SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ७६ काव्यमाला। मुखमिदमरविन्दसुन्दरं नः प्रकृतिभवं मुषितं न पङ्कजिन्याः । इति पयसि चिरं निमज्य नार्यों ददुरिव दिव्यविशुद्धिमीश्वराय॥४७॥ विचकृषुरलकान्विलासिनीनामधिरुरुहुर्जघनान्युरांसि जघ्नुः । अनवरतनिपातिनस्तरङ्गा निपुणमिवाभ्यसितुं भुजंगवृत्तिम् ॥ ४८ ॥ मदनरसमिवातिरिच्यमानं मुखगतवारिपदेन विक्षिपन्ती । प्रियतममभि काचिदाबभासे स्मितरुचिराजितमुग्धवक्रचन्द्रा ॥ ४९ ।। 'निपतति कुचमण्डले रमण्याः प्रियरचितः सलिलाञ्जलिर्न यावत् । हृदयमभिषिषेच तावदेव प्रतियुवतेर्नयनाम्बुनः प्रवाहः ॥ ५० ॥ सितकुसुमचयैश्च्युतैः कबर्या वियदिव तारकितं बभौ यदम्भः । समजनि मृगमुग्धलोचनाया वदनसरोरुहमेव तत्र चन्द्रः ॥ ५१ ।। उदककणचितैर्नितम्बिनीनां नयनयुगैः सरसश्च कृष्णपद्मः । उपहितमतिविभ्रमा बभूवुः कचिदपि न स्थितिशालिनो द्विरेफाः॥५२॥ क्षणमरुणितलोचना रमण्यः सलिलविहारमपास्य जातखेदाः । ममुरुपरि निपत्य कौतुकिन्यो निजजघनैरलघूनि सैकतानि ॥ ५३ ॥ अयमुदकहतो व्यथिष्यते त्वां यदि विदधे न मुखानिलेन सेकम् । इति कृतकृतकश्चिरं स दन्तत्रणमधरं दयितः पपौ प्रियायाः ॥ ५४ ।। अनिमिषकुलसंकुले विशद्भिः पयसि निजप्रतिमानिभेन नेत्रैः । ध्रुवमभिलषितो विलासिनीनां चलशफरीकुलविभ्रमापहारः ॥ ५५ ॥ वनजवनगताः करेण लीलाकमलमुदूढशिलीमुखं वहन्त्यः । श्रियमनुविदधुनरेन्द्रजाया जलकणमण्डितपीनपाण्डुगण्डाः ॥ ५६ ॥ निजभुजयुगलैरुदस्य जाया जघनभरेण पदे पदे स्खलन्तीः । कृतमुदमुदतारयंस्तदीयस्तनपरिमर्शनलोलुपा युवानः ।। ५७ ।। कुवलयनयनाभिरस्यमानान्यनुपुलिनं सरसानि रागवन्ति । मुमुचुरिव शुचाश्रुणः प्रवाहं स्रवणपदेन पुरातनांशुकानि ॥ ५८ ॥ विश्रान्त्यर्थ समनुसरति प्रस्थमम्भोधराध्व भ्रान्त्युद्भूतश्रम इव रवौ पश्चिमस्याचलस्य ।
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy