SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। • सहसैव समुद्भिद्य सुस्रुवे करिणां कटैः । भेजे कोऽपि महोत्साहो रोमाञ्चकवटैः ॥ २९ ॥ इष्टैरिष्टार्थपिशुनैः परितोषितसैनिकैः । शकुनैरेभिरन्यैश्च स वक्तव्य (व्यक्तवि) जयोऽभवत् ॥ ३० ॥ इत्युत्थितं तमाकर्ण्य पद्मनाभं सराजकः । संनह्य पृथिवीपालोऽप्यमर्षादभिनिर्ययौ ॥ ३१ ॥ दक्षिणं गणयामास नाशिवं स शिवारुतम् । क्षुतं न पौनःपुनिकं न मार्गमहिखण्डितम् ॥ ३२ ॥ न कण्टकद्रुमस्थस्य काकस्य परुषं रवम् । न वाजिपुच्छज्वलनं न चार्तरुदितं खरम् ॥ ३३ ॥ न प्रातिकूल्यमत्यन्तं मनः पवनगोचरम् । नासृक्प्रवर्षमाकाशे क्रोधान्तरितचेतनः ॥ ३४ ॥ क्षयानिलचलत्पूर्वपश्चिमार्णवतुल्ययोः । तयोर्बभूव संघट्टः सैन्ययोरुभयोरपि ॥ ३५ ॥ अन्योन्यालोकनोद्भूतत्वरांस्तुरगसंभवः । पांसुर्निवारयामास कृपयेव क्षणं भटान् ॥ ३६ ॥ माद्यद्दन्तिमदोत्सेकच्छन्नपांसौ रणाजिरे । वल्गत्यन्योन्यमुद्दिश्य रराज भटसंहतिः ॥ ३७ ॥ हेषासक्तहये गर्जद्गजे प्रध्वनदानके । तस्मिन्बलद्वये शब्दमयमासीदिवाखिलम् ॥ ३८ ॥ रैरोरा रैरैरेरी रोरो रोरुररेररिः। रु(उ)रूरूरुरुरूरूरोरारारीरैरुरोररम् ॥ ३९॥ १. अरेः अरिः शत्रोः शत्रुः आर आढौकति स्म। किंविशिष्टः । रैरोराः रायं द्रव्यं राति ददाति रैरो धनदस्तद्वदुरो हृदयं यस्य । त्यागशील इत्यर्थः । रैररैरेरी रायं रातीति रैरो धनदाता स चासौ रैरो धनदश्च रैरैरो धनव्ययकर्ता धनद इति तमीरयति परिभवतीति । किंविशिष्टस्यारेः । रोरोः । शब्दं कुर्वतः । 'ह शब्दे' । किंविशिष्टः । रोरुः शब्दं कुर्वन् । किंविशिष्टः । उरूरूरुः स्थूलस्थूलोरुः । किंविशिष्टस्य । उरूरूरोः । आर । अरीरैश्वऋक्षेपैः । उरोमहतः। अरमत्यर्थम्.
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy