________________
काव्यमाला।
विधित्सुरेनं तदिहात्मवश्यं कृतज्ञतायाः समुपैहि पारम् । गुणैरुपेतोऽप्यपरैः कृतघ्नः समस्तमुद्वेजयते हि लोकम् ॥ ३८ ॥ धर्माविरोधेन नयस्व वृद्धिं त्वमर्थकामौ कलिदोषमुक्तः। युक्त्या त्रिवर्ग हि निषेवमाणो लोकद्वयं साधयति क्षितीशः ॥ ३९ ।। वृद्धानुमत्या सकलं खकार्य सदा विधेहि प्रहतप्रमादः । विनीयमानो गुरुणा हि नित्यं सुरेन्द्रलीलां लभते नरेन्द्रः ॥ ४० ॥ निगृह्णतो बाधकरान्प्रजानां भृत्यांस्ततोऽन्यान्नयतोऽभिवृद्धिम् । कीर्तिस्तवाशेषदिगन्तराणि व्याप्नोतु बन्दिस्तुतकीर्तनस्य ॥ ४१ ॥ कुर्याः सदा संवृतचित्तवृत्तिः फलानुमेयानि निजेहितानि । गूढात्ममन्त्रः परमन्त्रभेदी भवत्यगम्यः पुरुषः परेषाम् ॥ ४२ ॥ तेजखिनः पूरयतोऽखिलाशा भूभृच्छिरःशेखरतां गतस्य । दिनाधिपस्येव तवापि भूयात्करप्रपातो भुवि निर्विबन्धः ॥ ४३ ॥ इति क्षितीशः सह शिक्षयासौ विश्राणयामास सुताय लक्ष्मीम् । सोऽपि पँतीयेष गुरूपरोधापितुः सुपुत्रो ह्यनुकूलवृत्तिः ॥ ४४ ॥ ततः स पुत्रार्पितराज्यभारः पृष्टाखिलज्ञातिरपास्तसङ्गः। तप्वा तपः श्रीप्रभपादमूले समासदत्सिद्धिवधूवरत्वम् ॥ ४५ ॥ श्रीवर्मराजोऽपि पितुर्नियोगादिनानि भूत्वा कतिचित्सशोकः । संबोधितो मन्त्रिसुहृत्समूहैविनिर्ययौ साधयितुं धरित्रीम् ॥ ४६॥ विधाय मौलं बलमात्ममूले स नीतिमानाटविकं बहिःस्थम् । मध्ये च सामन्तबलं बलीयश्चचाल चूलामणिभासिताशः ॥ ४७ ।। समुच्छलत्तस्य तुरंगमोत्थं सेनारजो रासभरोमधूम्रम् । परं दिशामेव मलीमसानि नास्यानि चक्रे रिपुयोषितां च ॥ १८॥ सैन्यध्वजैरप्रतिकूलवातव्याधूननप्रोल्लसितैस्तदीयैः । नान्तर्दधे केवलमेव सूर्यः शत्रुप्रभावस्य महाप्रभावैः ॥ ४९ ॥ प्रयाणकालप्रभवैरुदारैस्तदीयमातङ्गमदप्रवाहैः। पांसुप्रतानः शमयांबभूवे न केवलं धाम च शात्रवीयम् ॥ ५० ॥ १. परिवारम्. २. बृहस्पतिना वृद्धेन च. ३. दत्तवान्. ४. जग्राह. ५. श्रीप्रभो नाममुनिः.