________________
१५२
काव्यमाला ।
नवतियधिका तस्य सभायां गणिनोऽभवन् । द्वे तीक्ष्णतरबुद्धीनां सहस्रे पूर्वधारिणाम् || १४६ ॥ शिक्षकाणामुभे लक्षे चतुर्भिरधिकैः शतैः । अवधिज्ञानिनामष्टौ सहस्राणि महाधियाम् ॥ १४७ ॥ दश केवलनेत्राणां सहस्राण्यमलात्मनाम् । चतुर्दश सहस्राणि विक्रियर्द्धिमुपेयुषाम् ॥ १४८ ॥ मनः पर्ययिणामष्टौ सहस्राणि सतेजसाम् । सह षड्भिः शतैः सप्त सहस्राणि च वादिनाम् ॥ १४९ ॥ वरुणाद्यार्यिकाणां च विशुद्धतरचेतसाम् । अशीतिश्च सहस्राणि लक्षमेकं क्षतैनसाम् ॥ १५० ॥ श्रावकाणां च लक्षाणि त्रीणि सम्यक्त्वशालिनाम् । लक्षाणि पञ्च पूतानां श्रावकाणां व्रतादिभिः ॥ १५१ ॥ इत्थं विहृत्य भगवान्सकलां धरित्रीमध्यासितो गणधरैर्मुनिवृन्दवन्धैः । धर्मोपदेशजलवर्धितभव्यसस्य
संमेदशैलशिखरं स समाससाद ॥ १५२ ॥
तत्रासौ परिमुक्तमासविहतिः पक्षे सिते सप्तमी - तिथ्यां भाद्रपदे स्थितः प्रतिमया सार्धं मुनीनां गणैः । निर्बाधं दश पूर्वलक्षपरिमाणस्यायुषः प्रक्षये
शुक्लध्यान निरस्त कृत्स्नकलुषः सिद्धेः पदं शिश्रिये ॥ १५३ ॥ संश्लिष्टामथ तस्य भूधरपतेश्चैत्यालयोद्भासिनः
पूते मूर्धनि सार्ध कार्मुकशतोत्सेधां तदीयां तनुम् । संस्कृत्यागुरुचन्दनप्रभृतिभिः प्राप्तोरुपुण्योदयाः
कल्याणं प्रविधाय पञ्चममगुः खं खं पदं खर्गिणः ॥ १५४ ॥ इति श्रीवीरनन्दिकृतावुदया चन्द्रप्रभचरिते महाकाव्येऽष्टादशः सर्गः ।