________________
७६
काव्यमाला।
मुखमिदमरविन्दसुन्दरं नः प्रकृतिभवं मुषितं न पङ्कजिन्याः । इति पयसि चिरं निमज्य नार्यों ददुरिव दिव्यविशुद्धिमीश्वराय॥४७॥ विचकृषुरलकान्विलासिनीनामधिरुरुहुर्जघनान्युरांसि जघ्नुः । अनवरतनिपातिनस्तरङ्गा निपुणमिवाभ्यसितुं भुजंगवृत्तिम् ॥ ४८ ॥ मदनरसमिवातिरिच्यमानं मुखगतवारिपदेन विक्षिपन्ती । प्रियतममभि काचिदाबभासे स्मितरुचिराजितमुग्धवक्रचन्द्रा ॥ ४९ ।। 'निपतति कुचमण्डले रमण्याः प्रियरचितः सलिलाञ्जलिर्न यावत् । हृदयमभिषिषेच तावदेव प्रतियुवतेर्नयनाम्बुनः प्रवाहः ॥ ५० ॥ सितकुसुमचयैश्च्युतैः कबर्या वियदिव तारकितं बभौ यदम्भः । समजनि मृगमुग्धलोचनाया वदनसरोरुहमेव तत्र चन्द्रः ॥ ५१ ।। उदककणचितैर्नितम्बिनीनां नयनयुगैः सरसश्च कृष्णपद्मः । उपहितमतिविभ्रमा बभूवुः कचिदपि न स्थितिशालिनो द्विरेफाः॥५२॥ क्षणमरुणितलोचना रमण्यः सलिलविहारमपास्य जातखेदाः । ममुरुपरि निपत्य कौतुकिन्यो निजजघनैरलघूनि सैकतानि ॥ ५३ ॥ अयमुदकहतो व्यथिष्यते त्वां यदि विदधे न मुखानिलेन सेकम् । इति कृतकृतकश्चिरं स दन्तत्रणमधरं दयितः पपौ प्रियायाः ॥ ५४ ।। अनिमिषकुलसंकुले विशद्भिः पयसि निजप्रतिमानिभेन नेत्रैः । ध्रुवमभिलषितो विलासिनीनां चलशफरीकुलविभ्रमापहारः ॥ ५५ ॥ वनजवनगताः करेण लीलाकमलमुदूढशिलीमुखं वहन्त्यः । श्रियमनुविदधुनरेन्द्रजाया जलकणमण्डितपीनपाण्डुगण्डाः ॥ ५६ ॥ निजभुजयुगलैरुदस्य जाया जघनभरेण पदे पदे स्खलन्तीः । कृतमुदमुदतारयंस्तदीयस्तनपरिमर्शनलोलुपा युवानः ।। ५७ ।। कुवलयनयनाभिरस्यमानान्यनुपुलिनं सरसानि रागवन्ति । मुमुचुरिव शुचाश्रुणः प्रवाहं स्रवणपदेन पुरातनांशुकानि ॥ ५८ ॥
विश्रान्त्यर्थ समनुसरति प्रस्थमम्भोधराध्व
भ्रान्त्युद्भूतश्रम इव रवौ पश्चिमस्याचलस्य ।