________________
काव्यमाला।
अपरेयुरपृच्छदाहतात्मा सहसाहूय निमित्तिनं नरेन्द्रः । विदधे च शुभे शरीरजाया दिवसे तत्प्रतिपादिते प्रदानम् ॥ ७१ ॥ स ततः प्रभृति प्रतीततेजा निजपाणिग्रहवासरं कुमारः। गणयन्स्मरबाणभिन्नमर्मा दयितासङ्गसमुत्सुकोऽवतस्थे ॥ ७२ ॥ गिरिरस्त्यथ खेचराधिवासः शिखरोत्तम्भिततारकासमूहः । विजयार्ध इति प्रसिद्धनामा निजविस्तारनिरुद्धदिग्विभागः ॥ ७३ ॥ कलधौतमयोऽखिलासु दिक्षु प्रकिरन्यः शशिशुभ्रमंशुजालम् । प्रविभाति विशालमेदिनीकः शुचिनिर्मोक इवाम्बरोरगस्य ॥ ७४ ॥ पृथु दक्षिणतोऽस्ति तत्र रम्यं पुरमादित्यपुराभिधां दधानम् । रजताच्छतयेव देवलोकात्प्रतिबिम्बं पतितं मनोभिरामम् ॥ ७५ ॥ धरणीध्वज इत्यभूप्रशास्ता बलवांस्तस्य पुरस्य खेचरेन्द्रः । अमरेन्द्र इवोद्धतान्व्यधाद्यः सकलान्खेचरभूभृतो विपक्षान् ॥ ७६ ॥ अथ स प्रियधर्मनामधेयं परमाणुव्रतपालनप्रसक्तम् । यतिचिह्नधरं सभान्तरस्थः सहसा क्षुल्लकमागतं ददर्श ॥ ७७ ॥ प्रतिपत्तिभिरर्थपूर्विकाभिः खयमुत्थाय तमग्रहीत्खगेन्द्रः । मतयो न खलूचितज्ञतायां मृगयन्ते महतां परोपदेशम् ॥ ७८ ॥ प्रविसर्जितसर्वपादसेवागतविद्याधरबन्धुमन्त्रिवर्गः।। गुरुविष्टरमास्थितेन तेन मितपूर्व स कृताशिषा बभाषे ॥ ७९ ॥ खचराधिप योगिनोऽपि कामं किमपि स्निह्यति मानसं न जाने । त्वयि बान्धववत्सले ममाहो बलवान्सर्वजगत्सु मोहराजः ॥ ८० ॥ तव मानधनाखिलप्रकारैः प्रविधातुं प्रियमीहते मतिर्मे । तमिमं शृणु यो मया मुनीन्द्रात्त्वदुदन्तो विदितः सुधर्मनाम्नः ॥ ८१ ॥ विपुलाख्यमरिंजयाभिधाने पुरमस्तीन्द्रपुरोपमं जनान्ते । तदपास्तसमस्तवैरिवर्गो जयवर्मेति भुन्नक्ति भूमिपालः ।।८२॥ मृगदृष्टिरपि भ्रमप्रहीणा शशभृत्कान्तिरलाञ्छनप्रसङ्गा । करदीकृतमण्डलस्य जिष्णोस्तनया तस्य शशिप्रभाभिधाना ॥ ८३॥ १. दुहितुः. २. वर्णिनम्. ३. सपर्याभिः.
सतनाम