयत सर्वजगन्नयमार्गदर्शनपरो यथोचितैः ॥ ५८ ॥ तमुपेत्य शक्रवचनेन नरपतिसहस्रमध्यगम् । भेजुरमरवनिता विविधैः प्रतिवासरं ललितगीतनर्तनैः ॥ ५९ ॥ कमलप्रभाप्रभृतिदिव्यनिजयुवतिवृन्दवेष्टितः । भोगसुखमिति यथाभिमतं चिरमन्वभूत्स जगदेकनायकः ॥ ६० ॥ अपरेद्युरुन्नमितबाहुरधिकजरया निपीडितः । तस्य सदसि समुपेत्य शनैः श्रितयष्टिरित्यकृत कोऽपि पूत्कृतिम् ॥ ६१ ॥ सुरवृन्दवन्द्य करुणार्द्र शरणगतलोकवत्सल । त्रातरखिलजगतां कृपणं भयभीतमस्तभय रक्ष रक्ष माम् ॥ ६२ ॥ कथितो निमित्तिपुरुषेण रजनिसमये समेत्य माम् । मृत्युरविहतगतिप्रसरस्तव पश्यतोऽद्य जगदीश नेष्यति ॥ ६३ ॥ क्षमसे ततो यदि न पातुमसि जिन वृथान्तकान्तकः । वाचमिति समभिधाय पुरः सहसा तिरोहितवपुर्बभूव सः ॥ ६४ ॥ वद देव कोऽयमिति सभ्यजनवचनमारुतेरितः । दृष्टनिखिलभुवनोऽवधिना भगवान्हसन्निति जगाद कारणम् ॥ ६५ ॥ मम कर्तुमेष विषयेषु विरतिममराधिपाज्ञया । धर्मरुचिरिति सुरस्त्रिदिवात्समुपाययौ विकृतवृद्धविग्रहः ॥ ६६ ॥ विनिवेद्य सभ्यनिवहस्य कृतपरमविस्मयस्य तम् । भोगविरतहृदयः स भवस्थितिमित्यचिन्तयदचिन्त्यचेष्टितः ॥ ६७ ॥ धनयौवनप्रभृति सर्वमनुगतमिदं शरीरिणाम् । न क्षणमपि भवति स्थितिमन्निजपूर्वजन्मकृतपुण्यसंक्षये ॥ ६८ ॥ चन्द्र० १३ १३७ Page #147 -------------------------------------------------------------------------- ________________ १३८ काव्यमाला । विषयेषु शत्रुसदृशेषु विविधपरितापहेतुषु । सक्तिमविरतमतिः कुरुते हतबुद्धिरेव न तु बोधभासुरः ॥ ६९ ॥ विविधासु योनिषु वपूंषि विविधरचनानि धारयन् । इन्द्रियसुखलवलुब्धमतिर्नटवत्प्रयाति तनुमान्विडम्बनाम् ॥ ७० ॥ वपुरादधप्रविजहच्च विविधमिह यैर्विवञ्चितः । कर्मभिरहमधुना तपसा क्षिपयामि तानि निखिलानि मूलतः ॥ ७१ ॥ इति चिन्तनाकुलमुपेत्य सदसि जगदन्तिकामराः । चिन्तितमखिलहितं भवता जिन साधु साध्विति तमभ्यनन्दयन्॥७२॥ विमलाभिधानशिबिकास्थममरपतिरेत्य सामरः । प्रापदथ सकलर्तुवनं तमुरूत्सवेन कृतदुन्दुभिध्वनिः ।। ७३ ॥ प्रवितीर्य राज्यमवदातचरितवरचन्द्रसूनवे । षष्ठ(?)युगभिहितसिद्धनुतिः स तपोऽग्रहीद्दशशतैर्महीभुजाम् ॥ ७४ ॥ मणिभाजने समधिरोप्य विबुधपतिरात्मभक्तितः । क्षीरजलनिधिजले निदधे दृढपञ्चमुष्टिभिरपाकृतान्कचान् ॥ ७५ ॥ प्रविधाय तत्र पटुवाद्यनिनदरमणीयमुत्सवम् । क्षोभितसकलम्हीवलयं प्रययुः पुनः सुरगणा यथायथम् ॥ ७६ ॥ अथ सोमदत्तनृवरस्य नलिनपुरपालिनो गृहे । पंञ्चवसुनिपतनप्रभृतीन्यकृताद्भुतानि स गृहीतपारणः ॥ ७७ ॥ प्रशमादिभिः स चतुरोऽपि चतुरमतिरूर्जितैर्गुणैः । नाशमनयत केषायरिपून्विहरंस्तपखिजनयोग्यधामसु ॥ ७८ ॥ न परीषहास्तमसहन्त धृतिकवचिनं प्रबाधितुम् । क्षुत्तृडवनिशयनप्रमुखा युधि संवृताङ्गमिव शत्रुपत्रिणः ॥ ७९ ॥ अपरापरैः स समुपेत्य समयगततत्त्वगोचरम् । संशयमलमपहस्तयितुं प्रतिबासरं मुनिजनैरसेव्यत ॥ ८०॥ १. रमपुष्पगन्धोदकवृष्टयः, सुरभिमृदुपवनः, देवदुन्दुभिश्चेति पश्चवसूनि. २. क्रोधो मानो मामा लोपश्चेति कषाय इति सर्वदर्शनसंग्रहः. Page #148 -------------------------------------------------------------------------- ________________ १७ सर्गः ] चन्द्रप्रभचरितम् । प्रकृतीर्नयंस्तनुतरत्वमतनुतपसामकर्मणाम् । तत्र पुनरपि जगाम वने समपादि यत्र निजमेव दीक्षणम् ॥ ८१ ॥ मुनिभिः स्थितः सहसमेत्य तलभुवि स नागशाखिनः । ध्यानमतुलमवलम्ब्य सितं हतघातिकर्मरिपुराप केवलम् ॥ ८२ ॥ तस्मिन्काले सह परिजनैर्यक्षराजेन गत्वा शक्रादेशात्समवशरणं निर्ममे तस्य भर्तुः । जैनादाद्यात्समवशरणायोजनाधर्धहान्या साधन्यष्टौ यदनुगदितं योजनान्यागमज्ञैः ॥ ८३ ॥ धूलीसालो वलयसदृशस्तस्य बभ्राम पार्श्वे मानस्तम्भाश्चतसृषु महादिक्षु तस्यान्तरस्थाः । चत्वार्यूर्ध्व विकचकमलाम्भांसि तेभ्यः सरांसि तेभ्यश्च विविधकुसुमा खातिका वारिकर्णा ॥ ८४ ॥ नानापुष्पा समजनि ततः पुष्पवाटी विशाला प्राकारोऽस्या विरचितचतुर्गो पुरोऽभ्यन्तराले । द्वाराद्वारात्परमुभयतो द्वे शुभे नाट्यशाले चत्वार्यासन्नमरनिचितान्यूर्ध्वमाभ्यां वनानि ॥ ८५ ॥ चत्वारोऽर्वै रुचिरवपुषो यागवृक्षा वनेषु तिस्रस्तिस्रो मणिमयतरैर्मण्डितास्तेषु वाप्यः । तत्रैवासन्बहुविधसभामण्डपाः क्रीडशैला धारायन्त्रैरभिवृतलतामण्डपैर्भ्राजमानाः ॥ ८६ ॥ तेभ्योऽप्यूर्ध्वं मणिमयचतुस्तोरणा वेदिकाभूद्यस्याभोगे समजनि परे केतुपतिर्विचित्रा । तस्याश्चोर्ध्वं मणिमयचतुर्गोपुरी हेमसालो रम्यं कल्पद्रुमवनमतोऽभूत्परस्मिन्विभागे ॥ ८७ ॥ १३९ १. तस्मिन्केवलोत्पत्तिसमये. २. सभाविशेषः ३. पञ्चवर्णमणिचूर्णप्राकारः. ४. अर्वाः प्रतिमाः. ५. ध्वजमाला. Page #149 -------------------------------------------------------------------------- ________________ १४० काव्यमाला। तस्माज्जज्ञे पुनरपि चतुर्गोपुरा हेमवेदी ___ तस्या रेजुर्दश दशपराण्युल्लसत्तोरणानि । तेषां स्तूपा नव नव बभुर्मध्यदेशेषु सर्वे ___ तत्रैवासन्मुनिजनसभामण्डपास्तुङ्गशृङ्गाः ॥ ८८ ।। प्राकारोऽच्छस्फटिकघटितोऽभूत्पुरस्ताच्च तेभ्यः ___ कोष्ठास्तस्य स्फुरितरुचयो द्वादशान्ते बभूवुः । तेभ्यः स्थानं परमनुपमं गन्धकुट्याख्यमासी जज्ञे तत्र स्फुरदुरुमणिभ्राजितं सिंहपीठम् ॥ ८९॥ तस्योपरि स्फुरितभासुररत्नरश्मेः स प्रातिहार्यपरिभूषितदिव्यमूर्तिः । निर्बाधवीर्वसुखबोधनिधिर्जिनेन्द्र ___ स्तत्त्वोपदेशकथनाभिमुखोऽवतस्थे ॥ ९० ॥ दत्ताद्या मुनिभिः समं गणधराः कल्पस्त्रियः सज्जिता ज्योतिय॑न्तरभावनामरवधूसंघास्ततो भावनाः । वन्या ज्योतिषकल्पजाश्च विबुधाः खस्योदयाकाङ्क्षिण स्तस्थुादशसु प्रदक्षिणममी कोष्ठेषु मां मृगाः ॥ ९१ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये सप्तदशः सर्गः । अष्टादशः सर्गः। सर्वभाषाखभावेन ध्वनिनाथ जगद्गुरुः । जगाद गणिनः प्रश्नादिति तत्त्वं जिनेश्वरः ॥ १ ॥ जीवाजीवाश्रवा बन्धसंवरावथ निर्जरा।। मोक्षश्चेति जिनेन्द्राणां सप्त तत्त्वानि शासने ॥ २ ॥ बन्ध एव प्रविष्टत्वादनुक्तिः पुण्यपापयोः। तयोः पृथक्च पक्षे च पदार्था नव कीर्तिताः ॥ ३ ॥ चेतनालक्षणो जीवः कर्ता भोक्ता स्वकर्मणाम् । स्थितः शरीरमानेन स्थित्युत्पत्तिव्ययात्मकः ॥ ४ ॥ १. मध्ये. Page #150 -------------------------------------------------------------------------- ________________ १८ सर्गः] चन्द्रप्रभचरितम् । भव्याभव्यप्रभेदेन द्विप्रकारोऽप्यसौ पुनः । नरकादिगतेर्भेदाच्चतुर्घा भेदमञ्जते ॥ ५ ॥ सप्तधा पृथिवीभेदान्नारकोऽपि प्रभिद्यते । अधोलोकस्थिताः सप्त पृथिव्यः परिकीर्तिताः ॥ ६ ॥ आद्या रत्नप्रभा नाम द्वितीया शर्कराप्रभा । सिकतादिप्रभान्या च परा पङ्कप्रभा मता ॥ ७ ॥ धूमप्रभा ततो ज्ञेया परा तस्यास्तमः प्रभा । महातमःप्रभा चेति तासां नामान्यनुक्रमम् ॥ ८ ॥ प्रथमायां पृथिव्यां ये नारकास्तेषु कीर्तिताः । उत्सेधः सप्त चापानि त्रयो हस्ताः षडङ्गुलाः ॥ ९ ॥ द्विगुणो द्विगुणोsन्यासु पृथिवीषु यथाक्रमम् । द्वितीयादिषु विज्ञेयो यावत्पञ्चधनुःशतीम् ॥ १० ॥ एकस्त्रयस्ततः सप्त दश सप्तदश क्रमात् । द्वाविंशतिस्त्रयस्त्रिंशत्ताखायुः सागरोपमम् ॥ ११ ॥ दशवर्षसहस्राणि जघन्यं प्रथमक्षितौ । द्वितीयादौ जघन्यं तत्प्रथमादौ यदुत्तमम् ॥ १२ ॥ त्रिंशन्नर कलक्षाणि प्रथमायां ततः परम् । पञ्चविंशतिरुद्दिष्टास्ततः पञ्चदश क्रमात् ॥ १३ ॥ दश त्रीणि ततो हीनं पञ्चभिर्लक्षमीरितम् । ततः पञ्चैव नरकाश्चरमायां प्रकीर्तिताः ॥ १४ ॥ बह्वारम्भादिसंभूतैः पापैः परवशीकृताः । तत्र जीवाः प्रपद्यन्ते दुःखं भूत्वौपपादिकाः ॥ १५ ॥ इति नारकभेदेन कृता जीवस्य वर्णना । तिर्यग्गतिकृतो भेदः सांप्रतं वर्णयिष्यते ॥ १६ ॥ १४१ १. द्वितीयोत्सेधः १५ चापानि, २ हस्तौ, १२ अङ्गुलानि । तृतीयोत्सेधः ३१ चा०, १ ह०, ० अ० । चतुर्थोत्सेधः ६२ चा०, २ ह०, • अ० । पञ्चमोत्सेधः १२५ चा०, ० ह०, अ० । षष्ठोत्सेधः २५० चा०, ० ०, ० अ ० । सप्तमोत्सेधः ५०० चा०, • ह०, ० अ०. ० Page #151 -------------------------------------------------------------------------- ________________ काव्यमाला। त्रसस्थावरभेदेन तिर्यग्जीवो द्विधा स्मृतः । तत्र द्वीन्द्रियमारभ्य त्रसः पञ्चेन्द्रियावधि ॥ १७ ।। स्थावराः कायभेदेन पञ्चधा परिकीर्तिताः। पृथिवीकायिकाः केचित्केचिदप्कायिकाः स्मृताः ॥ १८ ॥ . तेजःकायभृतः केचिदपरे वायुकायिकाः । स्युर्वनस्पतिकायाश्च सर्वेऽप्येकेन्द्रियाः स्मृताः ॥ १९॥ सहस्रं मानमुत्कर्षाद्योजनानां प्रकीर्तितम् । पञ्चेन्द्रियशरीरस्य तदेवैकेन्द्रियेऽधिकम् ॥ २० द्वीन्द्रिये द्वादशैव स्युर्योजनानि यथागमम् । त्रिकोषं त्रीन्द्रिये प्रोक्तं योजनं चतुरिन्द्रिये ॥ २१ ॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रमितीन्द्रियम् । वर्धनीयं क्रमादेतेष्वेकैकं द्वीन्द्रियादिषु ॥ २२ ॥ संवत्सरसहस्राणि द्वाविंशतिरुदाहृतम् ।। पृथिवीकायिकेष्वायुरुत्कर्षेण जिनागमे ।। २३ तान्यकायिषु सप्त स्युस्त्रीणि मारुतकायिषु । वनस्पतौ दशोक्तानि तेजःकायिष्वहस्त्रयम् ॥ २४ ॥ वर्षाणि द्वादशैवायुर्वीन्द्रियाणां प्रकीर्तितम् । दिनान्येकोनपञ्चाशत्रीन्द्रियेषु शरीरिषु ॥ २५ ॥ षण्मासप्रमितं प्रोक्तं चतुरेन्द्रियदेहिषु । पञ्चेन्द्रियेषु पूर्वाणां कोट्येका परिकीर्तिता ॥ २६ ॥ तिर्यगादिप्रभेदस्य क्रमोऽयं संप्रदर्शितः। कीर्त्यन्ते सांप्रतं केचिद्भेदा नरगतेरपि ॥ २७ ॥ भोगकर्मभुवो भेदान्मानुषा द्विविधाः स्मृताः । देवगुर्वादिभेदेन स्युस्त्रिंशद्भोगभूमयः ॥ २८॥ मध्योत्तमजघन्येन क्रमात्रेधा व्यवस्थिताः । षट्सहस्राणि चापानामुत्तमासु नृणां प्रमा ॥ २९ ॥ १. द्वीन्द्रियाः शङ्खगण्डोलप्रभृतयः. Page #152 -------------------------------------------------------------------------- ________________ १८ सर्गः ] T चन्द्रप्रभचरितम् । मध्यमासु च चत्वारि द्वे जघन्यासु कीर्तिते । त्रीणि पल्योपमान्यायुद्धे चैकं ताखनुक्रमात् ॥ ३० ॥ मद्याङ्गादिभिदाभिन्नं दशकल्पद्रुमोद्भवम् । पात्रदानप्रभावेण भुञ्जते तत्र ते फलम् ॥ ३१ ॥ आर्यम्लेच्छप्रभेदेन द्विविधाः कर्मभूमिजाः । भरतादिभिदा पञ्चदश स्युः कर्मभूमयः || ३२ ॥ शतानि पञ्च चापानां कर्मभूमिनिवासिनाम् । पञ्चविंशतियुक्तानि मानमुत्कृष्टवृत्तितः ॥ ३३ ॥ पूर्वकोटिप्रमाणं च तेषामायुः प्रकीर्तितम् । वृद्धिहासौ विदेहेन भरतैरावतेष्विव ॥ ३४ ॥ भरतैरावते वृद्धिहासिनी कालभेदतः । उत्सर्पिण्यवसर्पिण्यौ कालभेदावुदाहृतौ ॥ ३५ ॥ सागरोपमकोटीनां दश कोट्योऽवसर्पिणी । प्रमाणं तावदेवाहुरुत्सर्पिण्याश्च तद्विदुः ॥ ३६ ॥ सुषमोपपदा प्रोक्ता सुषमासुषमा ततः । दुःषमा सुषमाद्यान्या सुषमान्ता च दुःषमा ॥ ३७ ॥ पञ्चमी दुःषमा ज्ञेया षष्ठी चात्यन्तदुःषमा । प्रत्येकमिति षड्भेदास्तयोरुक्ता द्वयोरपि ॥ ३८ ॥ सागरोपमकोटीनां चतस्रः कोटयः स्मृताः । पूर्वा तिस्रो द्वितीया च द्वे तृतीया प्रकीर्तिता ॥ ३९ ॥ द्वाचत्वारिंशता वर्षसहस्रैः परिकीर्तिता । एका कोटी च कोटीनां चतुर्थी परिकीर्तिता ॥ ४० ॥ पञ्चमी च सहस्राणि वर्षाणामेकविंशतिः । षष्ठी तावत्प्रमाणैव जिनैः कालकलाः स्मृताः ॥ ४१ ॥ म्लेच्छेखण्डप्रभेदेन पञ्चधा परिकीर्तिताः । म्लेच्छखण्डा यतः पञ्च कथ्यन्ते कर्मभूमिषु ॥ ४२ ॥ १४३ १. पुस्तकान्तरे 'ष' इत्यस्य स्थाने 'ख' इति कवर्गद्वितीयवर्णो दृश्यते. २. पुस्तकद्वयेऽपि ‘म्लेच्छाखण्ड' इति पाठोऽस्ति, Page #153 -------------------------------------------------------------------------- ________________ १४४ काव्यमाला। आर्याः षटुर्मभेदेन षोढा भेदमुपागताः । ते गुणस्थानभेदेन स्युश्चतुर्दशधा पुनः ॥ ४३ ॥ मिथ्यासासादनविधौ मिश्रा विरतिदर्शनौ । प्रदेशविरतस्तस्माप्रमत्तविरतस्ततः ॥ ४४ ॥ स्यादप्रमत्तविरतस्ततोऽपूर्वक्रियः स्मृतः । अनिवृत्तिक्रियस्तम्भात्ततः सूक्ष्मः प्रकीर्तितः ॥४५॥ शान्ततीक्ष्णकषायौ च स योगः केवली स्मृतः। अयोगकेवली चेति गुणस्थानान्यनुक्रमम् ॥ ४६ ॥ इति मानुषभेदेन कृता जीवनिरूपणा । सांप्रतं देवभेदेन कुर्वे किंचित्रपञ्चनम् ॥ १७ ॥ चतुर्णिकायभेदेन स्मृता देवाश्चतुर्विधाः । असुराहिकुमाराद्या दशधा तेषु भावनाः ॥ ४८ ॥ किंनरादिप्रभेदेन व्यन्तराश्चाष्टधा स्मृताः । सूर्यचन्द्रादिभेदेन ज्योतिष्काः पञ्चधा स्मृताः ॥ ४९ वैमानिका द्विधा प्रोक्ताः कल्पातीताश्च कल्पजाः। सौधर्मादिषु कल्पेषु कल्पजाः परिकीर्तिताः ॥ ५० ॥ नव अवेयकादिस्थाः कल्पातीताः प्रवर्णिताः । सर्वार्थसिद्धिपर्यन्ताः समृद्धावधिचक्षुषः ॥ ५१ ॥ तत्रासुरकुमाराणां प्रमाणं पञ्चविंशतिः । धनूंषि दश चापानि शेषाणां भवनक्षिताम् ॥ ५२ ॥ दशसप्तधनुर्माना व्यन्तरा ज्यौतिषामराः। सौधर्मेशानयोर्मानं सप्त हस्ता दिवौकसाम् ॥ ५३ ॥ सनत्कुमारमाहेन्द्रकल्पयोः षट् प्रकीर्तिताः । ब्रह्मकापिष्ठयोः पञ्च तन्मध्यगतयोरपि ॥ ५४ ॥ चत्वारः शुक्रमारभ्य हस्ताः प्रागानताः स्मृताः । आनते प्राणते चापि त्रयः सार्धाः प्रवर्णिताः ॥ ५५ ॥ Page #154 -------------------------------------------------------------------------- ________________ १८ सर्गः] चन्द्रप्रभचरितम् । आरणाच्युतयोहस्तास्त्रयः समनुवर्णिताः । अधोग्रैवेयकेषूक्तौ त्रिषु द्वावर्धसंयुतौ ॥ ५६ ॥ द्वारवन्नी समानातौ मध्यप्रैवेयकत्रये । अर्धेन सहितो रनिरूव॑त्रैवेयकत्रये ॥ ५७ ॥ अवेयकविमानेभ्यः परे हस्तप्रमाः सुराः । सागरोपममुत्कर्षादायुभवनवासिनाम् ॥ ५८ ॥ अधिकं व्यन्तराणां तु पल्योपममुदाहृतम् । दशवर्षसहस्राणि जघन्यमुभयेष्वपि ॥ ५९ ॥ ज्योतिष्काणां तु देवानामधिकं पल्यमीरितम् । पल्यस्यैवाष्टमो भागो जघन्येन प्रकीर्तितः ॥ ६० ॥ जिनैः साक्षात्कृताशेषत्रिजगद्वस्तुभिः स्मृतम् । द्वौ सागरोपमावायुः सौधर्मेशानकल्पयोः ॥ ६१ ॥ सनत्कुमारमाहेन्द्रकल्पयोः सप्त कीर्तिताः। ब्रह्मब्रह्मोत्तरे कल्पे दशैव परिवर्णिताः ॥ ६२ ॥ स्मृता लान्तवकापिष्ठकल्पयोश्च चतुर्दश । ततः शुक्रमहाशुक्रकल्पयोः षोडशोदिताः॥ ६३ ॥ अष्टादश शतारे च सहस्रारे च संमताः । आनते प्राणते चापि विंशतिः समुदीरिताः ॥ ६४ ॥ आरणाच्युतकल्पे च द्वाविंशतिरनुस्मृताः। एकैकेन ततो वृद्धिर्यावत्रिंशत्रयाधिकाः ॥ ६५ ॥ इति गत्यादिभेदेन कृता जीवनिरूपणा । कुर्वे संप्रत्यजीवस्य किंचिद्रूपनिरूपणम् ॥ ६६॥ धर्माधर्मावथाकाशं कालः पुद्गल इत्यपि । अजीवः पञ्चधा ज्ञेयो जिनागमविशारदैः ।। ६७ ॥ एतान्येव सजीवानि षड्द्रव्याणि प्रचक्षते । कालहीनानि पञ्चास्तिकायास्तान्येव कीर्तिताः ॥ ६८ ।। १. अस्तिकायशब्दो जैनपरिभाषायां तत्त्वपर्यायः. तत्र ‘अस्ति' इति तिङन्तप्रतिरूपकमव्ययम्. Page #155 -------------------------------------------------------------------------- ________________ काव्यमाला। जलवन्मस्त्ययानस्य तत्र यो गतिकारणम् । जीवादीनां पदार्थानां स धर्मः परिवर्णितः ॥ ६९ ॥ लोकाकाशमभिव्याप्य संस्थितो मूर्तिवर्जितः । नित्यावस्थितिसंयुक्तः सर्वज्ञज्ञानगोचरः ॥ ७० ॥ द्रव्याणां पुद्गलादीनामधर्मः स्थितिकारणम् । लोकेऽभिव्यापकत्वादिधर्मो धर्मोऽपि धर्मवत् ॥ ७१ ॥ नित्यं व्यापकमाकाशमवगाहैकलक्षणम् । चराचराणि भूतानि यत्रासंबाधमासते ॥ ७२ ॥ धर्माधर्मैकजीवानामसंख्येयाः प्रकीर्तिताः। प्रदेशाः सकलज्ञानोमानन्तप्रदर्शकम् ॥ ७३ ॥ वर्तनालक्षणः कालः स खयं परिणामिनाम् । परिणामोपकारेण पदार्थानां प्रवर्तते ॥ ७४ ॥ क्रियां दिनकरादीनामुदयास्तमयादिकाम् । प्रविहायापरः कालो नास्तीत्येके प्रचक्षते ॥ ७५ ॥ तन्न युक्तं क्रियायां हि लोके काल इति ध्वनिः । प्रवृत्तो गौणवृत्त्यैव वाहीक इव गोध्वनिः ॥ ७६ ॥ न च मुख्याहते गौणकल्पना नरसिंहवत् । तस्माद्र्व्यखभावोऽन्यो मुख्यः कालोऽस्ति कश्चन ।। ७७ ॥ रूपगन्धरसस्पर्शशब्दवाः पुद्गलः स्मृतः । अणुस्कन्धप्रभेदेन द्विखभावतया स्थितः ॥ ७८ ॥ पृथिव्यादिवरूपेण स्थूलसूक्ष्मादिभेदतः । छायातपादिरूपेण बहुधा स विभिद्यते ॥ ७९ ॥ शरीरेन्द्रियरूपेण प्राणापानादिपर्ययैः । प्राणिनामुपकाराय स सर्वेषां प्रवर्तते ॥ ८० ॥ विरक्तमित्यजीवस्य रूपमागमवर्णितम् । संप्रत्याश्रवतत्त्वस्य किंचिद्रूपं निरूप्यते ॥ ८१ ॥ Page #156 -------------------------------------------------------------------------- ________________ १८ सर्गः ] चन्द्रप्रभचरितम् । कर्मणामागमद्वारमाश्रवं संप्रचक्षते । स कायवाङ्मनःकर्मयोगत्वेन व्यवस्थितः ॥ ८२ ॥ शुभः पुण्यस्य पापस्य विपरीतः प्रकीर्तितः । सकषायोऽकषायश्च तस्य द्वौ खामिनौ स्मृतौ ॥ ८३ ॥ तत्रासादनमात्सर्यगुरुनिह्नवनादयः । ज्ञानावृतिदृगावृत्योराश्रवत्वेन वर्णिताः ॥ ८४ ॥ परिदेवनसंतापशोकाक्रन्दवधादयः । असातावेदनीयस्य कर्मणः समनुस्मृताः ॥ ८५ ॥ सरागसंयमो दानं शौचं क्षान्त्यनुकम्पने । इत्येवमादयो ज्ञेयाः सातवेद्यस्य कर्मणः ॥ ८६ ॥ केवलिश्रुतधर्माणां देवस्य च गणस्य च । अवर्णवदनं दृष्टिमोहनीयस्य कीर्तितम् ॥ ८७ ॥ यः कषायोदयात्तीत्रः परिणामः प्रजायते । चारित्रमोहनीयस्य कर्मणः सोऽनुवर्णितः ॥ ८८ ॥ नारकस्यायुषो ज्ञेयो बारम्भपरिग्रहः । माया बहुविधाकारा तैर्यग्योनस्य कीर्तिताः ॥ ८९ ॥ मानुषस्यावगन्तव्यः खल्पारम्भपरिग्रहः । सरागसंयमत्वादिदैवस्य परिवर्णितम् ॥ ९० ॥ विसंवादनमत्यन्तयोगवक्रत्वमित्यपि । नानोऽशुभस्य विज्ञेयं विपरीतं शुभस्य च ॥ ९१ ॥ विज्ञेयास्तीर्थ लामो हक्शुयायाध षोडश । खप्रशंसान्यनिन्दादि नीचैर्गोत्रस्य वर्णितम् ॥ ९२ ॥ स्वनिन्दान्यमशंसादिरुचैर्गोत्रस्य वर्णितम् । दानादिविप्रकरणमन्तरायस्य कीर्तितम् ॥ ९३ ॥ इत्याश्रवपदार्थस्य सत्त्वं समुपवर्णितस् । अधुना बन्धसत्त्वस्य खरूपं व्याकरिष्यते ॥ ९४ ॥ १४७ Page #157 -------------------------------------------------------------------------- ________________ १४८ काव्यमाला । असम्यग्दर्शनं योगाविरतेश्च विपर्ययः । प्रमादाश्च कषायाश्च पञ्च बन्धस्य हेतवः ॥ ९५ ॥ सकषायतया जन्तोः कर्मयोग्यैर्निरन्तरम् । पुद्गलैः सह संबन्धो बन्ध इत्यभिधीयते ॥ ९६ ॥ विभेदात्प्रकृतिस्थित्योरनुभागप्रदेशयोः । जिनागमनदीस्नानैर्विज्ञेयः स चतुर्विधः ॥ ९७ ॥ ज्ञानदृष्ट्यावृतीवेद्यं मोहनीयायुषी तथा । नामगोत्रान्तरायाश्चेत्यष्टौ प्रकृतयः स्मृताः ॥ ९८ ॥ भेदाः पञ्च नव द्वौ च विंशतिश्वाष्टसंयुताः । चतुर्द्विचत्वारिंशद्वौ पञ्च तासामनुक्रमम् ॥ ९९ ॥ ज्ञानावृतिदृगावृत्योर्वेदनीयान्तराययोः । सागरोपमकोटीनां कोट्यस्त्रिंशत्परा स्थितिः ॥ १०० ॥ सप्ततिमहनीयस्य विंशतिर्नामगोत्रयोः । आयुषश्च त्रयस्त्रिंशत्सागरोपमसंमिताः ॥ १०१ ॥ मुहूर्तावेदनीयस्य द्वादशैवापरा स्थितिः । स्यान्नामगोत्रयोरष्टौ शेषाश्चान्तर्मुहूर्तकम् ॥ १०२ ॥ कर्मणां यो विपाकस्त भवक्षेत्राद्यपेक्षया । सोऽनुभावः समाम्नातो जिनैः केवललोचनैः ॥ १०३ ॥ योगभेदादनन्ता ये प्रदेशाः कर्मणः स्थिताः । सर्वेष्वात्मप्रदेशेषु स प्रदेश इति स्मृतः ॥ १०४ ॥ एवमेष चतुर्भेदभिन्नो बन्धो निरूपितः । संवरस्याधुना रूपं किंचिदुद्योतयिष्यते ॥ १०५ ॥ आश्रवस्य निरोधो यः संवरः स निगद्यते । कर्म संवियते येनेत्येवं व्युत्पतिसंश्रयात् ॥ १०६ ॥ चारित्रगुप्त्यनुप्रेक्षापरीषहजयादसौ । दशलक्षणधर्माच्च समितिभ्यश्च जायते ॥ १०७ ॥ Page #158 -------------------------------------------------------------------------- ________________ १८ सर्गः] चन्द्रप्रभचरितम् । इति संवरतत्त्वस्य रूपं संक्षिप्य कीर्तितम् । इदानीं क्रियते किंचिन्निर्जराया निरूपणम् ॥ १०८ ।। यथाकालकृता काचिदुपक्रमकृतापरा । निर्जरा द्विविधा ज्ञेया कर्मक्षपणलक्षणा ॥ १०९ ॥ या कर्मभुक्तिः श्वभ्रादौ सा यथाकालजा स्मृता । तपसा निर्जरा या तु सा चोपकर्मनिर्जरा ॥ ११० ॥ स्थितं द्वादशभिर्भेदैनिर्जराकरणं तपः । बाह्यमाभ्यन्तरं चेति मूलभेदद्वयान्वितम् ॥ १११ ॥ उपवासावमोदर्ये वृतिसंख्या रसोप्सनम् (१) । विविक्तवासना कायक्लेशश्चेति बहिर्भवम् ॥ ११२ ॥ खाध्यायो व्यावृतिर्ध्यानं व्युत्सर्गो विलयस्तथा । प्रायश्चित्तमिति ज्ञेयमान्तरं षड्डिधं तपः ॥ ११३ ॥ वाध्यायानस(श)नादीनां व्यक्तत्वादप्रपञ्चनम् । क्रियते दुर्विबोधत्वाध्यानस्यैव प्रपञ्चनम् ॥ ११४ ॥ आतै रौद्रं च धर्म च शुक्लं चापि चतुर्विधम् । ध्यानमाख्यातमर्हद्भिः शुभाशुभगतिप्रदम् ॥ ११५ ॥ अनिष्टसंगमे तस्य वियोगपरिचिन्तनम् । विप्रयोगे मनोज्ञस्य समागमविचिन्तनम् ॥ ११६ ॥ रोगादिजनितायाश्च वेदनाया मुहुः स्मृतिः। निदानं चेति चत्वारो भेदाः पूर्वस्य कीर्तिताः ॥ ११७ ॥ रौद्रं हिंसानृतस्तेयविषयप्रतिपालनैः । चतुर्भिर्जायमानत्वात्कारणैः स्याच्चतुर्विधम् ॥ ११८ ॥ आज्ञा विपाकविचयावपायविचयस्तथा । संस्थानविचयश्चेति धर्मध्यानं चतुर्विधम् ॥ ११९ ॥ पृथक्त्वादिवितर्कान्तं शुक्लमाद्यमुदीरितम् । एकत्वादि वितर्कान्तं द्वितीयमनुगद्यते ॥ १२० ॥ १. नरकादो. चन्द्र० १४ - Page #159 -------------------------------------------------------------------------- ________________ १५० काव्यमाला । अन्यसूक्ष्मक्रियापूर्वे प्रतिपात्यन्तमुच्यते । चतुर्थे प्रतिपात्यन्तं समुच्छिन्नक्रियोदकम् ॥ १२१ ॥ कथितेतिसमासेन निर्जरा संनिबन्धना । सांप्रतं मोक्षतत्त्वस्य रूपं व्यावर्णयिष्यते ॥ १२२ ॥ कृत्स्नकर्मक्षयो मोक्षो भव्यस्य परिणामिनः । ज्ञानदर्शनचारित्रत्रयोपायः प्रकीर्तितः ॥ १२३ ॥ तत्त्वप्रकाशकं ज्ञानं दर्शनं तत्त्वरोचकम् । पापारम्भपरित्यागश्चारित्रमिति कथ्यते ॥ १२४ ॥ संसारव्याधिविध्वंसे भाव्यमानमिदं त्रयम् । हेतुरेकाङ्गविकलो न हेतुरिव भेषजम् ॥ १२५ ॥ केवलं न यथाज्ञानं रुचितं समनुष्ठितम् । औषधं ध्वंसयेद्व्याधिं तथा तत्त्वं च संसृतिम् ॥ १२६ ॥ यथा सम्यक्परिज्ञानं रुचितं समनुष्ठितम् । औषधं ध्वंसयेद्व्याधिं तथा तत्त्वं च संसृतिम् ॥ १२७ ॥ कर्मणां प्रतिपक्षत्वान्मुक्तेर्ज्ञानादि कारणम् । ज्ञानादीनां विवृद्ध्या हि रागादिक्षयदर्शनम् ॥ १२८ ॥ रागादेश्च क्षयात्कर्मप्रक्षयो हेत्वभावतः । तस्माद्रलत्रयं हेतुर्विरोधात्कर्मणां क्षये ॥ १२९ ॥ क्षीणकर्मा ततो जीवः खदेहाकृतिमुद्वहन् । ऊर्ध्वं स्वभावतो याति वह्निज्वालाकलापवत् ॥ १३० ॥ लोकाग्रं प्राप्य तत्रासौ स्थिरतामवलम्बते । गतिहेतोरभावेन धर्मस्य परतो गतिः ॥ १३१ ॥ इति तत्त्वोपदेशेन प्रह्लाद्य सकलां सभाम् । भव्यपुण्यसमाकृष्टो व्यहरद्भगवान्भुवि ॥ १३२ ॥ निखेदत्वादिभिस्तस्य सहजैर्दशभिर्गुणैः । बभासे भुवनोद्भासि वपुर्भास्करभासुरम् ॥ १३३ ॥ Page #160 -------------------------------------------------------------------------- ________________ १८ सर्गः] चन्द्रप्रभचरितम् । १५१ व्यहरद्यत्र यत्रासौ तत्र तत्र सुभिक्षता । अजायत जनप्रीत्यै योजनानां शतद्वये ॥ १३४ ॥ गगने गमनं तस्य सर्वेषामपि हृष्टये। बभूव प्राणिनां प्राणिविरोधेन विवर्जितम् ॥ १३५ ॥ तस्य भक्त्युपसर्गाभ्यां मनागपि न पस्पृशे । शीतेतरकरस्येव च्छायाविरहितं वपुः ॥ १३६ ॥ चतुराननतारूपमहातिशयशालिनः । चतुरा न नता तस्य काभ्युत्थाय वयं प्रजा ॥ १३७ ॥ पक्ष्मस्पन्दविनिर्मुक्ते बभतुस्तस्य लोचने । नीलोत्पले इवात्यन्तनिर्वातस्थानसंस्थिते ॥ १३८ ॥ सर्वविद्येशितुस्तस्य यथास्थानखमूर्धजम् । असाधारणतां तस्य वपुर्वक्तुमिवाभवत् ॥ १३९ ॥ स घातिक्षयजैरेभिरपरैर्दशभिर्गुणैः।। रराज रजसा मुक्तो मुक्तिसंगमनोत्सुकः ॥ १४० ॥ सर्वभाषात्मिका तस्य सर्वतत्त्वावबोधिनी । मागधी या बभौ भाषा मैत्री चाखिलगोचरा ॥ १४१ ॥ जज्ञे विहारतस्तस्य सर्वर्तुफलशालिनी । कृतरक्तविनिर्माणा भूर्दर्पणतलोपमा ॥ १४२ ॥ पादौ विरेजतुस्तस्य हेमाजरुचिपिञ्जरौ । जितेन रागमल्लेन भयादिव समाश्रितौ ॥ १४३ ॥ इत्येवमादिभिश्चान्यैः स चतुर्दशभिर्जिनः । दिद्युतेऽतिशयैर्देवनिकायपरिकल्पितैः ॥ १४४ ॥ प्रातिहार्यैश्च सोऽष्टाभिः शुशुभे शुभचेष्टितः । छत्रत्रयादिभिः सर्वजगदैश्वर्यशंसिभिः ॥ १४५ ॥ १. चतुराननता चतुर्मुखता, सा रूपं यस्य सः, स चासौ महातिशयश्च, तेन शालते इति विग्रहः. Page #161 -------------------------------------------------------------------------- ________________ १५२ काव्यमाला । नवतियधिका तस्य सभायां गणिनोऽभवन् । द्वे तीक्ष्णतरबुद्धीनां सहस्रे पूर्वधारिणाम् || १४६ ॥ शिक्षकाणामुभे लक्षे चतुर्भिरधिकैः शतैः । अवधिज्ञानिनामष्टौ सहस्राणि महाधियाम् ॥ १४७ ॥ दश केवलनेत्राणां सहस्राण्यमलात्मनाम् । चतुर्दश सहस्राणि विक्रियर्द्धिमुपेयुषाम् ॥ १४८ ॥ मनः पर्ययिणामष्टौ सहस्राणि सतेजसाम् । सह षड्भिः शतैः सप्त सहस्राणि च वादिनाम् ॥ १४९ ॥ वरुणाद्यार्यिकाणां च विशुद्धतरचेतसाम् । अशीतिश्च सहस्राणि लक्षमेकं क्षतैनसाम् ॥ १५० ॥ श्रावकाणां च लक्षाणि त्रीणि सम्यक्त्वशालिनाम् । लक्षाणि पञ्च पूतानां श्रावकाणां व्रतादिभिः ॥ १५१ ॥ इत्थं विहृत्य भगवान्सकलां धरित्रीमध्यासितो गणधरैर्मुनिवृन्दवन्धैः । धर्मोपदेशजलवर्धितभव्यसस्य संमेदशैलशिखरं स समाससाद ॥ १५२ ॥ तत्रासौ परिमुक्तमासविहतिः पक्षे सिते सप्तमी - तिथ्यां भाद्रपदे स्थितः प्रतिमया सार्धं मुनीनां गणैः । निर्बाधं दश पूर्वलक्षपरिमाणस्यायुषः प्रक्षये शुक्लध्यान निरस्त कृत्स्नकलुषः सिद्धेः पदं शिश्रिये ॥ १५३ ॥ संश्लिष्टामथ तस्य भूधरपतेश्चैत्यालयोद्भासिनः पूते मूर्धनि सार्ध कार्मुकशतोत्सेधां तदीयां तनुम् । संस्कृत्यागुरुचन्दनप्रभृतिभिः प्राप्तोरुपुण्योदयाः कल्याणं प्रविधाय पञ्चममगुः खं खं पदं खर्गिणः ॥ १५४ ॥ इति श्रीवीरनन्दिकृतावुदया चन्द्रप्रभचरिते महाकाव्येऽष्टादशः सर्गः । Page #162 -------------------------------------------------------------------------- ________________ चन्द्रप्रभचरितम् । ग्रन्थकर्तुः प्रशस्तिः । बभूव भव्याम्बुजपद्मबन्धुः पतिर्मुनीनां गणभृत्समानः । सदग्रणीर्देशिगणाग्रगण्यो गुणाकरः श्रीगुणनन्दिनामा ॥ १ ॥ गुणग्रामाम्भोधेः सुकृतवसतेर्मित्र महसा मसाध्यं यस्यासीन्न किमपि महीशासितुरिव । स तच्छिष्यो ज्येष्ठः शिशिरकरसौम्यः समभवप्रविख्यातो नाम्ना विबुधगुणनन्दीति भुवने ॥ २ ॥ मुनिजननुतपादः प्रास्तमिथ्याप्रवादः - सकलगुणसमृद्धस्तस्य शिष्यः प्रसिद्धः । अभवद भयनन्दी जैनधर्माभिनन्दी स्वमहिमजितसिन्धुर्भव्य लोकैकबन्धुः ॥ ३ ॥ भव्याम्भोजविबोधनोद्यतमतेर्भाखत्समानत्विषः शिष्यस्तस्य गुणाकरस्य सुधियः श्रीवीरनन्दीत्यभूत् । स्वाधीनाखिलवाङ्मयस्य भुवनप्रख्यातकीर्तेः सतां संसत्सु व्यजयन्त यस्य जयिनो वाचः कुतर्काङ्कुशाः ॥ ४ ॥ शब्दार्थसुन्दरं तेन रचितं चारुचेतसा । श्रीजिनेन्दुप्रभस्येदं चरितं रचनोज्ज्वलम् ॥ ५ ॥ यः श्रीवर्मनृपो बभूव विबुधः सौधर्मकल्पे ततस्तस्माच्चाजितसेनचक्रभृदभूद्यश्चाच्युतेन्द्रस्ततः । यश्चाजायत पद्मनाभनृपतिर्यो वैजयन्तेश्वरो यः स्यात्तीर्थकरः स सप्तमभवे चन्द्रप्रभः पातु नः ॥ ६ ॥ इति ग्रन्थकर्तुः प्रशस्तिः । १५३ Page #163 --------------------------------------------------------------------------  Page #164 -------------------------------------------------------------------------- ________________ चन्द्रप्रभचरितस्थश्लोकानां सूची। स०श्लो० पृ० स० श्लो. पृ. अकृष्टपच्यसस्याव्ये २११७ २० अथ सोमदत्तनृवरस्य नलि १७ ७७१३० अचिन्त्यमाहात्म्यगुणो ज १ ४२, ५ अथाभवद्भरिगुणैरलंकृतो | १| ३९ ८ अचेतनस्य बन्धादिः | २ ८३, १७ अथास्ति शृङ्गोल्लिखितामरा| १| ११ अजीवश्च कथं जीवापेक्ष | २ ४५/ १३ अथाहमिन्द्रः स ततोऽवती १६ अत एव च दण्डवर्जितः १२) ६६ ९७ अथेश्वरश्चन्दनसेचनाद्यैः । अतिदूरतरोऽपि तेन सो अथैकदास्थानगतं प्रतीहार २ अतिरौद्रकिरातभल्लभिन्न अदयं दयितेन पातितै अतीतसंख्यैः परिरब्धकी अधमेन समेन वाधिकाम १२ अतुलप्रतापपरिभूततमो अधरदलगतं निधाय रागं ९ ४३, ७२ अतुलप्रतोलिशिखराग्रगत । ५, २० ४२ अधिकं व्यन्तराणां तु प १० ५९/१४५ अत्यन्तदुर्घटमिदं नहि । अधिकमेधितया मुदितैर्जनै १३ ३६१०८ अत्रान्तरे क्रुधाधावत्व १५११४/१२२ अधिकारपदे स्थितैस्तथा १२ ७१ ९३ अत्रान्तरे पृथुतपःश्रिय | ३ ४४ २९/ अधिगम्य यथाविधि श्रुतं १ ७७ ५ अथ कथमप्यपास्य दयिता १० ७८ ८३ अधिरुह्य स तत्र विस्मिता ६१०० अथ कश्चिदुपेत्य शासनान्नि १२ १९२ अधिसूनु लालन विधावहि ५ ५९ ४६ अथ केनचिदानीय सेवकेन १५/१३३ १२४ अधुना व्यनक्ति जिन एव १७८ अथ कोशलेति भुवनत्रित ५/ १२, ४२ अनन्तविज्ञानमनन्तवीर्यता १ ३ १ अथ जातुस मेदिनीपतिनि १ ६४ अनर्धमणिना भीमरथं . १५ १८ अथ तत्र शक्त्युपचयानुग ५/ २३| ४३ अनल्पसत्त्वंगुरुवंशशालिनं ११ ४ ८३ अथ तामपरो महेन्द्रनामा ५२ अनवस्थालता च स्यानभ २, ५८ १५ अथ तेन परिभ्रमय्य मुक्तः ६ १ ४८ अनिमिषकुलसंकुले विश ९, ५५, ७६ अथ ते परीत्य सुरशैलमु १७ १९१३४ अनिरूपितकृत्ययानया १२ ८४ ९८ अथ धातकीत्युपपदेन युता ५/ १ ४१ अनिष्टयोगप्रिय विप्रयोगौ । ५८७ ४८ अथ पुण्यदिने मुहूर्तमात्रा ६१०८ ५६ अनिष्टसंगमे तस्य वियोग १८११६१४९ अथ प्रजानांनयनाभिरामो ४ १ ३५ अनुगच्छति यः शठं विप्रैः १२ ९२ ९९ अथ प्रवृद्धे दिवसे विशांप ११ १८३ अनुपदाय बिसं प्रणयार्पितं १३, ४७१०४ अथ भक्तितः प्रथमकल्पप १७/ २४१३४ अनुपमबलवीयैः संमुखीभ ११ ९१ ९१ अथ भूपतिसूनुना कराभ्यां ६ २६ | ५० अनुरागपरापि बिभ्रती १० ५० ८० अथ मन्त्रगृहे स मन्त्रवि १२ ५७ ९६ अनेकचेष्टैरिति पर्युपासितं ११३९ ८६ अथ मायया जनितमात्रत १७/ १११३३ अन्तरेऽत्र नखचन्द्रचन्द्रि] ७ ४० ६० अथ मायिनान्यभववैरवशा| ५, ५६ | ४५ अन्यत्सूक्ष्मक्रियापूर्व प्रति १८१२११५० अथ सप्रणयेन याचते १२ ३३ ९४ अन्यदा नृपतिवृन्दवेष्टितः । ७ ५७ ६१ अथ स प्रियधर्मनामधेयं । ६ ७७ ५४ अन्येाराहूय युवेशमीशः | ४ २८ ३७ अथ स विक्रमवान्नयभूषणो १३ १,१०० अन्येऽपि रिपुपक्षस्था रा १५११३/१२२ अथ सा प्रसूतिसमयेन जि १७/ ११३२/ अन्योन्यदर्शनसमुच्छलि १४ ५२११० Page #165 -------------------------------------------------------------------------- ________________ स० लो० पृ.। स० श्लो०० अन्योन्यसंहतकराङ्गुलि |७ ८७ ६४ अवगाच्युतनीति मा भवा १२ भन्योन्यालोकनोद्भूतत्व १५ ३६११६/ अवधार्य सुवर्णनाभजा १२/ अन्योऽपि यस्य यो योग्यः १५/ १९११५/अवभाति निजं स पौरुषं १२/ ४५ अपरं च निवेदयाम्यहं ते ६ ३२ ५१ अवभास्य जगद्गृहं करै १० १० अपरानपि यच्छति द्विपा |१२| २१/ ९३ अविकम्पितधीरसंस्तुतत्वा ६ अपरापरैःस समुपेत्य समय १५ ८०/१३८ अविदितागतवारणभीभव |१३, ३० अपरेारपृच्छदादृतात्मा | ६ ७१ ५४ अष्टादश शतारे च सह १८ ६४ अपरेयुरशेषसैन्ययुक्तः ८८ ५५ अष्टौच त्रिदशपतेनिदेशवा १६ अपरेारुन्नमितबाहुरधिक १७ ६११३७ असतीजनं जिगमिषु बहुल ५ १६ ४२ अपरेयुरेनमवनीतिलकं ५ ४९ ४५ असम्यग्दर्शनं योगाविरते |१८ अपसर्प प्रयाहीतः किं १५ ९९१२१ असर्वज्ञकृतं तावन्न । २१०६ अपहन्ति नरो निसर्गजा १० ७९/ असुखैकफलं प्रभज्य यो । १ अपहृतवसना वधूस्तरङ्गैः | ९ अस्खलद्गति बृहद्बलान्वितं ७ अपायमुक्ता पदवीं परे न ११ ४६ ८६ अस्पृष्टपांसू अपि खेचर ५ अपि च सुवदने नरो न । ९ ७३/ अस्मरत्पतति चम्पकरेणौ | अपि तद्भवेद्दिनमपुण्यवतः ५ ४६ अहितस्य हितोपदेशनै १३ अपि तस्य पूर्वभरते भरत ५ ४१ अहो नराणां भवगर्तवति ११, १० ८४ अपि मेरुसमे समुद्गते १२/ ९६/आकस्मिकोद्गतबृहत्परच ११/ ८० ९० अप्यनारततपोनियतीनां । ८ ११ ६६ आज्ञा सुवर्णनाभस्य १५/१४६ १२५ अभवाम भवत्प्रसादतो १२/ ६८ ९७ आज्ञा विपाकविचयावपाय १८११९१४९ अभिधाय गिरंस सौष्ठवामि १२ ६७ ९७आद्या रत्नप्रभा नाम द्वि १८ ७१४१ अभिमानधनो हि विक्रियां १२/ ७८ ९८ आनीलनीरदनिभैः सुवि १४ ६१११२ अभियातुमतः प्रयुज्यते १२/ ९७ ९९/ आरणाच्युतकल्पे च द्वा १८ ६५१४५ अभियुज्य निहन्ति यो रि १२/ ३८ ९५ आरणाच्युतयोर्हस्तास्त्रयः १८ ५६१४५ अभिवाञ्छति पादसङ्गम १२ ९० ९९/आत रौद्रं च धर्म च शुक्लं १८११५१४९ अभिषिच्य तं ललितनृत्त १७ २११३४ आर्द्रदत्तनवयावकमण्डने ७ ८६ ६४. अभूद्वैमरथे रङ्गे समरो १५ १४११४ आर्यम्लेच्छप्रभेदेन द्विविधा १८ ३२.१४३ अम्बुना घनकिंजल्क २१३३/ २१ अर्याः षट्कर्मभेदेन षोढा १८ ४३ १४४ अयमनभिमुखीं सुकेशि | ९ ३७ ७५ आश्रवस्य निरोधो यः १८१०६ १४८ अयमपि मधुरस्वरोऽभिस | ९ ३६ ७५ इतरे च तं परमभक्तिभर १७ १४१३३ अयमुदकहतो व्यथिष्यते । ९ ५४ ७६/ इतरेतरबाहुपीडिताङ्गौ ६ २४ ५० अयं मुनिघनोऽघनोदनसह १४ ३३१०८ इतरेषु जनेषु का कथा न १० १ ७७ अर्घादिकां सम्यगवाप्य पू ५ ७७ ४७ इति कृतविविधप्रकारचेष्टा, ९ १८ ७३ अर्थ धर्माय सेवन्ते २११९/२० इति क्षितीशः सह शिक्षया ४ ४४ ३८ अर्धमार्गगतामेव तदी १५१०७१२२/ इति गत्यादिभेदेन कृता १८६६१४५ भहस्यतस्त्वं प्रविधातुमेनं | ५ ८८ ४८ इति गिरमभिधाय निश्चि ५ ९० ४८ अलिनीनिकुरुम्बचुम्बिता १४ २५१०७ इति च व्यचिन्तयदलाभि ५ ४६, ४४ अवगम्य निपातितस्त्वया ६ ३४i ५१इति चाभिदधे हिरण्यना ६ २७ ५० Page #166 -------------------------------------------------------------------------- ________________ स० श्लो० पृ०। स० श्लो० पृ० इति चित्तममुष्य धीरयि । ६ ९९ ५६ इत्यादि नोपमानं च २/ ९८ १८ इति चिन्तनाकुलमुपेत्य १७ ७२१३८ इत्याद्यनेकसिद्धान्तगहने - २, ५० १४ इति तत्त्वोपदेशेन प्रह्लाद्य १८१३२/१५० इत्यालापैर्युवेशस्य मान १५१०६ १२२ इति तत्र गिरौ निविष्टसै |१४| ६८११३/ इत्याशाः समदवधूरिव क्षि १६ ५३ १३१ इति तद्वचनैर्विरुद्धचेता ६ ९५ ५५ इत्याश्रवपदार्थस्य तत्त्वं १८ ९४१४७ इति तर्कयन्विकलमङ्गभुवा ५/ ५७ ४५ इत्युक्त्वा वाचमुच्चार्थों | २ ५१ १४ इति तस्य निशम्य गर्वग ६ २० ५० इत्युत्थितं तमाकर्ण्य । १५ ३१११६ इति तस्य निशम्य भारती १२ ४२ ८५ इत्येवमादिभिश्चान्यैः स १८१४४१५१ इति ते विनिवेदितं मया १२ १९ ९३ इदं करोम्यद्य परुद्दिनेष्विदं ११ १३ ८४ इति दूतमसौ विसृज्य रा ६, ९७ ५६ इदमात्मवधाय मद्विरुद्धं । ६ १९ ५० इति देशयति नभश्चराणा ६ ८७ ५५ इदमिदमिति दर्शयनशेषं | ९ ३९ ७५ इति नारकभेदेन कृता । १८ १६१४१ इदमिन्द्रजालमुत धातुग | ५ ५५ ४५ इति प्रजानामधिपः स्वचि ४ २७ ३७ इयमपि शफरी समुत्पत । ९ इति प्रसाध्याखिलभूतधा । ४ ६८ ४० इयमिह पुलिने निसगर्रम्ये ९ इति ब्रुवन्तं तमुदारचेष्टितं ११ ६६ ८८ इष्टैरिष्टार्थपिशुनैः परि १५ इति भाषिण एव भारती १२/ २५/ ९४ इह गगनचरैः कंदरागोच |१४ २४१०७ इति मन्त्रिगिरं कृत्वा १५/११८ १२३ इह तावददातुमिच्छतां १२ इति मानुषभेदेन कृता १८ ४७१४४ उत्तीर्णभारलघवः परितो १४ इति वनविहृतिप्रसङ्गखिन्नं ९ २७ ७४/ उदककणचितैर्नितम्बिनी | ९ इति वाचमदृष्टमुद्गराभां स ६ ८५ ५५ उदपादि तयोः शशिप्रभा | ६ ४५ इति वादिनि तत्र राजपु ६ २३, ५०/उदयादिशिरःश्रितः शशी १० २० इति विषयविरक्तश्छन्नया | १ ८० ९/उदितेन पयोधिरिन्दुना १० २६ इति वृद्धिमिते रतोत्सवे १० ६१ ८१ उदीरितायामिति वाचि सू ११ ६२ इति शिवसुखसिद्धयै भावय १५ १६० १२६/ उपकारोऽपि भिन्नत्वात्त । २ ७८ १७ इति श्रुतिहादिवचो ब्रुवाणं ५ ८४ ४७/ उपवासावमोदर्येवृतिसंख्या १८११२/१४९ इति श्रुखा स तद्वाणीं । २ २४ १२ उपसृत्य पुमांसमेकमाराद्भ६ ३९ ५१ इति हितमधुरैरिवाहिमन्त्रै ९ १५/ ७३/ उभावुभयमायोद्धं नि १५१२०१२३ इति हेतुभिः प्रचलितैश्च १७६१३३/ ऋतुजनितरुचिर्वधूसमूहैर | ९ २६ ७४ इति संवरतत्त्वस्य रूपं १८ १०८१४९] एकत्रयस्ततः सप्त दश स १८ १११४१ इति संधीरयन्नात्मसैन्यं १५ ६५/११९ एतच्च प्रविकसदम्बुजाभि |१०६५/ ८२ इति संप्रधार्य भुवनेश भव १७ ४०१३५/ एतस्यानृजुरयमष्टमीमृगा | १८४ ९ इत्थं विधाय विविधं स | ८८ एतान्येव सजीवानि षड् १८६८१४५ इत्थं विहृत्य भगवान्सक १८ १५२/१५२ एतेन जडतां तस्य | २८० १७ इत्थं नारीः क्षणरुचिरुचः ७ ९१ ६५ एतेषु सत्वपरितोषनिब इत्थमात्मनि संसिद्धे ७४ १६ एत्यढौकितविचित्रभूषणो इत्थं मधौ मधुकरीमुखरी ८ ५१ ७० | एवमेष चतुर्भेदभिन्नो ब १८१०५१४८ इत्यवेत्य भवदुःखभीरवः । ७ ४९ ६१ एषा तवाग्रमहिषी पुटभेद ३, ५३, ३१ इत्यागमं करटिनो मुनि ११/ ८४/ ९० एषा पुरं त्वदनुभावविवृद्ध ३, २९/ २७ ७५ Page #167 -------------------------------------------------------------------------- ________________ | स०| श्लो० पृ० |स० श्लो० पृ०. ककुप्पर्यन्तविश्रान्तत ककुभः प्रसेदुरजनिष्ट नि १७ १५ ८४ १२० कषायसारेन्धनबद्धपद्धति ११ १९८४ २१३२ कस्तूरी मृगसुरभौ हिमाच १६ ५२ १३१ १०१५ ७८ कस्त्वं भीमरथः को वा १५१०११२१ ७ ८५ ६४ ८ २३ ६७ १६ ८ १० | ४८ ककुभां विवरेषु तारका ककुभो मलिनात्मनाखिलं १० ९७७ कस्याश्चिदन्यजन संकुल कठिनकुचविचूर्णितोऽप्यप ९ ४४ ७५ कस्याप्यश्वगतस्येभकुम्भं १५ ४६११७ कठोरधारं विनिवेश्य कण्ठे ४ ५५ ३९ का क्षता हृदयभूशबरस्य कतिपयानि न यावदयुः प १३ २१ १०२ काचाद्रिप्रतिमविलोलवी कथं च जीवधर्माः स्यु २ ४६ १३ काचिदित्थमुदिता दयिते कथितेतिसमासेन निर्जरा १८ १२२ १५० काचिदुत्पलतुलासहनेत्रा कथितो निमित्तिपुरुषेण १७ ६३ १३७ काचिद्विहाय गृहभित्तिगतं कदम्बैः : सहसा नाथ २ २२ ११ काञ्चनारकुसुमे द्युतिमत्ता कन्तुना भवदशोकबलेन ८ ३४ १८ काठिन्यं तव हृदये स्तन कंदरास्वनुकृताहिमवन्तं ४६ ७० कादम्बरीमद इवाशय कमलप्रभा प्रभृतिदिव्यनि १७ ६० १३७ का धृतिस्तव रतेन विना कमलानना मधुकरीनयना ५ ३ ४१ कान्तकुण्डलमनोज्ञमुद्रिका कम्रतात्रतपनीयनिर्मितं ५९ कान्तिवारिणि नभोवदन करणैर्विविधैरशेषबन्धैश्च ५० कान्तैर्विचित्रोज्वलचन्द्र करताडनमास्यचुम्बनं ८० कापोताङ्गरुह विधूसरः सम करताडनमोष्ठखण्डनं १० ५८ ८१ कामशोकजलधे रुदितानि करिणं प्रदिशामि निश्चितं १२ ११० १०० कालुष्यं त्यज भज तुङ्गमा करिणीपतिरन्यदेव वा १२ ३२ ९४ काश्मीरप्रभविषु भूमिभृ करिणो मदमूढचेतसः १२ १२ ९३ किंकरी तव भवामि सदा कर्णिकारमधवाजनितान्तं ८ ३१ ६८ किं किं किमेतदुपया हि कर्तुरस्मरणादिभ्यः २१०२ १९ किंचिद्वपुः शिथिलताम