________________
१८ सर्गः ]
चन्द्रप्रभचरितम् ।
कर्मणामागमद्वारमाश्रवं संप्रचक्षते । स कायवाङ्मनःकर्मयोगत्वेन व्यवस्थितः ॥ ८२ ॥ शुभः पुण्यस्य पापस्य विपरीतः प्रकीर्तितः । सकषायोऽकषायश्च तस्य द्वौ खामिनौ स्मृतौ ॥ ८३ ॥
तत्रासादनमात्सर्यगुरुनिह्नवनादयः । ज्ञानावृतिदृगावृत्योराश्रवत्वेन वर्णिताः ॥ ८४ ॥
परिदेवनसंतापशोकाक्रन्दवधादयः ।
असातावेदनीयस्य कर्मणः समनुस्मृताः ॥ ८५ ॥ सरागसंयमो दानं शौचं क्षान्त्यनुकम्पने । इत्येवमादयो ज्ञेयाः सातवेद्यस्य कर्मणः ॥ ८६ ॥ केवलिश्रुतधर्माणां देवस्य च गणस्य च । अवर्णवदनं दृष्टिमोहनीयस्य कीर्तितम् ॥ ८७ ॥ यः कषायोदयात्तीत्रः परिणामः प्रजायते । चारित्रमोहनीयस्य कर्मणः सोऽनुवर्णितः ॥ ८८ ॥ नारकस्यायुषो ज्ञेयो बारम्भपरिग्रहः । माया बहुविधाकारा तैर्यग्योनस्य कीर्तिताः ॥ ८९ ॥
मानुषस्यावगन्तव्यः खल्पारम्भपरिग्रहः । सरागसंयमत्वादिदैवस्य परिवर्णितम् ॥ ९० ॥
विसंवादनमत्यन्तयोगवक्रत्वमित्यपि ।
नानोऽशुभस्य विज्ञेयं विपरीतं शुभस्य च ॥ ९१ ॥ विज्ञेयास्तीर्थ लामो हक्शुयायाध षोडश । खप्रशंसान्यनिन्दादि नीचैर्गोत्रस्य वर्णितम् ॥ ९२ ॥
स्वनिन्दान्यमशंसादिरुचैर्गोत्रस्य वर्णितम् । दानादिविप्रकरणमन्तरायस्य कीर्तितम् ॥ ९३ ॥ इत्याश्रवपदार्थस्य सत्त्वं समुपवर्णितस् ।
अधुना बन्धसत्त्वस्य खरूपं व्याकरिष्यते ॥ ९४ ॥
१४७