________________
६ सर्गः]
चन्द्रप्रभचरितम् । वपुषा जयतामरेन्द्रलक्ष्मीमितरासंभविना च पौरुषेण । . परिसूचनया विनापि राज्ञा बुबुधे जातिकुलोन्नतिस्तदीया ॥ ५८ ॥ निवसन्कृतसत्कृतिः स तस्मिन्विनमय्यावनिपान्निजप्रतापैः । विपुलाधिपतेश्चकार वश्यां सुरराजोपमविक्रमो धरित्रीम् ॥ ५९ ।। सह वल्लभया पतिं प्रजानां शयनीयस्थितमेकदा समेत्य । विहितप्रणतिः परेगितज्ञा निजगादेति सखी शशिप्रभायाः ॥ ६० ॥ नरनाथ युवा यदा स दृष्टो भवतो देहजया महेन्द्रमर्दी । विदधाति ततः प्रभृत्यनास्थां खशरीरेऽपि विमुक्तगन्धमाल्या ॥ ६१ ॥ परिशून्यमना विचिन्तयन्ती किमपि क्षामविपाण्डुगण्डलेखा । परिवारसमाहृतेऽन्नपाने ज्वरहीनापि दधात्यरोचकत्वम् ॥ ६२ ॥ हिमदग्धसरोरुहोपमाङ्गया हृदि तस्या विनिपत्य तत्क्षणेन । कथता नयनाम्बुनान्तरङ्गः परितापः परिगम्यते गरीयान् ॥ ६३ ॥ . श्वसितैरहिमैनितान्तदीर्धेरिव धूमप्रसरैर्वियोगवह्नः । सरसीरुहशङ्कया मुखेऽस्या निपतद्रमुदस्यतेऽलिवृन्दम् ॥ ६४ ॥ मुषिता वदनश्रिया मम श्रीरनयेतीव रुषोपजातमूर्छाम् । विदधाति मुहुर्मुहुर्मंगाक्षी विषनिःस्यन्दिभिरंशुभिः शशाङ्कः ॥ ६५ ॥ परितापविनाशनाय शय्या क्रियते या नवपल्लवैः सखीभिः । दववह्निशिखावलीव सापि ज्वलयत्यम्बुजकोमलं तदङ्गम् ॥ ६६ ॥ विदधातु भुजंगसङ्गभाजो रससेकः खलु चन्दनस्य तापम् । प्रविभाति महत्तदत्र चित्रं यदमूं प्लष्यति दक्षिणोऽपि वातः ॥ ६७ ॥ नितरां परिकोपितो मनोभू रतिरूपं ध्रुवमेतया हरन्त्या । विदधाति विनाशहेतुमस्याः किमसाधारणमन्यथा प्रयत्नम् ॥ ६८ ॥ सपदि प्रविधीयतां तदत्र प्रविधेयं गुणवद्विमृश्य बुद्ध्या । हरिणायतचक्षुरीश यावद्दशमी याति दशां न पुष्पकेतोः ॥ ६९ ॥ श्रुतवानिति तद्रिं गरीयः प्रमदोद्यत्पुलको बभूव भूपः । दुहितुर्विगणय्य चित्तवृत्तिं सदृशीमात्मन एव चित्तवृत्तेः ॥ ७० ॥
चन्द्र. ६