कर्मणां यो विपाकस्तु १८ - ०३ १४८ किं त्वत्र कारणमभूदपरं कर्मणामागमद्वारमाश्रवं सं १८८२ ५४७ किंनरादिप्रभेदेन व्यन्तरा कर्मणां प्रतिपक्षत्वान्मुक्ते १८१२८ १५० किमभूदमीष्वपि न वत्सल कर्मभिः परवशीकृतात्मनो ७ ४७ ६१ किमिदं परमाद्भुतं मया य कलधौतमयोऽखिलासु ६ ७४ ५४ किमु कोऽपि बलोद्धतस्त्व कलं नदन्ती परिखातटेषु ४ ७२ ४० किमु तस्य न सन्ति वार कलमगोपकवंशरवाहितश्रु १३ ४९ १०४ किमेभिरधमालापैर्मातु कलासनाथस्य हिमद्युतेरि १५९ ७ कुचभरादसहां शुक्रवारणे १३ ४२१०३ कलासमोsपि जनाभिन १ ४४ ५. कुन्देन्दुद्युति निकराव दात १६ १२ १२७ कल्लोलहस्तैः स्फुरदंशुजा ४ ६५ ४० कुम्भालोकालक्ष्मणैः पूर्णदे १६६५ १३२ कल्लोलोच्छलित विदीर्णशु १६ ३० १२९ कुम्भावम्भोजावृतावम्बुपू १६६० १३१ कश्चित्तनुच्छदं योग्यं १५ ६ ११४ कुर्याः सदा संवृतचित्त ४ ४२ ३८ कश्चिदालोहनिर्मग्नैः प्रत्य १५ ५१११७ कुर्वन्ति यामनुकृताचलतु १४ ५७१११ कषायनाम्नां विजयेन वै ११ ४७ ८७ कुलं चरित्रेण विशुद्धवृत्ति | १| ४५| | १५१०३ १२२ ७ २४ ६ २५ ८१२७ ८ ४५ ६९ ८ २२ ६७ ७ ८४ ६४ ८२५ ६८ १० ७३ ८२ ७ ९० ६५ ८ ४२ ६९ ७ २० ५८ ८४३ ६९ १४ १६ १५ १०६ ५११३० ८ ३६ ६९ १० ७२ ८२ |१६ ५० १३० ८ २० ६७ ११ ८१ ९० ३ ६३ ३२ ३ २८ २७ १८४९ १४४ ७ ५ ६८ ४६ ६ ३७ ५१ ६ १६४९ १२ ३४ ९४ Page #168 -------------------------------------------------------------------------- ________________ स० श्लो० पृ. स० श्लो० पृ० कुलजोऽकुलजोऽथवास्तु । ६ ९६ ५५/क्षणदानिलभासुरीभव । १० ३५ ७९ कुवलयनयनाभिरस्यमाना| ९ ५८ ७६ क्षणदृष्टतिरोहितैर्जनो १/६८ ७ कुसुमकिसलयं विचेतुका । ९ २२ ७४ क्षणभङ्गुरवृत्ति जीवितं १ ६७ ७ कुसुमाद्यथा विटपिनो व ५, क्षणमरुणितलोचनारमण्यः ९/ कूटस्थनित्यतां केचित् । २ ४९ १४ क्षणमुपास्य परां प्रियमाग १३ ४५ कृतकटुस्वरमायतकंधरं १३ २८१०२/क्षणं प्रतीक्षते यावत्क्षात्र १५/ ८७१२० कृतकप्रधनेन रूपमन्यत् । ६ २८ ५० क्षणादशोकसंयुक्तं पुनाग २, ३२ कृतचरणनमस्क्रियास्तदा । ७ क्षणिकत्वेऽपि संतानि २ ८६ १७ कृतदयितविवञ्चना मुहूर्त | ९ ४५ ७५ क्षणिमिति मधुराभिर्भूपति ८ ६१ ७२ कृतदीप्तरवैर्विहंगमैर्निज १० ८ ७७ क्षमते निजमेव रक्षितुं १२, १५ ९३ कृतपरस्परकेलिभिरुच्छल १३ ५६१०५ क्षमते विनयातिलङ्घनं १२ २३ ९२ कृतपरस्परवाजिविघटना १३, ३७१०३ क्षमसे ततो यदि न पातुम १७ ६४१३७ कृतमनसिजवेगमूरुयुग्मं ९ १७ ७३ क्षयवान्विजिगीष्यते परै १२/ ३९ ९५ कृतसमुन्नतवंशपरिग्रहा १३ २३/१०२ क्षयानिलचलत्पूर्वपश्चि कृत्वा करावथ स संकुचद ३, ४७ ३० | क्षीणकर्मा ततो जीवः १८१३० १५० कृत्वा क्षण जनकुतूहल १४, ५९१११ क्षुद्रेतरक्षितिरुहां करभैः १४ ६६११२ कृत्वापरेारखिलावसरं । ३. २०२५ क्षुभितामिति तस्य भाषि १२ ५५ ९६ कृत्वा विषादमिति दुःस्थि | ३. ३५, २८ खचराधिप योगिनोऽपि कृत्स्नकर्मक्षयो मोक्षो भ१८१२३१५० खण्डयामास तानर्धचन्द्र कृत्स्नमायासितं दृष्ट्वा साम १५ ९७१२१ खपुष्पं तदहं मन्ये भुवने कृपणस्य परानुवर्तनैः १२, ९१ ९९/ खरशीतमारुतरजोरहिते केचिदित्थं यतः प्राहु२ ४४ १३, खिन्नं ते वपुरनपायिना १० ७० ८२ . केन तत्रसुरालोकं गतेन १५ ५२/११८ खुरनिपातविदारितभमि १३ १७१०२ केवलं तदभिषेकवारिभि । ७ ३१, ५९ गगनमुभयतः प्रपूर्यमाणं केवलं न मणिबन्धभासुरं ७ ३८६० गगनात्पतितस्य तस्य घा. केवलं न यथाज्ञानं रुचिरं १८१२६/१५० गगने गमनं तस्य सर्वेषा १८१३५/१५१ केवलिश्रुतधर्माणां देवस्य १८ ८७/१४७ गच्छंल्लावण्यसंक्रान्तदिदृक्षु २/३१ कोऽपि क्षरत्करटभित्तिरु ११ ८२ ९०/गच्छ तत्सुभग सारमयत्वं ८ २९ कोऽपीत्थं प्रणयरुषा विवृ १० ७४ ८२/ गच्छन्ती क्षितितलरोपित १० क्रमतेऽरिषु मत्पराक्रमो १२/६२ ९६ गजेन्द्रदन्तैश्चमरीकचौधै ४ क्रियां दिनकरादीनामुद १८ ७५१४६ गण्डस्थलामोदहृतद्विरेफैर्म४ क्रियावसाने विरसैर्मुखप्रि ११ १६ ८४ गतस्य तस्योपवने महीप ११ क्रोधस्तदङ्गे यः पूर्व मना १५ ८८१२०/गतावलेपैः प्रविशद्भिरेत्य | ४६० क्रोधादिभिरयं जीवः१५१३८१२४ गतैः समासत्तिमिवेतरेतर १२०० क्वचित्पतितपत्त्यश्वं कचि १५/६०११८ गत्या निसर्गपरिमन्थरया ८ ५७/ क्वचिद्गोधनहुंकारैरिक्षु २१२३, २० गत्वा सुदूरमपि यस्य . . ३, ४८ कासी भीमरथो यस्य १५/ ८११२० गदितुं युज्यतेऽस्माकं न १५/१०४१२२ क्षणक्षयिण्यायुषि मूढबुद्धिः ४२१३६ गदेन मुकोऽशनिना कटा ११/११/ ८४ یک عم ३ و مه وه له و سه ر و Page #169 -------------------------------------------------------------------------- ________________ १०९ स० श्लो० पृ० स० श्लो० पृ. गन्तुं पतझोपलवह्नितप्ता १४ १२ १०६ घनपादपसंकटान्तराले ६ ११ ४९ गभीरनादैः प्रतिमानिपाति १ २२ ३ घनवीथिरथं क्षपापतावधि १० २१ ७८ गरीयसा यस्य परार्थसंपदो १ ४३ ५/धर्माशोरुदयमहीध्ररुद्धमूर्तेः १० ६७ ८२ गर्भस्थितस्य जननान्तर ३ ६८ ३३/ धर्मोदबिन्दुभिरुपा हित १४ ४३ गर्वगद्गदमित्युक्त्वा १५ ८१ १२० घर्षद्भिर्मलयगिरौ महागजा १६ ३७ १२९ गलिताश्रुभिरातनिःस्वनै १० १६ ७८ घातिनिर्मथनलब्धकेवला १४ ३६१०८ गवाक्षनिक्षिप्तमुखारविन्दाः ४ ७४ ४० चक्रवर्तिविभवोचितोत्सवं । ७ ३० ५९ गलन्मदस्योन्नतवंशशालि ६१ ७ चक्रवर्त्यपि गृहीतदर्शनः । ७ ५६ ६१ गहनान्तमथापहाय राष्ट्र ६ ३८ ५१ चतुराननतारूपमहातिशय १८१३७१५१ गायत्प्रनृत्यदभितो रभ । ३ ७४ ३४ चतुर्णिकायभेदेन स्मृता १८ ४८१४४ गायनेष्वलिवधूनिकरेषु चत्वारः शुक्रमारभ्य हस्ताः १८ ५५१४४ गिरिरस्त्यथ खेचराधिवासः ६ चत्वारोऽर्वा रुचिरवपुषो १७ ८६ १३९ गुणग्रामाम्भोधेः सुकृतवस प्र.म. चन्द्रकान्तनुतेर्यत्र | २१२७ २१ गुणनिर्मितैः सुरभिभिः कु ५ ४२ चन्द्राकारस्थलममलिनो १४ ६७११३ गुणवत्सल मा गमस्त्वम ६ ८६ चन्द्रोवलेन यशसा | ३ १७ २५ गुणवानपि स त्वमीदृशो १० १० ९२/चन्द्रोज्झितां रविरलंकुरुते ३ ३३ २८ गुणवान्समुपैति सेव्यतां १० चराचरे नास्ति जगत्यभो ११ २२, ८५ गुणसंपदा सकलमेव जग ५ ४४/ चलनैवेलनैः स्थानैवल्ग १५१२३ १२३ गुणानगृह्णन्सुजनो न नि | १ ७१चलितवद्भिरजीयत वाजि १३ १११०१ गुणान्यथैवोपदिशन्प्रशंसया १ ८ २चलितशैलचयेन गरीयसा १३ २०१०२ गुणान्विता निर्मलवृत्तमौ । १६ १चलितेऽभिमेरु सुरनाथनि १७ १६ गुणिनं मनोरथशताधिगतं ५ ६२ ४६ चारित्रगुप्त्यनुप्रेक्षापरीषह १८१०७ गुरुभरग्रहकुब्जितविग्रहै १३ ३११०३/ चित्तसंततिमात्रत्वम गुरुमताभिरतामलमानसं १३, ८१०१ चित्रनेत्रपटचीनपट्टिका गुरुरीश्वरो नरकविद्धनदः । ५ २९ ४३ चित्रपट्टलिखितव्ययागमो । ७ १६ गुरुवंशमथाप्रमाणसत्त्वं ६ १२ ४९/ चित्रमेतदतिदूरवर्तिना ७ ६२ ६२ गुरुविरहभवेन पद्मनाभो १ ८२ ९/चित्ररत्नकिरणैः प्रवर्तयः । ७२७ ५९ गुरून्गुरून्सम्यगुपास्य ४ ३ ३५/ चित्ररत्नपरिपूर्णकुक्षयो। ७ ५९ ६२ गुहोदरे ध्येयहिमे हिमतुं १४ १८१०६ चिरमक्षतदेहौ तौ शरै १५/८३१२० गृहिणौ शशिसूर्यनामधेया ६ ३३ ५१ चिरयसि परमेव निक्षिप | ९ ९ ७३ गृहीतयोगं तपसा कृशीकृ ११ ३५ ८६ चिरयुद्धपरिश्रान्तः प्र १५११० १२२ ग्रहागतं तं मदमूढमानसो ११ ८ ८४ चीत्कारारवबधिरीकृताखि १६ ३१२७ ग्रामैः कुक्कुटसंपात्यैः स । २११८ २० चूडारत्नेन चित्राङ्गं प्रा. १५/ १७ १२५ प्रैवेयकविमानेभ्यः परे १८ ५८१४५/ चेतनालक्षणो जीवः कर्ता १८ ४१४० घटादिकारणेष्वेतन्मृदा । २/ ७१ १६ च्युत्वा ततो विगलितायु ११ ७४ ४९ घनघटासदृशीषु कृतासना १३, २४१०२ छत्रमुल्लसितफेनपाण्डुरं |७ ५८ ६१ घनतरैरुपरजितवारिभिः |१३| ६०१०५/छन्दानुवर्तिषु पदातिषु घनपङ्कनिमनमक्षमं किल | १/६६ छायासु यत्क्षितिरुहां तृण १४ ६४११२ ८ ८ ८ ८ . Page #170 -------------------------------------------------------------------------- ________________ स० श्लो० पृ.। स०/श्लो० पृ. जगत्यमुष्मिन्दिवसाधिपो ११/ ४४ ८६ ज्ञानमागमनिरोधिकर्मणो | ७ ५२ ६१ जगन्महामोहतमःपटावृतं |११) ४१/ ८६ ज्ञानमात्रमिह संसृतिक्षये | ७ ५३ ६१ जज्ञे पयः प्रविशतः सुतरं १४ ५८१११ ज्ञान वुपजातायां सहैव १५/१४८ १२५ जज्ञे मांसोपदंशासृगास १५/ ५३ ११८ ज्ञानावृतिगावृत्योर्वेद १८१०० जज्ञे विहारतस्तस्य सर्व १८/१४२/१५१ ज्ञानोपयोगः सततमुप । १५/१५४|१२६ जनतानुरागपरिवृद्धिकरः । ५ ४१ ४४ ज्योतिरुज्ज्वलमनल्पमण्ड जनभयपरिविद्रुतेऽपि प ९ ३४ ७५/ ज्योतिष्काणां तु देवाना १८ ६०१४५ जनमनःशयने शयितं म १३ ५२१०४ तं यौवराज्ये परिणीतभार्य ४ १६ ३६ जनरवात्रसतो निपतन्त्यध १३ २७१०२/तं रथस्थं रथारूढः स्वर्भा १५ ६७११९ जनादशेषाद्वयसा लघीया ४ ४ ३५/तं वाहितरथं वीक्ष्य धर्म १५ ९८१२१ जनेन पौरेण वृतः पुराद ११ ३३ ८५ तं गजस्थं गजारूढः १५ ७८/१२० जन्मान्तराणि भगवन्भ ११ ७६ ८९ तच्छस्त्रकौशलालोकवि १५१२२/१२३ जन्मान्तरे शुभमथाप्यशुभं ३ ३८ २८ तटगतामलनीलशिलातलो १३ ५७१०५ जन्मावलीमिति यथावदसौ ११ ७५ ८९ तटगतासितरत्नविनिःसृतैः १४ २९/१०८ जयन्रुचा निस्तमसौ समु १४ १९१०७ तटपादपसंरुद्धैर्निष्कम्भ | २१३६ २१ जयलक्ष्मीपरिष्वङ्गव्यवा १५ १२/११४ तटरुहकुटजावनीरुहाणा |१४ ३८१०८ जयवाञ्जयवर्मनामधेयो । ६ ४३ ५१ तटविटपशिखावसक्तहस्ता | ९ १९ जयशब्दं वयःशब्दैः २ १८ ११ ततः कलकलारावबधिरी |१५/ ९४ जयशालिनः सहजभद्रतया ५ ३४ ४४| ततः पितुर्ग्रहामर्षा !मु. १५/ ९० जराजरत्याः स्मरणीयमीश्व १ ४ १ ततः प्रतीहारकृतप्रवेशने ११, ३ जलदनादगभीरमथिध्वनि १३ ४८ १०४ ततः स तेनानुमतो महीप ११ ६७ जलदवीथिविशालमुरः प्र १३ ३१०० ततः स पुत्राापतराज्यभा जलदीर्घिका जन विगाह्यज ५/६ ४१ ततो मुमुक्षतः शकुं तस्य |१५/१३० जलनिर्झरसङ्गशीतवाते ६१८ ४९] ततो मोक्षोऽपि संसिद्धो | २/१०९ जलमकलुषमन्तरानुबध्नन् ९ ३० ७४/ ततोऽवगन्तुमिच्छामि नलवन्मत्स्ययानस्य तत्र १७६९१४६ तत्क्षणक्षुभितसिंह विष्टरः जातोऽहमद्येन्दुसमानकी | ५८१/ ४७ तत्क्षणाभिलषितामराधिप ७ १५ जिन यः समाश्रयति मार्ग १७ २८१३४/ तत्तेजो विहितविपक्षकक्ष १६ ४१/१३० जिनैः साक्षात्कृताशेषत्रि १८ ६११४५ तत्त्वप्रकाशकं ज्ञानं दर्शनं १८ २४/१५० जीवमन्ये प्रपद्यापि | २, ४८ १४ तत्प्रगम्य दयितं रुचिताभि । जीवाजीवादि यत्पृष्टम् | २, ५३, १४ तत्प्रत्ययात्वयमिदं न ११ जीवाजीवादिषड्वर्ग २ ९० १८ तत्र त्वदीयचरणाम्बुजता ८ ५६, ७१ जीवाजीवाश्रवा बन्धसंव १८ २१४० तत्र शासति महीं जनताया ८ जीवे सिद्धेऽपि गर्भादि २ ६२ १५ तत्राभिनन्दितनिजाखिल ३ जीवो नास्तीति पक्षोऽयं | २/ ५४ १४ तत्राशामभिचलिते कुबेरगु १६ ४५/१३० जृम्भाभवत्सततसंनिहिता | ३. ६६ ३३/ तत्रासादनमात्सर्यगुरुनिह्न १८८४१४७ ज्ञानदृष्ट्यावृतीवेद्यं १८ ९८१४८ तत्रासुरकुमाराणां प्रमाणं |१८ ५२/१४४ ज्ञानमर्थपरिबोधलक्षणं । ७ ५० ६१तत्रासौ परिमुक्तमासविह १८१५३ १५२ चन्द्र० १५ ८3 tu ६७ Page #171 -------------------------------------------------------------------------- ________________ |स०|० पृ० १६ तत्रासौ समुपगतः समुद्य तत्रेन्दूपलशकलोज्ज्वलैः |१६ तत्सङ्गादिव संजातः तथापि तस्मिन्गुरु सेतु वाहि तथाहि कचिदप्यस्ति तदखिलमपि वारि निक्षिप ३४ १२९ तयोर्बभूव तुमुलं रणधू ४८ १३० तरसोभय वेतनैर्वशीकि १ २ ९ | स० श्लो० | पृ० १५ ६८ ११९ १२१०६ १०० २ १३ ११ तरुराजयः सकुसुमाः कुसु ५ ११ ४२ १० ९२ २९ ६, ८१ ५४ ६ ९२ ५५ तस्मात्स्ववेदने सिद्धे ८ २ | ११ ७७ २१०८ १९ २ ४७ १३ २ तव कापि शशिप्रभाभिधा ६९१ ५५ १८ तव कार्यविदोऽभिजल्पितुं १२ ६९ ९७ ७४ तव कीर्तिभिरेव सर्वदिग्वि १२ ७ ९२ तदखिलं पुटभेदनमुद्भटैः १३ २५ १०२ तव तात न युक्तमाकुलत्वं ६९८ ५६ तदपि क्वचन प्रयत्नसाध्ये ३१ ५० तव दर्शनं जगदधीश विद १७ ३० १३५ तदयं स्वविनाशमीक्षमाणः ६ ४८ ५२ तव नाथ यश्चरणयुग्ममवि १७ २९ १३४ तदलं परिभाषितैरमीभि ६ २२ ५० तव मानधनाखिल प्रकारै तदवेत्य वचः प्रभोरिदं १२ २० ९३ तव संनहनं नाथ लघु तदस्मिन्नप्रमत्तेन प्रह १५११७ १२३ तस्माज्जज्ञे पुनरपि चतुर्गों तदाज्ञयैकः समुपेत्य धीरध ११ ५ ८३ तस्मात्करोमि तत्किंचिन्न तदिदं शरदभ्रशुभ्रकीर्ते तदीयसङ्गादखिलोsपि भी ४ तद्धर्मश्रवणाज्जातविबोधा २ १३ तद्भारतीमिति निशम्य तद्रूपलोकन विलोभितलोच ७ ८३ तनयः स तनोति यः कुलं १२ १०८ तनुकुक्षयोऽप्यतनुधारमप ५ १३ तन युक्तं क्रियायां हि तपश्चरन्घोरमघोरमानस: ११ ६८ तपेऽभिसूर्यप्रतिमं व्यवस्थि ११ ८८ तस्मिन्काले सह परिजनैर्य १७ ८३१३९ तपो वपुर्भिः कठिनैः सुदु ११५९ ८७ तस्मिन्गर्भावतारं कृतवति १६ ६९ १३२ तमकारणबान्धवं ततोऽसौ ३ ५६ ५२ तस्मिन्नधीताशिषि साधु तमनन्यसमानतेजसं १२१०९ १०० तस्मिन्नम्बुदगम्भीरे दिग तमरीरमत्सुरकुमारसमिति १७ ४५ १३६ तस्मिन्मृगाङ्क इव सर्वमनो तमसा खिलमेव कुर्वता नि १०११ ७७ तस्मिन्विधाय महतीम् तमसाधारणैश्चिह्वैः प्रत्य १५११५१२३ तस्य भक्त्युपसर्गाभ्यां तमसाध्यमवेत्य मानुषास्त्रै ६ १०३. ५६ तस्य मन्थरचतुष्टयाधिका तमिति प्रणुत्य गुरुभक्तिभ १७ ४११३५ तस्य मारुत विलोल मूर्तिभि तमुदीक्ष्य खरांशुवद्दुरीक्ष्यं ६ १०१ ५६ तस्य वाजिखुरजै रजश्चयै तमुदीक्ष्य भासुरमशीतरुचि १७ १२/१३३ तस्य वारिनिधिवारिमेखला ७६ ६३ तमुपायनैः समुपगम्य सद १७ ५७ १३७ तस्य श्रीरिव कमलालयादु १६ १६ १२८ तमुपेत्य शक्रवचनेन नरप १७ ५९ १३७ तस्यां रक्षां श्रुतपरबलः | १४७० ११३ तमेत्य सर्वावसर व्यवस्थितं ११ २८३ तस्यां वणिक्पथकृताधिक तं महास्त्रैर्महासेनश्चकार १५ ७६ १२० तस्यापर विदे तयोर्द्वयोरपि नृपयोः प्रता १४ ६९११३ तस्यायतः करिवधूज्झित ११ ८७ ९१ ३५ तस्मादकर्तृकं शास्त्रं ११ तस्मादनादिनिधनः स्थितो। ८९) तस्मादशेषवित्कश्चिद ६४ तस्मादुपप्लुतं सर्वं तत्त्वं १०० तस्माद्भवान्तरभवादशुभा ४२ तस्माद्विषय विज्ञानमप्रत्यक्ष १८७६ १४६ तस्मान्न दुष्टकरिणो यदि ८८ तस्मान्नर विशेषोऽसौ ५६ ३१ २५९ १५ ११ ८५ ९० २ ९९ १८ ७० ५८० ४७ १५ २११३ ३५७ ३१ ३६१ ३२ ७ ६१ ६२ ७ ८१ ६३ २११४ २० १५ ७ ११४ १७८८ १४० १५ १४४१२५ २ ६१ १५ २१०५ १९ ८८ १७ १८ १३६१५१ ७ ७३ ६३ ७ ७४ ६३ Page #172 -------------------------------------------------------------------------- ________________ न م स० श्लो० पृ०॥ स.|श्लो० पृ. तस्योपरि स्फुरितभासुर १७ ९०१४० तेभ्योऽधिगम्य तव संतति ३ तस्योविलयभुजः समस्त १६/ ४७१३० तेभ्योऽप्यूज़ मणिमयचतु १७ ८७१३९ तस्योरूवलय विशेषकस्य १६ १५१२८ तेषामप्यनुमाबाधा परि २ ९१ १८ तां शशाङ्ककिरणा विदह । ८२६ ६८ तेषु माषचणकातसीतिल तां क्षोणीमिव चतुरर्णवाव १६ २११२८ तोयावगाहचकितैरलिनी १४ ५५/१११ तानिन्दुसुन्दुरमुखानव ३३० २७ त्यज मम विरहोऽधुनेव प ९ १४ ७३ तां तादृशीं समवलोक्य ३ २१ २६ त्यागश्च शौर्य च तथैव सत्यं | ४ ९/३५ तान्यकायिषु सप्त स्युस्त्री १८२४१४२ त्यागश्चाभयदानादिप्रविभे १५/१५५/१२६ तापकृत्कुरबकः स्तबकेन | ega त्रयोदशविधं तस्य चारित्रं १५/१५१/१२५ तापयन्ति मम मानिनि ता ८२१ ६॥ त्रसस्थावरभेदेन तिर्यग्जी १८ १७१४२ तापहारि वपुषो विधुरस्य | ८१६६७त्रासितारिरुदभूनिजाति / ७३५७ तावद्भवान्मोचयितुं प्रयत्ना ४ ३२ ३७ त्रिंशन्नरकलक्षाणि प्रथमा १८ १३/१४१ तिमिरप्रविधायि धावमानं ६१.४ ५६ त्रिः परीत्य प्रणम्य त्रि | २/ ३७ तिमिरेभमदुर्न हिंसितुं श |१०|२९७९|त्रिकालगोचरानन्तपर्या | २/ तिरश्चां संहतिस्तत्र पर । २, २३, ११ त्रिकालमध्यस्थमनन्यगो ११३८ तिर्यगादिप्रभेदस्य क्रमो १८ २७/१४२ त्रिदशाधिवासजिति यत्रस तिलकमिति यदत्र पूर्वमा | ९/ २३/ ७४/ त्रिदशो यदि वा दितेस्तनू ६ तिलकस्तिलकं पृथ्व्यास्तं । २ १५/ ११/त्रुटिताप्यतिमात्रसंस्तवा १० तीक्ष्णत्वं केवलं यत्र । २१३८ २२/ त्रैलोक्यशोभाभिभवप्रवीणं ४ तीरजैस्तरुसंतानैः पयसि | २१३४/ २१ वत्पादपद्मशरणे बद । तीरेष्वेताः कुसुमितवानी १४ ३५१०८त्वमतः प्रथमो विवेकिनां १२ तीर्थभूतमुरुभक्तिभावित । ७ ४२/ ६० त्वमेव भोगामिषलोभ्यलो ११ तुङ्गत्वमद्रिपतिना हरिणे । ३ | ६|२३| त्वयैवं ब्रुवता सूक्तं नृप तुरगरोहकराग्रसमुत्पतत्त १३ | ३४/१०३ त्वादशी पटुरकारि वयस्या ८ तुरगवारकठोरकरद्वयी १३/ ९/१०१) | दक्षिणं गणयामास ना १५ तुरगियत्ननिरुद्धमहाजवैर्ह १३ १०१०१ दत्तश्रुतिः किंनरकामिनीनां १४/ तुरङ्गिणां पदातीनां रथिनां १५, ४०११७ दत्ताद्या मुनिभिः समं गण १७ तुलां व्यतीतो विनयः क्व ११ ५३ ८७ ददृशे च गतेन तेन तस्मि ६ तुषाररमि भजते निशायां ४ ६ ३५/ ददृशे च मुनिस्तेन स्थिती २/ तुष्ट्या ददत्वसुतजन्म ३.७३/ ३४/ दधानमिन्दोः परिवेशभाज५/ ७३ तुहिनपाण्डुरतीरजसैकतां १४ २११०७/दन्तिनो दन्तिभिर्भिन्नाः १५/ ५९/११८ तेजःकायभृतः केचिदपरे १८ १९१४२/ दयापरः साधुरतः परत्रधी ११/ ६१ तेजखिनः पूरयतोऽखिला| ४ ४३/ ३८ दयावतो धर्मधनस्य धीम ११/ ६० ८८ तेजोनिधावुदयधानि सुव. १ ८५ ९दयितामतिपीवरस्तनी १० ५५/ ८१ तेजो मूर्त मिवात्मीयं सु १५ १३ ११४ दन्धिाञ्झटिति हठेन पा १६ ४२१३० तेन स खवशभावमाहृतः, ७ ४६ ६१/दश केवलनेत्राणां सहस्रा १८१४८/१५२ तेनोज्झितां निजकुलैकवि | ३ ३४/ २८ दश त्रीणि ततो हीनं प १८ १४१४१ ते पीत्वा प्रहरणधारिणाम् १६/ ३१/१२९ दशवर्षसहस्राणि जघन्यं प्र१८ १२/१४१ س ع १४ १ ४७ Page #173 -------------------------------------------------------------------------- ________________ स० श्लो० पृ.। स० श्लो० पृ. दशसप्तधनुर्माना व्यन्तरा १८ ५३१४४ द्विगुणो द्विगुणोऽन्यासु १८ १०१४१ दहनस्तृणकाष्ठसंचयैरपि | १ ७२ ८ द्विजिह्वता यत्र परं फणा | १| ३३, ४ दहनेन येन रिपुवंशततेः । ५/ २८ ४२ द्विरदानिव मद्विधान्सदा १२/ ६१ ९६ दानाम्भोभिर्भूरिभिरणा १३ ६११०५/ द्वीन्द्रिये द्वादशैव स्युर्यो १८ २११४२ दानेन संयमिजनस्य जि | ३६० ३२ द्वीपसिन्धुविविधाकरोद्भवै । ७६७ ६२ दामद्वन्द्वात्सुभ्र सोऽनन्त १६/६४१३१/ द्वीपे नृप तृतीये यो विद्यते| २११३, २० । दारान्सुतानप्यनपेक्ष्यकेचि ४ ५४ ३९ द्वीपेषु दुर्गेष्वथ मण्डलेषु ४ ६६ ४० दारुणं यस्तपस्तेजः । १०|धनयौवनप्रभृति सर्वमनुग १७६८१३७ दारुणा विरचना भृकुटीनां ८ ४१ ६९/धनहानिरुपप्रदानतो १२ ८१ ९८ दिङ्गागान्प्रतिदन्तिशतिमन ८६२ ७२ धनुर्धरैः खनिभिरश्ववारैर्ग | ४ ५ ३५ दिननाथविभेव पूरिताशा | ६ । ५१ धनुर्महारथेनाथ दुधुवे १५ ७९ १२० दिनमद्य मे गतमनुत्सवतां ५ ४६ धरणीध्वज इत्यभूत्प्रशास्ता, ६ ७६, ५४ दिनैरल्पैरेव प्रथितगुणराशे ५ ४८ धरणीध्वज इत्यमोघनामा ६ ९० ५५ दिवसाधिपवल्लभागमे १०३ | धराश्रयः संततभूतिसंगमः १ ४९ ६ दिव्यं देवैः सेव्यमानं वि १६ ६११३१ |धर्माधर्मावथाकाशं काल: १८, ६७ दिव्यान्दिव्याकारकान्तास | ७ ९४ ६५/धर्माधमैकजीवानामसंख्ये १८ ७३/१४६ दिशि तस्यामवस्थाय २/ २७ १२/धर्मार्थयोरविदधत्स ३ १ २१ दीनानाथकृतोत्सर्गः स १५, १५११४ धर्माविरोधेन नयख वृद्धि | ४ ३९ ३८ दुःखेन ते प्रथममस्म्यहमे ३. ३७ २८ धर्मोऽर्थसंचयनिमित्त । ३ ११/ २४ दुरन्तभोगाभिमुखां निवर्त ११/ २३ ८५/धवलारुणकृष्णदृष्टिपातैः । ६ ४ ४८ दुरात्मकादेव भवाद्भयंकरा ११ २०८४धिकष्टमीदृशं कर्म करोति १५१३४|१२४ दुरवीर्य रिपुनिर्दहनप्रवी ३/ २२ २६ धीरधीरारिरुधिरैरुरुधारा १५ ४९/११७ दूतिकोक्तमिति कोऽपि नि ८ ३० ६८ धूमप्रभा ततो ज्ञेया परा १८ ८१४१ दृष्टेमंदालिषु लतासु शरी | ८६० ७१ धूमोद्गमैरागुरवैः सुरस्त्री १४ ४१०५ दृष्ट्वा कदाचिदथ शारदमभ्र ४ ७७ ४१ धूलीसालो वलयसदृश १७ ८४| देव कोऽप्ययमत्यन्तममा १५११६१२३/ ध्रुवमस्य रूपविभवेन जित ५ ४३ देव देवोचितस्थाने सुगन्धि २ २ १० ध्वननितम्बावनितारमन्ते १४ ३१/१०८ देवमानवशुभेतरग्रहप्रापि । ७१४ ५८न कण्टकद्रुमस्थस्य काक |१५ ३३ दोषानुबन्धरहिता तमसा. ३, १८ २५/न काकतालीयमिदं कथं । ४ २६ ३७ दौःस्थित्यमिति संचिन्त्य १५/१४५१२५/न काचिदीहा कृतकृत्यमा ५ ८२ ४७ द्रव्याणां पुद्गलादीनामधर्मः १८ ७११४६ न केवलं सर्वगुणाश्रयेण | ४ ११ ३५ द्राधीयसीरविरलं रचिता १४ ४४१०९ नगतुङ्गमतङ्गजोग्रनके द्वयेषामप्यथ प्रातः स्थावरे १५ १११३/ नगापगातोयतरङ्गलोले द्वाचत्वारिंशता वर्षसहस्रैः १८४०१४३ नगोत्तुङ्गं समारुह्य नागे १५ २३.११५ द्वादशाङ्गश्रुताधारो द्वाद १५/१४९१२५/ नमश्रावितनामासौ बद्ध १५ ८०/१२०. द्वारवनी समानातौ मध्य १८ ५७१४५ न च कश्चिद्विशेषोऽस्ति । २१०३/ १९ द्वाराग्रग्रथितामलारुणमणि १० ७९ ८३ न च मुख्याते गौणक १८ ७७१४६ द्वावप्यतुलसामथ्यौं द्वाव १५/१०९/१२२न च व्यापकता तस्य ! २ ८७ १७ Page #174 -------------------------------------------------------------------------- ________________ १२१०१ ८५१३९ सलो पृ०1 स०श्लो० पृ. न च सखि सुसहस्त्वयापि, ९/१३/ ७३ नरो विवध्येत सरागतां ग ११ २१ २५ न चात्मभूतयोरैक्यं २७३/१६/नव अवेयकादिस्थाः कल्पा १८ ५११४४ न चानुमानं तद्बाधां | २/ ९५ १८ नवतिख्यधिका तस्य सभा १८१४६ १५२ न चान्यदस्त्युपादानं । २/६९ १६/नवसंगमजन्मना ह्रिया १० न चाप्यकर्तृता तस्य २ ८१ १७न विवाधनं जनपदस्य सम १७ ५६१३७ न चार्थापत्तिरप्यस्ति २१०० १८ नवोदयं प्रस्फुरितप्रतापं प्र ४ ६९ ४० न चासिद्धमहेतुत्वं हेतोः | २६४ १५/न समीरणः श्रवणभेदिपरु १७ ५५१३६ नचास्वविदितं ज्ञानं वे । २/ ५६ १४ न सहते करपातमयं नृपो १३/ १८१०२ न चोपादानधर्मोऽपि | १६ नहि कार्यविपश्चितः पुरो १२/ न जहाति पुमान्कृतज्ञता | ७८ नागाः पदातिवृषभा ३/ न तथाप्यनुवर्तनामहं । ९९/ नानापुष्पा समजनि ततः १७ न तस्य तावानसुसंनिभस्य | ५/ ७८ ४७ नाप्यागमेन सर्वज्ञः २/१०१ न तस्य बाधकं तावत्प्र । २ ९४ १८ नामयन्नतुलदैवपौरुषान्सि | ७ न तादृशी खे विभवे न ११ ५४ ८७ नारकस्यायुषो ज्ञेयो बह्वा १८ ८९ नत्वाहं विरहभयाद्भणामि १० ७१ ८२ नावियोगः सुहृत्सङ्गो न १५१३६ न नवं वयो व्यसनवर्गहतं ५ ९ ४२ नास्ति तस्य मयि यन्मम | न निमित्तमिहोपदेशको १२/ ४४ ९५ निःशेषमम्बुधरधीरगभीर ३/ ७१ । न पपात रणे तावद्वीर १५/ ५७११८ निःस्पन्दं गजमिति संवि ११ ९०११ न परं बन्धनं प्रेम्णो न १५/१४३ १२५ निकरै रुचां तिमिरहानि १४ १९ न परीषहास्तमसहन्त धृति १७ ७९ १३८ निखिलानमितानलक्षमो । न प्रातिकूल्यमत्यन्तं मनः १५ ३४११६, निखिले विधिवद्विवेचिते १२ न बभूव कस्यचिदकालमर १७ ५४१३६| निगृह्णतो बाधकरान्प्रजानां ४ न भवान्किमवैति यदला १२ ४१ ९५, निजधामविवृद्धिकारिणी १० न भूरिदानोऽपि मदेन सं १ ४६ ५/निजभर्तृदुर्व्यसनदुःखचितं नम इत्यपि त्वयि जिनेन्द्र १७ ३९१३५/नजभुजयुगलैरुदस्य जाया न महीरुहाः परिहृताः कुसु १४ २२/१०७/निजमधुरविलासशोभिता नयनाभिराममकलङ्कतनुं ५५१ ४५/निजरूपविभ्रममनोरमया नयप्रमाणांशुभिरुज्ज्वला ११ ८६ निजविक्रमाहितरणैकरसो | नयमार्गममुञ्चतः स्वयं १२ ९७/निजशौर्यवह्नि हुतशत्रुगणे ५ ३० ४३ नयमिन्द्रलाघवकरो विभवो | ५ ४४निजेषुरचितस्फारमण्डपो |१५ ४३/११७ नयविक्रमयोर्नयो बली १२ निजैः समस्तानभिभूयधा | १ ४७ ६ नयविक्रमशक्तिशोभितो १२ ९२ नितम्बवाप्यः खचराङ्गना १४ ८१०६ नयशास्त्रनिदर्शितेन यः १२ | नितरां परिकोपितो मनो (Ete ५३ न यावदद्यापि पवित्रपांसू ५, ७६ नितान्तवृद्धेन कठोरवृत्ति | नयेन नणां विभवेन नाकि ११ ५२ नित्यं व्यापकमाकाशमव १८ ७२/१४६ नरनार्थ युवा यदा स दृष्टो । ६ ६१ ५३. नित्यसंनिहितदेहदेवतादत्त |७ १८ ५८ नराधिप त्वां प्रियविप्रयुक्तं नित्यस्यानुपकारित्वात्सम नरेन्द्रविद्याधिगमाद्विशुद्ध | १/५१ ६ निपतति कुचमण्डले रम | ९, ५० ७६ و و Page #175 -------------------------------------------------------------------------- ________________ ०श्लो० पृ.] स०लो०० निपातयन्ती तरले विलो १२७ ३ नृपवधूजनयानवितानकैर १३ ३२१०३ निपातितानां रणमूयरीणा, ४ ५९/ ३९ नोदसिक्त स मदप्रवर्तिनी / ७ २८ ५९ निमज्जतो मे परिमूढबुद्धेरे | ५/८३ ४७ पक्ष्मस्पन्दविनिर्मुक्ते बभ १८/१३८१५१ निमित्तभावेन मदस्य भूय ११ ५१/ ८७ पञ्चमी च सहस्राणि वर्षा १८ ४१/१४३ 'निरन्तरनिपातीषुजालप्र १५/ ५४११०/पञ्चमी दुःषमा ज्ञेया षष्ठी १८ ३८/१४३ निरन्तरैयंत्रशुकाङ्गकोमलैः १ १३, २ पञ्चषानपि कृत्वाने पत्री | २, २९ १२ निरवग्रहैनवनवैः परितः । ५/ १०४२/पटहजेन पटुध्वनिना मुहु १३/ ३५/१०३ निरवधि प्रसृतैर्वसुधातले १३/ १२१०१ पठितव्यमिहान्यथा स्थित १२/ ८३, ९८ निरस्तषडरिपुः कृतज्ञो | ४ १४ ३६पण्यत्रीमिव समुपात्तपत्रपू १६ ३८१२९ निरालोके जगत्यस्मिन्न । २ ४१ १३ पतिरङ्गनया न्यषेधि यत्प १० ४५ ८० . निराश्रयाणां पततामधोग ११, ४२ ८६पत्रं धनं धान्यमशेषरत्नान्यु ४ ५७ ३९ निर्मग्नं विषयसुखाम्बुधाव १६ २३१२८ पथि वृषैः करिसूत्कृतिवि १३/ २९१०२ निवर्तितात्मा विषयेभ्यइत्य |११| ३० ८५ पथिषु हस्तिपकाहतडिण्डि १३/ १४१०१ निवसन्कृतसत्कृतिः स त । ६ ५९ ५३ पदवीमतीत्य तमसांतपता ५/६३| ४६ निवारयन्तोऽपि दरीमुख १४ ६१०६ पदातिपूर्वा विभवाश्चबान्ध ११ ५६ ८७ निवृत्य यावत्किल पृष्ठवति ११ ६ ८३ पदानतानवज्ञाय सामन्ता १५/५४७१२५ निवेदितान्तःकरणस्य भूभु ११ ५८ ८७ पयसि समवतीर्य नाभिदन्ने ९, ३३ निशम्य तस्यागमनं स पा ११ ३२ ८५/परकृत्य विधौ समुद्यतः १० ४ निशम्य तस्यातुलपुण्यश | ४ ५३ ३९/परंतपस्तडिद्वक्र चित्राङ्गः १५/११२/१२२ निशाकरांशुप्रकराच्छवारि | १/१४ २/परया प्रभुशक्तिसंपदा १२/ ३ ९२ निशागमेसौधशिरोधिरोहि १ २९ ४परवृद्धिनिबद्धमत्सरे विफ १२ ८५ ९८ निशासु शीतांशुमणिस्थल | १| १५/ २/परशुं वाहयामास कृत्वा स १५/१२९१२४ निषेव्यविवरो वरो विविध १४ २०१०७ परस्परस्नेहनिबद्धचेतसोः । १५८ ७ निष्क्रान्तैः शिखरचयानि 1४४०१०९ परस्परास्त्रसंघट्टप्रोच्छल १५, ६९११९ निष्कामति प्रविशति प्रक ११ ८३ ९० पराक्रमाक्रान्तमहीभुजो ज १ ५४ ६ निखेदत्वादिभिस्तस्य सह १८१३३ १५० | परिचिते बहुशोऽप्यवनीश्व १३/ २६ निहतप्रमुखे ततोऽरिसैन्ये ६१०७/५६ परिज्वलन्महात्रौघं रथं १५, २४ निहत्य नूनं शमखगधारया ११ २६ ८५/परिणामसुखं शरीरिणां । १ ७६ ८ नीचोचितां समाकर्ण्य १५१०२ १२२ परिणामहिते समीहते पथि १ नीरन्धैर्विपुलफलैरकृष्टप १६ ५१२७ परिणामिनि यामिनीमुखे १० नीलाननं प्रसृतपाण्डिम | ३ ६४ ३२ परिणेष्यति तां य एव ध नीलोत्पलानि निजया ३ ६७ ३३ परितः परिचूर्णयन्नुपेता ६ ३ ४८ नीलोपलोल्लसितलोलमरी १४ ३४|१०८ परितः परिवत्रुस्तमन्येऽप्ये १५/ २५/११५ नूनमिच्छति नो जेतुं १५१०० १२१/ परितापविनाशनाय शय्या ६६६ ५३ नृत्यच्छिखण्डिनि मृदु । ३, ४३. २९परिदेवनसंतापशोकाकन्द १८८५१४७ नृपतिरेकक एव कुलं १३ १५/१०१ परिभवत्यरिनिर्जयनिर्गतो १३/६१०१ नृपतेर्मुकुलीकुर्वन्स करा | २ ३८ १३/ परिमितैर्गमनैः कुथवाहिनीं |१३५३१०४ नृपपराक्रमबीजविवप्मुभि |१३| १९१०२/ परिरभ्य दृढं स मत्प्रभुर्म |१२. ५ ९२ १०२ ११५ Page #176 -------------------------------------------------------------------------- ________________ १३ परिरम्भभवो वधूवपुः परि परिरम्भिणि जीवितेश्वरे परिवर्धयति स्वकौशलैः परिशून्यमना विचिन्तय ० पृ० १० ९ १७ ७ १३३ ६८९ ५५ १७ (स० / श्लो०] | स० श्लो० | पृ० १० ५३ ८१ पृथु दक्षिणतोऽस्ति तत्र र ६ ७५ ५४ १० ५४ ८१ पेठुरेत्य नटगायनादयो १२५९ ९६ पौरैः समागत्य गृहीतरत्न ६ ६२ ५३ प्रकृतिस्फुटं ग्रहगणस्य ग १७ परिसुतानीन्दुमणिप्रताना १४ ९ १०६ प्रकृतीर्न यं स्तनुतरत्वमतनु १७ परिहिताय सकञ्चुकमेचकं १३ २२ १०२ प्रक्षुभ्य क्षणमथ मङ्गलैक हे परीतशृङ्गैःस्फुरदंशुजालकै १ २३ ३ प्रख्यातः प्रशमरतः प्रताप १६ परुषं मम शृण्वतस्तथा १२ ६४ ९७ प्रगमितमरविन्दलोचना परोक्षादपि चेज्ज्ञाना २ ६० १५ प्रचलत्सुरासुर करीट किर पर्यन्तचर्यः कनकोज्ज्वलासु १४ ३ १०५ प्रजिघाय च दूतमुद्धताख्यं पर्यन्तजाततरुजालनिरुध्य ८ ५९ ७१ प्रणदितकलकाञ्चिनूपुरोत्थं ९ पशवोऽपि संनिधिमवाप्य १७ ३७ १३५ प्रणनाद भावनगृहेषु जल पश्चात्पुरोऽप्युभयतश्च गजा ११ ८९ ९१ प्रणमन्ति मदन्वयोद्भवं पश्य प्रिये परभृतध्वनित ८ ५२ ७० प्रणिगद्य नयान्वितं वचः पाणिभिर्गलितास्त्रौघाश्चरणै १५ ५८ ११८ प्रतिजन्तु यतो जीवः पातालोदरमिवं सेवित सह १६ १० १२७ प्रतिनादित सर्वशैलरन्ध्रः पादरक्षसमूहेन परिवारित १५११९ १२३ प्रतिपत्तिभिरर्थपूर्विकाभिः पादानद्वितयशिलीमुखाय १६ २७ १२९ प्रतिबुद्धवानसुरमोहनजं पादौ विरेजतुस्तस्य हेमा १८ १४३१५१ प्रत्यग्रपाकविततं सुरभी पिङ्गत्वादिव विरहानलप्र १० ६६ ८२ प्रत्यहं द्विगुणषोडशावनी पितुर्निदेशादथ सुन्दराङ्गी पीताम्भसः श्रमलवानिव पुंसां पुरोपचितपुण्य निबद्ध पुण्यैः कवचितस्यास्य पुरः पतितमालोक्य तं प्र पुरनाथपुरःसरः कुमारः पुरुषस्तपनीयवगुरुर्न परै पुरुषेण जिगीषुणा सदा पुरैव संसारपरम्पराया पुलिनभूमिषु यत्र तटद्रुम १३ ५९ १०५ प्रपृच्छ्य सुतमात्मनस्तमप १ ८१ ९ पुष्पमम्बुरुहनाम धुनाना ८| ५ ६६ प्रभञ्जनः खेचरसुन्दरीणां १४ १४ १०६ पूर्वकोटिप्रमाणं च तेषां १८ ३४ १४३ प्रभावतो लब्धमहर्द्धिकस्य १४ ७ १०६ पूर्वजन्मकृतपुण्यकर्मणः १५७ प्रभावनायां जिनवर्त्मनो ११३६ ८६ पूर्वजन्मकृतपुण्यकर्मणा ७ ७२ ६३ प्रभुदोषशतं प्रमार्जितुं पृथक्त्वादिवितर्कान्तं शुक्ल १८ १२० १४९ प्रयाणकालप्रभवैरुदारैस्त पृथिवीपतिपुत्र पृच्छयासा ६ ४० ५१ प्रयाणतूर्यनिर्घोषसं मिल 'पृथिव्यादिस्वरूपेण स्थूल १८७९ १४६ प्रयासमुच्चैः कटकेषु भूभृ पृथुतुङ्गनिरन्तरैस्तरुणां ४८|| प्रलयाहिमदीधिते रिवोल्कां | ६| ५५/ ५२ ७१ ६२ ४ १५ ३६ प्रत्यूषोद्भव हिमबिन्दुभिः १० ६८८२ १४ ५४ १११ प्रत्येकपक्षे जीवानां भूत ३५९ ३२ प्रथमं द्विषि साम बुद्धिमान १५ ११ ११४ प्रथमायां पृथिव्यां ये ना १५ ७३ ११९ प्रथितोऽथ चन्द्ररुचिरित्य ६ ५७ ५२ प्रथितोऽयमरिंजयाभिधा १२ ८८ ९८ प्रध्वनद्धनुरारावरोषित १५ १२ ७२ ९७ प्रपित्सु संपक्कफलोपमान्वि ११ १८ ४ ३३ ३७ प्रपूरयन्धान्यधनैरशेषं ४ १० ३५ ७ १२ ८० ९८ ५० ३८ ४ १५ २६ ११५ ४१ | १| ७ ३६ ६० ४५२ ३९ ४६ १३६ ८१ १३९ ६२ ८१ ११ १२७ २१ ७४ १२ १२ २ ६ ६ १४ ४९११० 6 ू ३ ७२ ५ १३३ ११९२ ८२ ९८ ५५ १४ १५ ४९ ७८ ५४ ५४ ४५ २६५ १५ ७९ ९८ १२ १८ ५ ६ ९ १४१ ५३ ४५ ४१ ५१ ७० | ११९ ૮૪ Page #177 -------------------------------------------------------------------------- ________________ ६ . ८ ८ स० श्लो० पृ०॥ स०/लो पृ० प्रलापिनीशे करुणाईभावं । ५/७४ ४७ प्राप्तस्योत्तरदिशमेति तीव्र १६, ४६१३० प्रविकासिनि यन्यलीयत १० २४ ७८ प्राप्ते प्रसूतिसमयेऽथ तिथौ ३, ६९ ३३ प्रविचिन्त्यमुदेतुमिच्छता १२ ४६ ९५ प्राप्य चक्रधरराज्यसंपदां | ७ ३९ ६० प्रविचेष्टितमेवमेव चेदु १२१०३१०० प्राप्याच्युतं सपदि कल्प ११ ७३ ८९ प्रवितीर्य राज्यमवदात १७ ७४ ३८ प्रावेशिकानकनिनादविबो | ७ ८२ ६३ प्रविधाय तत्र पटुवाद्यनि १७ प्राससायकरथाङ्गमुद्गरं प्रविधाय तत्र पुनरेव मुदि १७ ४२१३५ प्रासादशृङ्गसंलग्नरत्नोपल प्रविधाय ते समयमेकम १७ प्रासिधनिति शशिप्रभान्वि प्रविश भवनान्तरं क्षणच | प्रियचाटुषु कोविदोऽपरो प्रविसर्जितसर्वपादसेवागत | प्रियवादपरेषु विश्वसीत्कु १२/ प्रविहाय जिगीषुतामिमां १२ प्रियसङ्गसमुत्सुकाङ्गनान १० प्रविहाय मामशरणं सहसा | ५/ ५८ ४५] प्रीणिताहिनरदेवकुलानि | ८ प्रवृत्तसंभाषणयोमिथस्तयो ११ ४९ ८७ प्रोदामद्विरदरदप्रभेदनिर्य १६, २६१२९ प्रशमादिभिः स चतुरोऽपि १७ ७८ १३८ प्रोद्बभूव नवमेघमेचकप्रा | ७ १०५८ प्रशशास पूज्यवचनस्य स १५ ५२१३६/ फलं खप्नावल्याः सकलमि १६ ६७१३२ प्रसिद्धनाविरुद्धेन मानेना । २१४२ २२ फलितसस्यसमूहनिरन्तरा १३, ५११०४ प्रसीद नस्तद्वरदात्मवीक्षया ११ ५७ ८७ फुल्लन्मल्लीकुसुमसदृशामोद १५/१६२ प्रसृतया बभतुर्वरकुण्डलग्र १३ ४१०१ बकुला अपि दृष्ट्वा तमणु / २ १४ ११ अमृतालकतुल्यलाञ्छना १० १८ ७८ बद्धाञ्जलीन्खण्डितमानशू | ४ ५८ ३९ प्रस्तुतस्यानुमानस्य | १९ बडा दृढं परिकरं विनिवा ११ ८६ ९१ प्रस्वेदफेनलवविच्छुरितांग १४ ५१११० बध्यते कथय कर्मभिः कथं ७ ४३ ६० प्रहतं मरणेन जीवितं जर १ ६९ ८ बन्दिभिः स्तूयमानस्त ब १५/११११२२ प्रहृत्य च चिरं चञ्चच्चारु १५ ९२१२१ बन्ध एव प्रविष्टत्वादनुक्तिः १८ ३ प्रह्लादनं विदधती शशिनः | ३ ६२ ३२ बभुरौषधयः समन्ततःशि १० ३९ ८० प्रह्लादिनेति वचसा वदतां ११ ७९ ९० बभूव भव्याम्बुजपद्मबन्धुः प्र.म. १ प्राकारः परितो यत्र २१३१ २१ बलगर्वितयैव निष्फलं १२ २६ प्राकारपरिखावप्रैः परितः | २१४१ २२ बलवानपि जायते रिपुः १२ प्राकारशिखरासन्नैस्तार | २१३० २१ बलवानहमित्यहंक्रिया १२ प्राकारोऽच्छस्फटिकघटि १७ ८९/१४० बलवान्विधिरेव देहिनां १०६ ७७ प्राक्पूर्वी दिशमुपसृत्य धूत १६ २५१२८/बहुनागमनेकखभिसेव्यं । ६ प्रागतीव मनसा समुदा य | ८ ३५६९/बहुप्रकारा यदि न स्युरङ्गि ११ प्रागपाग्वरुणदिग्व्यवस्थि । ७६८ ६२ बहुभिः परिवारितोऽखिलं १२ ४८ प्रागेव प्रमुदितधीर्जिनावत १६ ५५/१३१ बहुशः प्रणिपत्य बोधिता १० ५२ ८१ प्राणैरस्थास्नुभिः स्थास्नु १५ ६४११९/ बहुसत्त्वयुतौ स्थिराशया १२ प्रातिहार्येश्च सोऽष्टाभिः बह्वारम्भादिसंभूतैः पापैः १८ प्राप वारवनिताप्रवर्तित बिभीषणोल्काशतपातदुःस ११ ६९ ८८ प्राप्तश्चिरादुरुपरिश्रमखिन्न १४ ४८११० बिभेति पापान सतामसंम ११ १४ ८४ प्राप्तमानवभवोऽपिकृच्छ्रतः | ७ ४८ ६१/बिभ्रती काशसंकाशपक्ष | २/१३५ २१ Page #178 -------------------------------------------------------------------------- ________________ ६ २१ स.श्लो० पृ. स० श्लो० पृ. बिभ्रती मधुकरं कलिकालं | ८ ४६६ भुवनातिशायिजिनरूपवि १७ १८१३४ बिभ्राणबृहदुद्दण्डपिच्छ । २/११५/ २०भूपानां वसनयुगादिसत्कृ |१६५४१३१ बिम्बितपुष्पगुच्छनिचितव्र १४ २८/१०५भूपाळे विजितसमस्तदक्षि |१६/ ३९/१३० बिसतन्तुनिर्मलतभैर्जनता | ५/ २४ ४३| भूभर्तुः कुसुमशरानुकारि १६/ ४३/१३० बृहदलाबुकगौरववामनां १३, ४३१०४/भूभतुर्दिशमभिदक्षिणां यि १६, ३३/१२९ ब्रूते नागस्ते त्रिलोकैकमु १६६३१३१ भूरिभैरवधीराया रुष्टैः१५/ १०/११४ भक्तियोगोऽहंदाचार्येष्व १५१५७१२६ भेजे नितान्तमजलोऽपि । ३.१० २४ भन्ने चापे गुणे छिन्ने रि १५/ ११/भेदाः पञ्च नव द्वौ च १८ ९९/१४८ भङ्गः कुचेषु नारीणां भोगकर्मभुवो भेदान्मानुषा १८ २८१४२ भङ्गं गृह्णल्यथात्मीये सैन्ये भोगान्धिग्धिग्धनं धिग्धि १५/१४१ १२५ भजते गदवन्न विक्रियामु भोगैः स वाञ्छाकृतसंनि भजते भयमेभिरर्थशून्यैर्व भ्रमन्ति भुवनाभोगे | २/ ८१० भटाः किं प्रपलायध्वं मा १५/ ६२११८ भ्रातृन्हन्ति पितृन्हन्ति १५/१३९/१२४ भटानां भाविसङ्ग्रामभव १५, ४११४ मकरसूत्कृतदूरसमुच्छल १३, ५८१०५ भयरोगशोकमरणानि भव १३५/मज्जपुरंध्रिधम्मिल्लगल | २१३७/ २२ भयात्पलायमानस्यकामस्य ११मज्जत्सीमन्तिनीसार्थकुच | २/१२४/ २० भरक्षमक्ष्मारुहमूलबद्ध ४ ७१ ४० मणिकुण्डलाङ्गदकिरीटक १७ २२/१३४ भरतैरावते वृद्धिहासिनी ३५/१४३ मणिघण्टिकाः सदसि रेणु १७ ४ भवति प्रियमिष्टसाधकं ४० ९५ मणिदीपकप्रकटनिर्वृतये । ५. १४ भवतीह विनापि हेतुना १० २३, ७८ मणिप्रभाभिर्मणिकूटम ि१४ १ भवतो ननु पुण्यमत्र हेतु | ९४ ५५ मणिभाजने समधिरोप्य १७/७५/१३८ भवानपास्तव्यसनो निजेन | ४ ३४ ३७ मणिमुद्रिकाकटकहारवस भव्याभव्यप्रभेदेन द्विप्रका १८ ५१४१ मतिमातनोति हरतेऽधमुप १७/ भव्याम्भोजविबोधनोद्यत ४१५३ मत्वानुपप्लवशिखानिह भानुर्भवेद्यदि मनागिह १३ २४ मदगन्धिषु सप्तपर्णकेषु भारद्वाजः कुतोऽप्येत्य १५ २८११५मदनरसमिवातिरिच्यमानं भारेण स्तनकलशद्वयस्य १६, २१२७मदभाजि परापमानता भास्करादिरुगगोचरीभव | ७ ९ ५७ मदमूढमतिर्हिताहितं १२/ भावानपि च यः सेव्य । २ १० १०मदान्धकान्तानयनान्तच |११| १५/८४ भीमं भासुरवासोभिः सु १५ १६११५मदाभमम्भो विसृजद्भिरुल्ल १ २५/ ३ भीमेनापि हतः शक्त्या १६ ७२/११९ मदेन योगो द्विरदेषु केवलं १ भुक्तिक्रियायाः कर्तृत्वं । २ ८२ १७ मदो मदोद्धताकारैर्दिकु १५/ ३११३ भुजगान्गरुडेन वह्निमब्दैः |६१०५/ ५६ मद्याशादिभिदाभिन्नं दश १८ ३११४३ भुवः शोभा भवद्योगाद्या | २/ ३९ १३ मधुराक्षरहारिणी स नाणी ६, ३६, ५१ भुवः समुद्धर्तुरधिष्टितात्म | १ ५७६मधुविनिहितविभ्रमाभिरा | ९, १/ ७२ भुवनभवनदापीभूतबिम्बे १५ ७१११३ मध्यमासु च चत्वारि द्वे १८ ३०१४३ भुवनव्यापिनी भव्यपुण्ड | २, ३, १०मध्येजलं प्रकटचञ्चलपृष्ठ १४ ५३/११० भुवनातिगेन यशसाकथितं ५, २७ ४३ मध्योत्तमजघन्येन क्रमाने १८ २९१४२ MAP GoWWW.AWWW /१४/ Page #179 -------------------------------------------------------------------------- ________________ ४ | ० | लो० पृ० ६ ६२ ५३ ४ २२ ३६ १८ १०२ १४८ ४ ५१ ३९ ६ ८३ ५४ ६ ४९ १२ ९३ ९९ ७० मध्वासवापानमनोज्ञगानाः १४ १६ १०६ मुषिता वदनश्रिया मम मनःपर्ययिणामष्टौ सह १८ १४९ १५२ मुहुः प्रणष्टा मुहुरेव दृष्टाः मनस्त्रिभिर्नाथ भवान्भवा ११४० ८६ मुहूर्तावेदनीयस्य द्वादशै मनुष्यजन्मेदमवाप्यदुर्लभं ११ २४ ८५ मूर्च्छन्दरीणां विवरेषु तस्य मनो दधद्वादशसु प्रतिक्षणं ११७१ ८८ मृगदृष्टिरपि भ्रमप्रहीणा मनोहरैः संहतकच्छवाटै ६ ४ मृगराजविदारितेभ कुम्भ मन्त्रेणेव ततः शत्रोः श ८६१२० मृत एव विलीन एव वा ४० ६९ मोक्षसंधान चित्तेन गुण मन्ददीप्तिरसुखावहमाना मन्दधूतबकुलोपवनेन_ ८ १२ ६६ म्लेच्छखण्डप्रभेदेन पञ्चधा मन्मनः सुतनु भीमदनेन ८४४ ६९ यः श्रीवर्मनृपो बभूव विबु मम कः प्रतापमवजेतुमलं २५ ४३ यः कषायोदयात्तीत्रः परि मम कर्तुमेष विषयेषु विर ६६ १३७ यः प्रविश्य हृदये रजनीषु ममेदमस्याहमिति ग्रहेण २५ ३७ यतः स्ववेदनावात्या मयि पश्यति माभिभूयतां १० मलसङ्गवर्जितमितं पृथुतामु ५ ४७ मलीमसं भृङ्गनिभेन लक्ष्म १ २४ महतामतिदूरवर्तिनोऽप्य १२ ६ महागुणैरप्यगुणैर्मदोज्झितै १३७ ५ यत्र प्रशान्तसकलव्यसने ४ ५ ७७ यत्काचेष्विव भृशमन्यपा ४५ यत्पादपांसुसंपर्कादलंकृत ३ यत्प्रासादशिरोलग्नपद्म ९२ यत्र क्वचिद्गुणगणो गतवा महाविभवसंपन्नं तत्रास्ति २१२५ २० यत्रोरुहनिचयः परं वि महिमा निसर्गविनयेन यथा ५ २६ ४३ यत्सल्लकी किसलयं रुचये महीभृतस्तस्य सतां प्रणाय ११५० ८७ यथाकालकृता काचिदुप महौषधीगन्धगतप्रभावान्नि १४ १० १०६ यथा पलाशास्तत्रेश शोभ माग्रहं सखिभजख समा ८ १३ ६७ यथा भवत्यभ्युदिते जनोऽ माद्यद्दन्तिमदोत्से कच्छन्न १५ ३७ ११६ यथाभिलषितं वस्तु माधुर्यमिच्छुर तिशायि परि ८ ५५ ७१ यथा सम्यक्परिज्ञातं रुचि मानुषस्यावगन्तव्यः स्व १८ ९० १४७ यथाहि पुरुषत्वेऽपि मानोन्नता महाभोगा २१३२ २१ यदतीतमतीतमेव तत्सुख मानोन्मादव्यपनयचतुरा १४ ३० १०८ यदधुः प्रियकोपधूपिते_ मार्गप्रभावनाज्ञानतपःप्रभृ १५ १५९ १२६ यदभूत्सुरासुरवधूसमितेरु मालायुग्मं प्रान्तविभ्रान्त १६ ५९ १३१ यदसह्य शोकघन कालबल मिथ्यासासादनविधौ मिश्रा १८ ४४ १४४ यदि भाग्यवशेन वारणो मुकुटरत्नचयेन परस्पर ५१०१ यदि वा कुतश्चिदपि कार मुखमसदृश विभ्रमैर्विदित्वा मुखमिदमरविन्दसुन्दरं नः मुनिजननुतपादः प्रास्त मुनिना वक्तुमारेभे तस्मै मुनिभिः स्थितः सहसमेत्य मुनेस्तस्य प्रभावेण या १३ ୧ १५ ५ १७ १६ |स०|श्लो० | पृ० ग्रःप्र. २ १८ प्र.