SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ४ सर्गः] चन्द्रप्रभचरितम् । मूर्च्छन्दरीणां विवरेषु तस्य प्रस्थानशंसी पटहप्रणादः । न पातयामास परं तटानि क्षोणीधराणां द्विषतां च चेतः ॥ ५१ ॥ पौरैः समागत्य गृहीतरत्नस्थालैः सुदूरान्नतपूर्वकायैः । प्रदर्शितानेकपयोविकारैः प्रत्युद्यये याममहत्तरैश्च ॥ ५२ ॥ निशम्य तस्यातुलपुण्यशक्तेः प्रस्थानमाविष्कृतविक्रमस्य । महाभयव्याकुलमानसानां द्विषामभूवन्निति चेष्टितानि ॥ ५३ ॥ दारान्सुतानप्यनपेक्ष्य केचित्खदेहरक्षां बहुमन्यमानाः । तत्सैन्यसंचारविमर्दभीता भेजुर्दिगन्तान्हरिणैः सहैव ॥ ५४ ॥ कठोरधारं विनिवेश्य कण्ठे कुठारमन्ये भयविह्वलाङ्गाः । सतां शरण्यं शरणं तमीयुर्जिनं यथा मानमपोह्य भव्याः ॥ ५५ ॥ संनय सैन्यैः सह शौर्यशौण्डैरेके महामानगजाधिरूढाः । तदीयशस्त्राग्निशिखावलीषु प्रपेदिरेऽभ्येत्य पतङ्गवृत्तिम् ॥ ५६ ॥ पत्रं धनं धान्यमशेषरत्नान्युपायनीकृत्य निरस्तदर्पाः । हिमर्तुवृक्षा इव शातिताङ्गाः स्वजीवितान्येव ररक्षुरन्ये ॥ ५७ ॥ बद्धाञ्जलीन्खण्डितमानशृङ्गान्गृहीतसारानथ तान्विधाय । न्ययुङ्क्त स स्वेषु पदेषु भूयः सतां हि कोपो नमनावसानः ॥ ५८ ॥ निपातितानां रणमूर्क्ष्यरीणामुपेयुषः कण्ठकुठारवृत्त्या । सोऽन्वग्रही दार्द्रमना स्तनूजान्युक्तैव दीनेषु कृपोन्नतानाम् ॥ ५९ ॥ गतावलेपैः प्रविशद्भिरेत्य दत्ताभयैर्मण्डलिनां समूहैः । दिने दिने तत्कटकः समन्तादवर्धताम्भोधिजिगीषयेव ॥ ६० ॥ गण्डस्थलामोदहृतद्विरेफैर्मदाम्बुविक्लेदितभूरजोभिः । तत्तोरणद्वारमभूद्दारैर्न जातुचिच्छन्नमुपायनेभैः ॥ ६१ ॥ गजेन्द्रदन्तैश्चमरीकचौघैर्मृगेन्द्रशावैरपि पञ्जरस्थैः । तं पार्वतीयाः समुपेत्य भीताः सिषेविरे सेवकवृत्त्यभिज्ञाः ॥ ६२ ॥ वस्तूपदीकृत्य विचित्ररूपं द्वीपोद्भवं द्वीपपतीनुपेतान् । संभावयामास सुदृष्टिदानैश्चेतः प्रभूणां नहि नोचितज्ञम् ॥ ६३ ॥ १. प्रतिगृहितः २. वाहनम् . ३९
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy