SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १४८ काव्यमाला । असम्यग्दर्शनं योगाविरतेश्च विपर्ययः । प्रमादाश्च कषायाश्च पञ्च बन्धस्य हेतवः ॥ ९५ ॥ सकषायतया जन्तोः कर्मयोग्यैर्निरन्तरम् । पुद्गलैः सह संबन्धो बन्ध इत्यभिधीयते ॥ ९६ ॥ विभेदात्प्रकृतिस्थित्योरनुभागप्रदेशयोः । जिनागमनदीस्नानैर्विज्ञेयः स चतुर्विधः ॥ ९७ ॥ ज्ञानदृष्ट्यावृतीवेद्यं मोहनीयायुषी तथा । नामगोत्रान्तरायाश्चेत्यष्टौ प्रकृतयः स्मृताः ॥ ९८ ॥ भेदाः पञ्च नव द्वौ च विंशतिश्वाष्टसंयुताः । चतुर्द्विचत्वारिंशद्वौ पञ्च तासामनुक्रमम् ॥ ९९ ॥ ज्ञानावृतिदृगावृत्योर्वेदनीयान्तराययोः । सागरोपमकोटीनां कोट्यस्त्रिंशत्परा स्थितिः ॥ १०० ॥ सप्ततिमहनीयस्य विंशतिर्नामगोत्रयोः । आयुषश्च त्रयस्त्रिंशत्सागरोपमसंमिताः ॥ १०१ ॥ मुहूर्तावेदनीयस्य द्वादशैवापरा स्थितिः । स्यान्नामगोत्रयोरष्टौ शेषाश्चान्तर्मुहूर्तकम् ॥ १०२ ॥ कर्मणां यो विपाकस्त भवक्षेत्राद्यपेक्षया । सोऽनुभावः समाम्नातो जिनैः केवललोचनैः ॥ १०३ ॥ योगभेदादनन्ता ये प्रदेशाः कर्मणः स्थिताः । सर्वेष्वात्मप्रदेशेषु स प्रदेश इति स्मृतः ॥ १०४ ॥ एवमेष चतुर्भेदभिन्नो बन्धो निरूपितः । संवरस्याधुना रूपं किंचिदुद्योतयिष्यते ॥ १०५ ॥ आश्रवस्य निरोधो यः संवरः स निगद्यते । कर्म संवियते येनेत्येवं व्युत्पतिसंश्रयात् ॥ १०६ ॥ चारित्रगुप्त्यनुप्रेक्षापरीषहजयादसौ । दशलक्षणधर्माच्च समितिभ्यश्च जायते ॥ १०७ ॥
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy