________________
( ४ )
र्णनाभाय राज्यभारं वितीर्य श्रीधरमुनेः सकाशाद्दीक्षामादाय तपश्चचारेति वर्णनम् । स तनूंं परित्यज्यानुत्तरवैजयन्तेऽहमिन्द्रो बभूवेति वर्णनम् ॥ १६ सर्गः - पूर्वदेशवर्णनम् । तत्र चन्द्रपुरीवर्णनम् । तदधिपतेर्महासेनाख्यस्य भूभुजो वर्णनम् । तन्महिष्या लक्ष्मणाया वर्णनम् । राज्ञो दिग्विजयवर्णनम् । पुरागमनबर्णनम् । राज्ञ्याः स्वप्नदर्शनवर्णनम् । अथ तस्यामहमिन्द्रो गर्भ - त्वेनावतीर्ण इति वर्णनम् ॥
1
१७ सर्गः – जिनोत्पत्तिवर्णनम् । अथ शची मायाजनितं तदनुकृतिरूपमर्भकं मातुरुरसि विनिवेश्य जिनमुज्जहारेति वर्णनम् । स्वर्लोकं प्राप्तस्य जिनस्य सेवावर्णनम् । तत्राभिषेकवर्णनम् । पुरंदरमुखेन जिनप्रभाववर्णनम् । पुनस्तथैव तस्य मात्रुत्सङ्गप्राप्तिवर्णनम् । बालक्रीडावर्णनम् । तदर्थे कुबेरप्रेषिताभरणवर्णनम् । विवाहकथनम् । साम्राज्यलाभवर्णनम् । प्रजास्वास्थ्यादिवर्णनम् । इन्द्राज्ञयागतस्यातिवृद्धविग्रहधारिणो धर्मरुचिनाम्नः सुरस्य राजानं प्रत्युक्तिवर्णनम् । राजमुखेन संसारासारत्ववर्णनम् । राज्ञस्तपोग्रहणवर्णनम् । दिव्यैश्वर्यवर्णनम् ॥
१८ सर्गः - संक्षेपतो जिनसिद्धान्तवर्णनम् ||
— ग्रन्थकर्तुः प्रशस्तिः ॥
0