________________
२
काव्यमाला ।
गुणान्यथैवोपदिशन्प्रशंसया गुरुत्वबुद्ध्या सुजनो नमस्यते ।
तथैव दोषान्देिशतः प्रणिन्दया कृतः खलस्यापि मयायमञ्जलिः ॥ ८ ॥ सुदुष्करं यन्मनुते गणाधिपोऽप्यवैति वाग्देव्यपि भारमात्मनः । विधित्सुरर्हच्चरितं तदल्पधीर्घुवं न यस्यामि न हास्यतां सताम् ॥ ९ ॥ तथापि तस्मिन्गुरुसेवाहिते सुदुष्प्रवेशेऽपि पुराणसागरे । ' यथात्मशक्ति प्रयतोऽस्मि पोर्तकः पथीव यूथाधिपतिप्रवर्तिते ॥ १० ॥ अथास्ति शृङ्गोल्लिखितामरालयो द्विपूरणद्वीपगतो गभस्तिभिः । सृजन्नमेघां कलमाग्रपिङ्गलैस्तडिच्छ्रियं व्योमनि पूर्वमन्दरः ॥ ११ ॥ विभूष्य तंत्पूर्वविदेहमात्मनः श्रिया स्थितो नाकिनिवाससंनिभः । समस्ति देशो भुवि मङ्गलावतीत्यभिख्यया यः प्रथितोऽर्थयुक्तया ॥ १२ ॥ निरन्तरैर्यत्र शुकाङ्गकोमलैः समानसस्याङ्कुरसंचयैश्विताः । जनस्य चेतांसि हरन्ति भूमयो 'हरिन्मणित्रात विनिर्मिता इव ॥ १३ ॥ निशीकरांशुप्रकराच्छवारिभिर्विनिद्रनीलोत्पलरश्मिरञ्जितैः । च्युतैर्निरालम्बतया विहायसो विभाति खण्डैरिव यः सरोवरैः ॥ १४ ॥ निशासु शीतांशुमणिस्थलच्युतैः पयःप्रवाहैः परिपूरितान्तराः । वहन्ति यस्मिञ्जलराशियोषितो निदाघकालेष्वपि कूलमुद्वजाः ॥ १५ ॥ सदयमस्मप्रतिपक्षभूतया कृताधिवासो धनधान्यसंपदा | इतीव यस्मिन्विहिताभ्यसूयया न जातु लोको विपदा विलोक्यते ॥ १६ ॥ विकासवद्भिः शरदभ्रपाण्डुरैः सितातपत्रैरिव यः प्रसारितैः । समस्तदेशाधिपतित्वमात्मनो व्यनक्ति लोके स्थलनीरजाकरैः ॥ १७ ॥
r
१. निरूपयन्. २. प्रतिपादयतः ३. गणधर ः ४. अपि तु हास्यतां यास्याम्येव. 'नु' इति पाठे काकुः • ५. गुरव एव सेतवस्तैर्वाहिते आचार्यपरम्पराप्रापिते. ६. क लभः श्रीवीरनाथप्ररूपितेऽपि पुराणसमुद्रे श्रीजिनसेना दिसेतुना प्रयतोऽस्मीति भावः . ७. शिखरोद्वष्टनाकः. ८. द्वयोः पूरणो द्वितीयः स चासौ द्वीपश्च तद्वतः द्वितीयद्वीपस्थित इति भावः ९ पूर्वमेरुनामा पर्वतः १० तस्य पूर्वविदेहस्तं तत्पूर्वविदेहमा - त्मनः श्रिया विभूष्य मङ्गलावतीनामको देशः समस्ति विद्यते. ११. मरकतविनिर्मिता इव. १२. चन्द्रकरनिकरनिर्मलजलैः. १३. समुद्रयोषितो नद्यः. १४. कूलं रोध
उद्रुजन्ति उद्धर्षयन्तीति कूलमुदुजाः. १५. अयं देशः. १६. स्थलपद्माकरैः.