________________
परिणयवर्णनम् । सवधूकस्य तस्य स्वपुरं प्रति गमनवर्णनम् । पुरप्राप्ति
वर्णनम् ॥ ७ सर्गः-अजितसेनस्य लोकोत्तरैश्वर्यप्राप्तिवर्णनम् । राज्याभिषेकवर्णनम् । स्वयं
प्रभाख्यस्य जिनपतेरागमनवर्णनम् । अजितंजयस्य मुनि प्रति जीवबन्धमोक्षविषयकः प्रश्नः। तदुत्तरदानम् । अजितंजयोऽतितरां निर्वेदमधिगत्य श्रवणसेवितं पदं शिश्रिय इति वर्णनम् । अजितसेनस्य दिग्जैत्रयात्रावर्णनम् ।
समृद्धिवर्णनम् । पुरप्रवेशवर्णनम् । पुरस्त्रीवर्णनम् । राज्योपभोगवर्णनम् ॥ ८ सर्गः-वसन्तवर्णनम् राजमुखेन वसन्तवर्णनम् ॥ ९ सर्गः-उपवनयात्रावर्णनम् । उपवनविहारवर्णनम् । जलकेलिवर्णनम् ॥ १० सर्गः-सायंकालवर्णनम् अन्धकारवर्णनम् । चन्द्रोदयवर्णनम् । रात्रिक्री
डावर्णनम् । वैतालिकमुखेन निशावसानवर्णनम् ॥ २१ सर्गः-राज्ञः सभाप्रवेशवर्णनम् । गजक्रीडावर्णनम् । गजेन निहतं कंचि
दालोक्य राजा निर्वेदं गतवानिति वर्णनम् । विषयगर्हणम् । तदैव गुणप्रभाख्यस्य मुनीन्द्रस्योद्यानपालमुखादागमनश्रवणम् । सपरिकरस्य राज्ञो मुनीन्द्रदर्शनार्थ गमनवर्णनम् । तत्रानेकमुनिवर्णनम् । राजमुखेन मुनीन्द्रस्तुतिः । राज्ञो मुनीन्द्रस्य च संवादवर्णनम् । राजा राज्यं पुत्राय समl मुनीन्द्रसकाशात्तपोऽगृहीदिति वर्णनम् । तपश्चरणवर्णनम् । राज्ञोऽच्युतकल्पलाभवर्णनम् । स एवेन्द्रकल्पाच्युत्वात्र रत्नसंचयपुरे सुवर्णमालाकनकप्रभयोस्तनूजः पद्मनाभस्त्वमसि' इति कथनम् । स्वजन्मान्तराण्याकर्ण्य तत्र संदिहानः पद्मनाभस्तत्प्रत्ययार्थ श्रीधरमुनिं पुनः पप्रच्छेति वर्णनम् । 'इतो दशमेऽह्नि तव नगरे यूथं परित्यज्य कश्चिदेको गज आयास्यति तत्प्रत्ययात्त्वमखिलं मदुक्तं निश्चेष्यसि' इति राजानं प्रति मुनेरुक्तिवर्णनम् ।
वनकेलिनानो गजस्यागमनवर्णनम् । तद्वशीकरणवर्णनम् ॥ २२ सर्गः-गजार्थ राजानं प्रति प्रेषितस्य पृथिवीपालदूतस्योक्तिवर्णनम् । युव
राजदूतयोरुक्तिप्रत्युक्तिवर्णनम् । मन्त्रविचारवर्णनम् ॥ १३ सर्गः-जैत्रयात्रावर्णनम् । मार्ग प्राप्ताया जलवाहिन्याख्यसरितो वर्णनम् ॥ १४ सर्गः-मणिकूटाख्यस गिरेर्वर्णनम् । सेनासंनिवेशवर्णनम् । तत्र ससैन्यस्य
पृथिवीपालनरपतेरभिगमनम् ॥ १५ सर्गः-संग्रामवर्णनम् । पृथिवीपालराज्ञो वधवर्णनम् । तत्र कृन्तरिपुशिरोद
र्शनेन राज्ञः पद्मनाभस्य निर्वेदप्राप्तिवर्णनम् । पद्मनाभो निजतनूजाय सुव