म. ५ १० ४२ १४३ ६ १५३ १८८८ १४७ ८ २८ ६८ २ ७५ १६ |१६| ३५ १२९ ९ १० २१२८ २१ ८ २४ ૨૩ ९ १२७ با وا १६ १४ | ६२११२ १८१०९ १४९. २ १७ ११ ४ ३५ ३७ २१२१ २० १८ १२७१५० २ ९६ १८ १ ७० ૮ १० ३२ ७९ ५ ३७ ४४ ७० ४६ १२ २९ ९४ ५ ६१ ४६ ६ ४० ७५ यदीदमागन्तुकदुःखकारणं ११ २५ ८५ ९ ४७ ७६ यदीयगाम्भीर्यगुणेन निर्म ३१५३ यदीयमेणाङ्कमरीचिहारिणा २११२ १९ यदुक्तं सूरिणा तेन त १७ ८२१३९ यद्भावि भूतमथवा मुनिना ११ | १० | यद्रराज निजभासुरप्रभा १ ५० १५५ २१११ १९ ५० ३० ५७ Page #180 -------------------------------------------------------------------------- ________________ |स० श्लो० | पृ० | स० लो० पृ० यमवनीश गमावसरे मदं १३१६ १०१ रजनीपतिना प्रतर्जितं कर १०३४ ७९ यशसः सुखस्य विभवस्य ५ ६५ ४६ रजनीपतिबिम्बदर्शनात्प्रिय १० ३७७९ यशोभिरेणाङ्ककलासमुज्व १ ४० ५ रजनीमहश्च स विभज्य वि १७ ५८ १३७ यस्तवावधिरकारि वसन्तः ८ ३७ ६९ रजनीषु यत्र गुरुहर्म्यशि ५ १७ ४२ यस्मात्केलिमसावुवासविद ११९२ ९१ रतिप्रदानप्रवणेन कुर्वता यस्मिन्निरन्तराराम विश्रामै २० रतिरूपसंपदभिभूतिकरै यस्य देवस्य गन्तव्यं स १ ५२ ६ ५ ३८ ४४ २ १२० २ २६ १२ रथस्थेन समुत्तस्थे भने १५ ७५ ११९ २३ रथिना युवराजेन सोऽनु ३ २ १५ २२ ११५ ३ ३ २३ रन्ध्रनद्धनिबिडादिभेदतो ७२२ ५९ ६६ रन्ध्रं प्राप्यार्धचन्द्रेण ततो १५ ७१ ११९ १२ २ ९२ ૮ ९७ १८ १७ ६७ रासभो न यथा शृङ्गी १५ १२४१२३ रिपुरोषारुणीभूतच्छवि १५ ९ | ११४ यस्य प्रतापदहनेन विल यस्य स्फुरद्भिरनुरागक याः प्रसून विगलन्मधुरागा या कर्मभुक्तिः श्वभ्रादौ सा यातेन मुक्ता रविणेव साभू यात्येषा नृवर विभावरी वि या दुःखसाध्या चपला दु यानि द्विपेन्द्रनिवह निज यान्तीभिरात्मनिलयाय यान्यदास्त वचनानि वद यान्यानमुञ्चतारातिरनि या मद्विधाः पुनरसंचित ३ ३१ २७ रिपुसुन्दरीविततबाष्पजलैः ५ ३१ ४३ यावत्पुनः स वलतेऽभिमु ११८८ ९१ रुचिररल कराजित विग्रहै यावन्न तीर्थोपगमप्रवीणौ ४ ३० ३७ रूपगन्धरसस्पर्शशब्दवाः या स्त्यानधर्मिणि पुरंधि ३२ २७ रैरोरा रैरैरैरेरी रोरो रोरु युक्तोऽन्यदा क्षितिपतिः ३ ४२ २९ रोगादिजनितायाश्च वेदना युज्यते व्यभिचारोऽपि २ ६७ १६ रोमाञ्चचर्चिततनू रभसेन युद्धमार्गविदो योद्धुमार १५ ४१११७ रौद्रं हिंसानृत स्तेयावेषय युद्धमूर्ध्नि शवीभूतान्बन्धू १५ १३२ १२४ लक्ष्मीवानिह भरते सरोज १६ युवराणमतमस्तु किं तु नः १२ १०४ १०० लघु जिगमिषुणेति काचि ये तत्र जज्ञिरेऽस्राणां १५ ५० ११७ लब्धसौरभ गुणैर्मधुत्रत येनैकोऽपि जितः श्लाघ्यः १५ ५६ ११८ ललितघनतमालका मनो येऽप्यजीवादयो भावा | ललिततिलकमण्डनानि योगभेदादनन्ता ये प्रदेशाः १८ १०४ १४८ ललितलोचनयुगं वदनं योधाः शस्त्रक्षताः पेतु १५ ४७ ११७ लाटीना कठिन बृहत्पयोध योधानामायुधच्छिन्नैर्विरेजे १५ ५५ ११८ लावण्यं भृशमदधादगा योऽपराधरचनासु खलेश ८ १५ ६७ लावण्यसंपदमलाम्भसि योऽभवत्प्रियतमैः सह मान ८ ९ ६६ लीनषट्पदकुला तिलका रक्ष तद्वपुरिदं नियमेन ८ ३९ ६९ लोकाकाशममिव्याप्य सं रक्षायै प्रजया दत्तं षष्ठांश १५ १३७ १२४ लोकाग्रं प्राप्य तत्रासी १८१३११५० रजनी तमसान्त्यजातिना १० २८ ७९ लोलत्वं नयनयुगे न चित्त | १६ | १८|१२८ |१८ ११८१४९ ११२७ ९ १०७३ ७३३ ५९ ९ २ ७२ ९ २ ८९ १८ मु ६ ७२ ५ ६६ ४६ १६४० १३० १६ १३ १२८ ३ १५ २५ ८ ४७ ७० ७० | १४६ १० ८ १८ ११० ४ ६४ १० ४ १४ १४ ६३ २३ १४९ र विणेवं निजेन तेजसा ४० रश्मिजालजटिलीकृताखि ८१ रहितः सहजेन तेजसा ३६ रागादेश्च क्षयात्कर्मप्रक्षयो ५६ १११ राजलीलां परित्यज्य ४५ १०९ राजाधिराजवस ते ७ २ ५७ १२ ९४ ९९ १८ १२९ १५० २ ३५ १२ १५ ४६१०९ २ १३ | ४११०३ १८ ७८ १४६ १५ ३९ ११६ १८ ११७ १४९. ३ ४५ २९ १८ Page #181 -------------------------------------------------------------------------- ________________ १७ ११ १८. |स० | लो० | पृ० ७ १७४७ १३६ ३ ९ २४ विकसत्कुमुदाकरं सरः १२ ३१ ९४ विकसिताम्बुरुहाणि सरोरु ५ ६० ४६ विकासवद्भिः शरदभ्रपाण्डु ११७ २ २११० १९ विगलत्ति मिरावगुण्ठनामुडु १०२२७८ ४ ५७ विचकृषुरलकान्विलासिनी ९ ४८ ७६ १२१ ३) विचरन्स कुट्टिम महीषु परि ६५ १३७ विचित्रदुःखा भवमृत्युसंत ८७ विचित्ररत्नैः कटकैः खकी ३५ विच्छिन्न कर्णसुखकृन्निज ९३ विजातिभ्योऽपि भूतेभ्यो ७६ विज्ञेयास्तीर्थ कृन्नान ८३ वितताखिलक्षितितलाः पृ ६५ ८८ ५५ २ १०५ ६५ ११२ २ ६८ १६ वक्षः श्रियो भुजयुगं वर वचनं क्व खलूपयुज्यते वचनामृतैः सुखरसज्ञमिदं वचोभिरिति तत्त्वार्थ वज्रपांसुजलघर्मवारणं वणिक्पथस्तूपितरत्नसंचयं वद देव कोऽयमिति सभ्य वदन्तमेवं तमुवाच भूपतिः वदान्यतां तस्य विलोक्य वनके लिरिति द्विपाधिपः वनजवनगताः करेण ली वन्दिभ्यो ललितपदक्रमा वन्येभगण्डकषणाहितदान १४ ६० ११२ विदधज्जितस्फटिककान्ति १७ ४४ १३६ वपुः कोपारुणं बिभ्रद्धृत १५ ९५ १२१ विदधत्तिमिरं तिरोहितं क -वपुरप्यतिमात्रमान्तरं १ / ७३ ८ विदधदखिलांस्तेजस्तीत्रा पुरादधत्प्रविजच्च विवि १७ ७११३८ विदधाति मतिं सुताविमो पुर्धनं यौवनमायुरन्यद ११ १२ ८४ विदधातु भुजंगसङ्गभाजो वपुषा जयतामरेन्द्रलक्ष्मी ६ ५८ ५३ विद्युतश्चञ्चला यत्र स्वभा वपुषि कनकभासि चम्प ९ २४ ७४ विद्रुते विद्विषां सैन्ये वि चयमप्यगमाम कौशलं १२ ५८ ९६ विधाय मौलं बलमात्ममूले चयनुरूपेण विवर्धमानो ४ ३१ ३७ विधित्सुरेनं तदिहात्मवश्यं वरुणाद्यार्यिकाणां च | विधिना द्रवरूपताम्बुधे वर्तनालक्षणः कालः स ख १८ ७४ १४६ विधिना परिणीय राजपुत्रीं वर्षाणि द्वादशैवायुद्वन्द्रि १८ २५१४२ विधिभिर्विविधाकारैः सिंह ४ ७ १२ १७ ९ ५६ १० ७६ | १८९२ १४७ ५ ४ ४१ १० १९७८ | १८|१५० १५२ १७ ७ २ १२ ११ विधुतपङ्करुहो मधुपायिना ५३ १३६ विध्यातेऽप्यनिलवशेन ३५ ४४ विनय प्रशमैकभूषणं परम ४४ ६० विनयै कर तिर्महागुणः ४ ६३ ३९ विनिपातयता यदृच्छया ७ ८९ ६५ विनिवृत्तनिजाह्निकक्रियं १५६ | ६ विनिवेद्यमिदं प्रयोजनं ३ १२ २४ विनिवेद्य सभ्य निवहस्य कृ ३७ विनीयमानो नृपशासनान्न ४ २९ ३७ विपत्संपदि जागर्ति जरा २ १४३ २२ विपुलं विपुलाभिधां दधानं २ ३३ १२ विपुलमतिभिर्वृद्धामात्यैः कृ ७३७ ६० विपुलाख्यमरिंजयाभिधाने २/१२९/ २१ विप्रयोगकृशदार हितेन वसन्तमनपेक्ष्यैव तस्या वसुधामवत्य तुलधाम्नि चतु वसुधां पयोनिधिपयोवसनां वस्तुतत्त्वमधिगन्तुमिच्छ वस्तूपदीकृत्य विचित्ररूपं वस्त्रं गलद्विगतनीवितया वहन्स्मरापाण्डुकपोलमण्ड वाञ्छद्भिराश्रयविशेषमि वाञ्छन्विभूतीः परमप्रभा ४ ३६ वात्येव यावन्न वपुः कुटीर वापीवनायतनसौधतडाग वायुना विदधे किंचि वारिकैर्मृदुजलच्छटोद्यतैः वासराधिपतिस्तुङ्गप्रतोली स० [ श्लो० पृ० १० २७ ७९ १३ ३९ १०३ ११ १४ १४ ३ ७६ ३४ ६९३ ५५ ६ ६७ ५३ २१२२ २० १५१३११२४ ४४७ ३८ ४ ३८ ३८ १२ ८ ९२ ६ १०९ ५६ १६ १५० १२५ १३३८ १०३ १४ २६ १०७ १२ २६ ९४ १२ २८ ९४ ७ १ ६५ १० १२ १२१०७ १०० ७८ ६७ १३७ ७ ८३ | १५|१३५१२४ ६ ४२ ५१ १८३ ६८२ ५४ ३८ ६९ १७ ११ Page #182 -------------------------------------------------------------------------- ________________ वीरानि ४० ३८ . १४/ ११० . ३५ स० श्लो० पृ. स० श्लो० पृ० विबभावधिरोहदम्बरे विधु १० ३० ७९ वीक्ष्य जातमुकुलं सहकार ८६६६ विभान्ति यस्मिन्बहुधो | १ ३४ ४| वीक्ष्य जातरुडिवासमहानि | ८ ५० ७० विभिन्दतो हार्दमनेकजन्म ११/ ४५/ ८६/ वीक्ष्य ताय मिव च्छिन्न १५/ ७७१२० विभूषितं यौवनरूपसंपदा | १/६२/ ७/वीतरागचरणौ समर्च्य स | ७/ २९/ ५९ विभूष्य तत्पूर्व विदेहमात्म १५, ७५/१२० विभृतोऽसि ययाम्बुजाक्ष | वृक्षगुल्मलतिकासमुद्भवं । ७ विभेदात्प्रकृतिस्थित्योरनु १८ ९७ | वृक्षपतियुवतेरधरेण | ८ ३२ ६८ विमलाकृतीरपरिदृष्टतला | वृत्तिमद्रिकुलिशादिभेदन विमलाभिधानशिबिका १७ | वृद्धानुमत्या सकलं स्वका वियतः पतद्भिरतिहृष्टहृदय १७ वेश्यागणाः परिचितानुप विरक्तमित्यजीवस्य रूप १८ वैमानिका द्विधा प्रोक्ताः १८ ५०१४४ विरचयसि यमादरेण हारं ९/ व्यतिरेकेऽपि नित्यत्वं । २ ८५ १७ विरहश्वसितोष्णनीरसाधर |१० ५१ व्यहरद्यत्र यत्रासौ तत्र १८१३४१५१ विरहे तनुतामतीव ये १० व्यानशेऽथ तदादेशात्पु । २ २८ १२ विरोधः पञ्जरेष्वेव न २ व्यासक्तस्तदधरपल्लवे स रा १६ २२/१२८ विलुप्तशोभानि विलोचनो १ व्युत्थानं सचिवमुखानिश |१६/ २४१२८ विलोक्य तं शारदमेघव ११ ९ ८४ व्योम्ना यातः पत्रिणोऽत्र १४ ३२/१०८ विवादविषयापन्नं ततर २१०४ व्रजति मम जलक्रिया स | ९ ४६ विविधभङ्गतरङ्गशिरः स्थितै १३/ बजत्स हैवोन्नतिमुज्वला ४ २ विविधासु धन्यजनहर्म्य । ५ व्रज योग्यगृहासनादिकं विविधासु योनिषु वपूंषि १७ व्रतेष्वहिंसाप्रभृतिष्वति विवृणोति मनोगतामियं १२/ शकिं शक्तित्रयाक्रान्त विवेकिनो जन्मविपत्तिभी ११ शक्तिभिस्तिसृभिरन्वितो विशङ्कमानोऽकुशलं तनूजे ५ शनातीक्षितुमधरीकृतप्रता १० ७६ विशदामसमुज्झितान्वयां /१२/२ शठता भवतोऽङ्कुश क्रिया १२, १६ विशालशालोपवनोपशोभि / शतानि पञ्च चापानां कर्म १८ ३३ विश्रान्त्यर्थ समनुसरति प्र शत्रुदुर्विषहशक्तिभीषण विषयान्तरसंचारो न च । २ शनेविहास्यन्ति गतश्रियं ११ १७ विषये खलु संनियोजितः १२ शबराहतपुण्डरीकयूथै विषये गुणवृद्धिवर्जिते शब्दाथसुन्दरं तेन रचितं म.प्र. ५१५३ विषयेषु शत्रुसदृशेषु शयितस्य हरेः प्रबोधनामि २२ ३७ विषवह्निशिखामिवेषुमालां | शरपञ्जरसंछन्नसमस्तगग १५/६६/११९ विसंवादनमत्यन्तयोग १८ शरीरेन्द्रियरूपेणप्राणापाना १८ ८०१४६ विसरन्बिसतन्तुनिर्मलो १० | शशाङ्ककान्ताश्ममयोलभू १ विसवान शिवा तस्य वा १५, २७११५ शशिकराङ्कुरानर्मलगून्बहि १३ विस्तीर्णोन्नतशिखरावली १६ ७१२७ शशिलाञ्छनेऽस्तामत ५ विहर्तुमत्रावसरे समागतं ११ ३१ ८५ | शस्त्रप्रहारैर्गुरुभिः समुदा ४५११७ विहाय ये निवृतिमव्यपायां| ४/ २४ ३६ शान्तताक्षणकषायौं च स ४६१४४ चन्द्र० १६ . २ ३१४३ || १७ ८४ 5300 २८ ४ ६१० Page #183 -------------------------------------------------------------------------- ________________ १०५ ४९/ ७० स० श्लो० पृ० स० श्लो० पृ० शान्ते जयजयेत्युच्चैभव्य | २, ४० १३ श्रुते च द्वादशाङ्गादिबहुभे १५/१५८/१२६ शिक्षकाणामुभे लक्षे चतु १८१४७१५२ श्रुत्वा धनध्वाननिभं नट |१४| १७ शिखरमणिशिलानां शा १४ ३७/१०८ श्रुत्वा तं सकलत्रमृद्धतरि | ६१११ शिखराणि यत्र परिधेः प ५/ १८ ४२ श्रुत्वेति तद्वचनमेवमुवाच ३ ५१ शिखावलीलीढघनाघनाध्व १/१९/ ३/श्रेयस्तनोति परिवर्धयते । ३, ४९ शिखिगलाकृतिनारशना १३/ ७१०१|श्वसितैरहिमैनितान्तदीधैं शिरःसमभ्यय॑मपीश ल ११ ६३ ८८ षट्खण्डमण्डितमखण्डबल ७८० शिरसा न निजेन तेऽस्ति । ६ ५१ ५२ षडमी रिपवः शरीरजा १२) १४ शिलातले यस्य घनायमाने १४ ११/१०६ षण्मासप्रमितं प्रोक्तं चतु १८ २६१४२ शिलीमुखक्षये प्रासैः कुन्तैः १५१०८१२२ | संवत्सरसहस्राणि द्वाविं१८ २३ शिलीमुखशतैश्छन्नास्तयो १५/१२११२३ |संश्लिष्टामथ तस्य भूधरप १८१५४ ४/१५२ शिलीमुखैरजय्योऽयं धनु १५/१२५/१२३ |संसर्पत्तटगतकर्कटां समी १३/१२ शिवहेतुरुदाहृता क्षमा |संसारव्याधिविध्वंसे भाव्य १८१२५१५० शिशिरांशुकराभिमर्शना |संस्पृश्य पूर्व परितः करेण ४६७ ४० शीतदग्धनलिनीसमदेहां २७ ६८| संहतिं नवनवाङ्गुरलीनां शीतला इति विभाव्य ज स कदाचनाथ युवराजयुतः ५/ ५२, ४५ शीतलो वनभुवामनिलो सकलं प्रविगाह्यतां चरै १२१०५१०० शीलक्षमाविनयरूपगुणै सकललोकमनोरममुल्लस १३, २१०० शुचिसङ्गाद्विकासो मे सकलावबोधमकलङ्कमनु १७ २५१३४ शुद्धकुन्ददलरोचिषां गवा सकलोऽप्यपेक्ष्य किमपीश १७ ३५१३५ शुभः पुण्यस्य पापस्य सकषायतया जन्तोः कर्म १८ ६/१४८ शुभ्रं नभोऽभवदभीषुम स कुमारयोग्यजलकेलिग १७/ शुशुभे करात्करतलानि स स कृती कृतार्थमपि तस्य शुश्रुवानिति स बन्धमोक्ष सकृदबुधतया कृतेऽपराधे| ९ शृङ्गारद्विगुणीभूतैरमाति स क्रुद्धेन सुभीमेन स्फुर १५/ शैलानिलः शिथिलकम्पि स खातिकायाः पयसो वि ४ शैलेन्द्राभं शुभ्रमैन्द्रं गजे सख्या मुखादिति निशम्य ३ शौर्य नातिशयि समुज्झितं स घातिक्षयजैरेभिरपरै १ श्रवणतटविलम्बि संविधत्ते । संकुलं नरनभश्चरामरै । श्रावकाणां च लक्षाणि त्री संक्षेपतोगिरमिमामभि । श्रियं क्रियाद्यस्य सुरागमे । संगतं त्रयमिदं प्रजायते श्रीकान्तया सरसिजाकर | ३/१४ २५ संगीतध्वनिमुखरैर्विराजमा १६ श्रीकान्ताय समर्प्य राज्य ४७८ ४१॥ | स चक्राणि विविक्षेप क्षे १५/१२७ श्रीवर्मराजोऽपि पितुर्नियो । स चतुर्विधोऽपि नृपसद्म १७ १०१३३ श्रीह्रीधृत्यादिभिः खान्वपु १६ ७०१३२ सचिवैरधुना भवद्विधैः . १२) २७ ९४ श्रुतवानिति तद्गिरं गरीयः । ७० | सच्छाया विपुलमहातरोल १६ १७१२८ श्रुतशुद्धधीरधरितेन्द्रपदं । ५ ५० ४५ सजातीयं युपादान दृष्टं । २/ ६६ १५ श्रुतान्वितस्यान्त्यशरीरभा | ५ ८६ ४८ सज्जीकृतं महामात्रैरोपि १५/ २१११५ 222226 & R uni A A- 222.0 س ०/१३६ १३५ 1१७३ م م ه ه ه ه ६३ ه Page #184 -------------------------------------------------------------------------- ________________ स.लो० पृ. स०/श्लो० पृ. संछन्नाखिलककुभो घना १६ २८१२९ समवगाढवतां वनदन्तिनां १३, ५५/१०४ सतडिदाभरणाः प्रवितन्व १३/ १३१०१ समस्तमेवंविधमेव पुंसाम | ४ १९/ ३६ स ततः प्रभृति प्रतीततेजा ६, ७२ ५४ समागमो निर्व्यसनस्य रा ४ ३७ ३७ सततप्रसृतैरपोढशीताः ६ ४९| समाचरन्यः शिशुभावदुर्ल| १ ६० ७ सततो हतहेतिरुप्रकोपार्ध ६ | समाधिस्तपसो विघ्ने कुत १५/१५६१२६ स तदीयवचःप्रवृद्धमन्यु ५२ समायातं समालोक्य पितुः १५/ ९१/१२१ स तयोर्गुणाभरणभूषितयो ५ ४४/समुच्छलत्तस्य तुरंगमोत्थं | ४ ४८ ३८ सति निजकरजारुणांशुभि ७३ समुज्ज्वलाभिः कनकादि । १/१८ ३ सति मानसेऽप्यकलुषाम्भ ४२ समुद्गतैावतले पतित्वा १४ सत्कृत्य स स्वकीयैस्तं | १२| समुद्धतान्पापरिपून्हनिष्य |११ सदकारणवत्त्वेन सिद्धा | १५/ समुपार्जितपूर्वपुण्यलेशाद | ६ ३५/ ५१ सदायमस्मत्प्रतिपक्षभूतया १६/ २ समुल्लसद्भिः शरदभ्रपाण्डु १ सनत्कुमारमाहेन्द्रकल्पयोः १८ ५४१४४ संपश्यता कुसुमवासितदि १४ सनत्कुमारमाहेन्द्रकल्पयो १८ ६२१४५ संपूर्णशारदनिशाकरकान्त ३ स न प्रदेशोऽस्ति न यो १३५, ४/संप्राप्तस्तटभुवि पूर्ववारिरा १६/ २९ स निरस्तमनोरथस्तदानीं ६ ४७ ५२ संप्राप्तैस्तटमपराम्बुधेर्बले १६ संततोत्सवनिविष्टचेतसां |संभावयामि तदहं तमनङ्ग संतापप्रसरमुषः समाश्रिता १६ |संभावितैकनयना रुचिरा | ७ ८८ ६४ संतापमूलसुहृदं विरह संभूयाभिमुखीभूतं बलिन १५/ ९६/१२१ सन्त्येव केवलदृशोऽवधि | ३, ४० २९ |संभ्रमं मा वृथा कृद्ध १५/६३/११९ संदर्शनादेव तदा महर्षेस्त ५/७५/ ४७ सम्यग्दर्शनसंशुद्धिः शङ्का |१५/१५२/१२५ संना सैन्यैः सह शौर्यशौ ४ स यत्र दोषः परमेव वेदि १/३८ ५ संनिषेव्य सततं कमलि ८ | ७० सरभसैनरनाथविनिर्गमे १३/ ३३/१०३ संन्यस्य | सरलनवमृणालनालबाहुश्च| ९/ ३१ ७४ सपदि प्रविधीयतां तदत्र । ६ ६९/ ५३ सरसिजरजसारुणेसपत्न्याः , ९/ ४१ ७५ स पातु यस्य स्फटिकोप | १ २ १ सरागसंयमोदानं शौचं १८ सपौरः ससुहृद्वर्गः सकल । २/३० १२ स रोषाधिगुणोत्साहो द१५/ ८९ सप्ततिर्मोहनीयस्य विंशति १८१०११४८ सर्पत्कुचद्वयविपाण्डुरता | ३, ६५ सप्तधा पृथिवीभेदान्ना १८६१४१ सर्वज्ञं कनकमयैः समर्थ्य सप्तीनां रुचिरनवातपप्लुता १० ७५/ ८२ सर्वज्ञत्वं न चासिद्ध कस्य सप्रमादहृदयः कषाययुग्यो ७ ४५, ६० सर्वभाषात्मिका तस्य सर्व १८१४११५१ सप्रसादसविकासतारकं । ७ ३२, ५९ सर्वभाषाखभावेन ध्वनि १८ १ स प्रहाय शमसकमानसः ७ ५५ ६१ सर्वविद्येशितुस्तस्य यथा १८१३९/१५१ सप्रहारं तमादाय सारथि १५ ९३/१२१ सर्वेषामपि तमसां स्थितः/१६ २० स बह्वपत्योऽपि विशाम | १/६३/ ७स संपदामायतनं जयश्री | ४ १३, ३६ समधिकनवयौवनोदयश्री | ४ ७५/ ४० ससुतः समुपेत्य तत्सभां |१२/ ५४ ९६ समधिगम्य समस्तसमीहि १३, ४४१०४ स स्तम्भं जयककुदं निषू १६/ ३२/१२९ समभूत्सुखिचक्रवाकयो १० ३१/ ७९/सह वल्लभया पतिं प्रजा ६/६० ५३ Page #185 -------------------------------------------------------------------------- ________________ २२ स० श्लो० | पृ० ४ ७६ ४० सुवर्णैरभिनिर्वृत्ता दत्त १० ४७ ८० सुविचार्य करोति बुद्धिमा २९ ११६ सुषमोपपदा प्रोक्ता सुषमा २० १४२ सुहृदर्थ परैर्महात्म १२१०२ ९९ ३७ १४३ १५ १८ १८ १० ३८ ८० सह शशिसमकान्त्या शील सहसापहृताधरांशुकः सहसैव समुद्भिद्य सुस्रुवे सहस्रं मानमुत्कर्षायोज सागरोपमकोटीनां चतस्रः १८ सागरोपमकोटीनां दश १८ सागारधर्मनिरता प्रतिपद्य सा च प्रणश्यति न तावद साधयन्विविधरत्नमण्डितां सान्यां विलोक्य नवयौवन सामन्तोपचितचमूपयुक्त १६ ३६ १२९ सोपधानशयनासनादिय ३ २७ २७ सोऽप्यात्मनः परिसमाप्य ७ ४१ ३९ १४३ सेनापतिं समादिश्य सेना २ ३४ १२ ३६ १४३ सेनापतेरिति वचो ललितै १४ ५५ ३१ सेना सेना यती बद्धराजि ४११०९ ३ १५ २० ११५ ३ ५२ ३१ सैन्यध्वजैर प्रतिकूलवात ४ ४९ ३८ ७ ७० ७ ७७ ६३ ६२ सैन्यनाट्यनिधिरत्नभोजना ३५४ ३१ सोऽधिगम्य वसुधाविशेष ७ ७८ ६३ ७ २६ ५९ ३ ४६ ३० ८७ १७ २६ १३४ १८ १८ १४२ साह्रीवशादथ गिरा किम सिंहविष्टरनिविष्टमच्युतं ६० सोधोत्सङ्गे तुङ्गपल्यङ्कमुप्ता १६५७ १३१ सिकतास्थलोज्ज्वलबृहज्ज ८ ४२ सौभाग्यं क्वचिदितरत्र रू १६ १११२८ सितकुसुमचयैश्च्युतैः कब ९५१ ७६ स्तुतिं विधायेति मुनेर्मनो ११४८ सिद्धरत्नमवगम्य संमुखी ७ ६३ ६२ स्तुतिशक्तिरस्ति न ममेश सिन्दूरघुतिरिव पूर्वदिक्पू १० ६४ ८२ स्थावराः कायभेदेन पञ्च सिन्धुतोयतरणादिषु क्रिया ৬ ५ ५७ स्थितं द्वादशभिर्भेदैर्निर्जरा १८११११४९ सुखदुःखादिपर्याया जीवा २ ७६ १६ स्थितोऽथ हर्म्य स नृपः क ४१८ ३६ सुखमायतिदुःखमक्षजं ७८ ८ स्पर्शनं रसनं घ्राणं चक्षुः १८ २२ १४२ सुखमाश्रिताय जिननाथ १७ ३१ १३५ स्फुटमिह कमनीयमन्यथा सुखमिष्टसमागमे यथा १ ७४ | ८ स्फुरदोष्ठतलः करालवको सुगतिगामिनि भावितमान १३५० १०४ स्मरपरवशबुद्धिरं सपृष्ठप्रग सुगन्धिकुसुमामोदैः २११६ २० स्मृता लान्तवकापिष्ठक सुगन्धिनिःश्वासमरुन्मनोह १२६ ३) स्यन्दमानमदनिर्झरश्चलच सुतशोकशङ्कु परिविद्धमनाः ७१ ४६ स्यादप्रमत्तविरतस्ततोऽपू १८४५ १४४ सुदुष्करं यन्मनुते गणाधि १ ९ २ स्यादभिन्नस्ततो जीवः सुभगाकृतिसीत्कृतं कल १०६०८१ खकराङ्गुलीर्निजमुखेन वि सुरपङ्क्तिमाशु विरचय्य कृ १७ २० १३४ स्वनिन्दान्यप्रशंसादिरुचै सुरपतिरानृपतिगेहमरु १७ ९ १३३ स्वप्नानेतान्भूरि कल्याण हेतू सुरपूज्य यः सततमेव वह १७ ३३ १३५ स्वभावजैः क्षान्तिदयाद सुरपेटकैः पटु नद्भिरति १७ १७१३४ स्वयमेतदुदाहृतं मया सुरबृंहिते जयजयेति भुव १७ १३ १३३ स्वयमेव किल प्रि सुरयुवतिजनस्य सानुभाजो १४ सुरयोषितो विविधधूपब १७ सुरवृन्दवन्द्य करुणाई श १७ सुरसुन्दरीसमशरीरलताः सुललितगमनो न राजहंसः ७ ११ ५८ ५ २ ७९ १७ |१७ ४३ १३६ १८९३ १४७ १६६२१३१ ११ ४३८६ |१२ ५२ ९६ १२ १८९३ २२ १०७ स्वयमेव न वेत्ति किं प्रभुः १२ ९६ ९९ १५ १३३ स्वयमेव भवद्भिराहित | १२ ६३ ९६ ६२ १३७ स्वयमैक्षि यतो नदीरया १२ ४९ ९५ २१ ४३ स्वर्गादेता देवि देवालयेन १६ ६६१३२ ७२ | स्वस्माद्बहिर्भवनतः प्रकटं ३) ७२ ३४ स० [ श्लो० पृ० २ १० ९ २५ ७४ ६ १४ ४९ ९ १६७३ |१८ ६३१४५ Page #186 -------------------------------------------------------------------------- ________________ स० श्लो० पृ०॥ खखकृत्यकरणोद्यताशयं ।७६०६२ हितं विसंवादविवर्जितस्थि | १/ ५१ खहितं वधियैव बुध्यते १२ ४३/ ९५/ हितमिति वचनानि मन्त्रि १२/११११०० खाध्यायानस(श)नादीनां १८११४१४९ हितमिच्छसि चेदकैतवां १२/ २४ ९३ खाध्यायो व्यावृतिर्ध्यानं १८११३/१४९ हितमेव न वेत्ति कश्चन | १] ७५८ खामिप्रसादमासीद्यो मुख १५ ४२/११७ हिमदग्धसरोरुहोपमाङ्गया | ६| खामिसंमानयोग्यं यद्य १५ ४४|११७ हिमरश्मिकरापसारिते ति १०/ ३३ खैरेव दुर्नयैः पापाः पच्य १५१०५/१२२ हृत्वापि द्रविणमसावभोग |१६| हठकारिणि यावदङ्गनाः १० ४३ ८० हृदयहृदयसो विमलाम्बराः १३, ४०१०३ हतदृक्प्रसरा निरन्तरस्त १० ४६ ८० हृदयाभिमतं वरं वृणीष्वे | ६ ३० ५० हन्ता यथाहमस्यात्र पर १५१४० १२४ हृदये हरिणीदृशां प्रिय हरयोऽभिषेकमुपगम्य वि १७ ३६/१३५/ हृषिततनुरुहाश्चिरेण भीरु ९ हरिपीठमास्थितवतोऽथ १७/ ५११३६ हृष्यदङ्गतया सद्यः स्फुट १५/ ५/११४ हरिविष्टर स्थितमशेषजन १७ २७/१३४ हेतुश्चानुपलम्भादिरसिद्धो | २/ ७२/ हस्तेन सुन्दरि मुहुर्विनि | ८५८ ७१ हेषासक्तहये गर्जद्गजे प्रध्व १५/ ३८११६ हा कथं वश्चितः पापः पा |१५/१४२/१२५,ह्रीतो विहाय मम लोचन ८ ५४ ७० हासानिव विमुश्चन्तःJ२ १९ ११) - - - Page #187 --------------------------------------------------------------------------  Page #188 -------------------------------------------------------------------------- ________________ संस्कृतनूतनपुस्तकानि । श्रीमद्भगवद्गीता | ( व्याख्याष्टक ८ मण्डिता । १ शांकरभाष्येण २ आनन्द गिरिव्याख्यायुजा सहिता ३ नीलकण्ठी ४ मधुसूदनी ५ भाग्योत्कर्षदीपिका ६ श्रीधरी ७ अभिनवगुप्तपादाचार्यव्याख्यायुता तथा ८ गूढार्थ - तत्व लोकाख्येन मधुसूदनीव्याख्याविवरणेन श्रीधर्मदत्तशर्म (प्रसिद्धबच्चाशर्म) मैथिलप्रणीतेन सहिता च । मूल्यं ८ रू. मा. व्य. १ रू. पातञ्जलमहाभाष्यम् । ( नवाह्निकं प्रथमं खण्डम् । ) कैयटप्रणीतप्रदीपेन नागेशकृतोयोतेन पायगुण्डेकृत छायया च परिवृतम् । मू. ४ रू. मा. व्य. | ( विधिशेषरूपं द्वितीयं खण्डम् | ) प्रथमाध्याय द्वितीयपादादिद्वितीयाध्यायान्तम् । कैयट प्रणीतप्रदीपेन नागेशकृतोयोतेन च परिवृतम् । इदमपि नवाह्निकवत् सुविभक्तमुद्रणपरिपाट्यैव पूर्वपक्षि - सिद्धान्त्येकदेशि - सिद्धान्त्युक्तिभिस्तदन्तर्गतैरवान्तरविषयैश्च संविभज्य संयोज्य च यथाखं शिरोलेख्ये - (हेडिङ्गे) न संविभक्तविषयसूचकेन विभूष्य च कृतसंविभागप्रदीपोद्दयोतयोरधस्ताट्टिप्पणसंनिवेशनेन मुद्रितम् । येनास्यानतिशि - क्षिता अपि रहस्यमवगच्छेयुः. मू. ४॥ रू. मा. व्य. Page #189 -------------------------------------------------------------------------- ________________ भगवद्गीता। शंकरानन्दीव्याख्यासहिता। इयं व्याख्या परमहंसश्रीमच्छंकरानन्दखामिप्रणीता सुविस्तृता गीताहृद्यार्थद्योतिन्यस्तीति सुप्रसिद्धमेव । अस्या मूल्यमेतावत्पर्यन्तं ५ रु. आसीत् , संप्रति तु ग्राहकसौकर्यायाधुनिकरीत्या पदवाक्यच्छेदपरसवर्णादि विधाय यथा शीघ्रमर्थावगमः स्यादिति व्यवस्थया परिशोध्य पुस्तकं (बुकसाईज ) तथा सुन्दरायसाक्षरैरुत्तमपत्रेष्वानङ्कय सुदृढपुटबद्धस्याप्यस्य रूप्यकद्वयमात्रमेव मूल्यं स्थापितमस्ति. मू. २ रु. ट. .. भगवद्गीता। (श्रीधरीव्याख्यासहिता) इयं व्याख्यातीव सुलभा नातिविस्तृतापि गीतापदपदार्थबोधनेऽत्यन्तं सहायकारिण्यस्तीत्यस्याः सर्वेषां सौलभ्येन लाभार्थमस्माभिर्मुद्विता. मू. .. ट.62 अष्टाविंशत्युपनिषदः। ( गुटका, उपनिषदः २८) अस्मिन् ईश, केन, कठ, प्रश्न, मुण्डक, माण्डूक्य, तैत्तिरीय ऐतरेय, छान्दोग्य, बृहदारण्यक, श्वेताश्वतर, कैवल्य, जाबाल, गर्भ, नारायणाथर्व, नारायण, बृहज्जाबाल, कौषीतकी, सूर्य, कृष्ण, हयग्रीव, दत्तात्रेय, रुद्राक्ष, महावाक्य, कलिसंतरण, जाबालि, बढ्च, मुक्ति इत्येता उपनिषदः सन्ति. मू. •॥. ट. 60 शिवगीता। __ लक्ष्मीनरहरिसूनुकृतया बालानन्दिनीटीकया, शंकराचार्यकृतकालभैरवाष्टकेन च सहिता. मू. १ ट. 6. तुकाराम जावजी, निर्णयसागरमुद्रणालयाध्यक्षः. Page #190 -------------------------------------------------------------------------- ________________ निर्णयसागरयन्त्रालये विक्रेयानि संस्कृत पुस्तकानि / -+case +प्रमेयकमलमार्तण्डः। श्रीचन्द्रप्रभाचार्यविरचितः / अयं जैनदर्शनस्यापूर्व उच्चकोटिको न्यायग्रन्थोऽस्ति / श्रीमाणिक्यनन्द्याचार्यप्रणीतस्य परीक्षामुखनाम्नः सुप्रसिद्धग्रन्थस्य वृत्तिरूपत्वेनायं समुल्ल. सति / प्रायः श्रीभोजराजकालीनोऽस्य प्रणेतासीदित्यनुमानतोऽष्टशत 800 नवशत 900 परिमितकालोऽस्य जन्मन आसीदिति निश्चीयते / जैनधर्मीयसर्वमान्यसिद्धान्तानां पाण्डित्येनात्र निरूपणं तथा कृतमस्ति यथा प्रबलयुक्तिभिरन्यमतसिद्धान्तानां खण्डनं स्यात् / श्रीहर्षप्रणीतखण्डनखण्डखाद्यग्रन्थसरणिसदृक्ष्येवास्यापि सरणिरिति पाण्डित्यप्रकर्षात्सर्वनैयायिकैरवश्यमादरणीयोयम् / .... .... 4 // प्रभावकचरितम्। . अयं जैनग्रन्थः / अत्र ग्रन्थे जिनमार्गावलम्बिनां महाप्रभावाणां कविरत्नानां प्रादुर्भावपूर्वकं जीवनसमये तेषां विद्यार्जन-सभापाण्डित्य-विद्वत्पराजय-ग्रन्थप्रणयनोर्जखित्वादिना यशःश्रीसंपादनादिगीर्वाणवाण्या गद्यपद्योभयरूपेण यथावद्वर्णितम् / .... .... 1 // .. पाण्डवचरितम् / श्रीमलधारिदेवप्रभसूरिविरचितम् / ग्रन्थकृता महाशयेन श्रीमहाभारततात्पर्य मनसि कृत्यात्र सर्वाण्यपि चरित्राणि विस्तृतैः 18 अष्टादशसगैर्नातिसंक्षेपविस्तराणि मनोहरैः पद्यैरेव ललिततराणि गुम्फितानि सन्ति. ........ / तुकाराम जावजी, निर्णयसागरमुद्रणालयाधिपतिः /