________________
१८ सर्गः] चन्द्रप्रभचरितम् ।
१५१ व्यहरद्यत्र यत्रासौ तत्र तत्र सुभिक्षता । अजायत जनप्रीत्यै योजनानां शतद्वये ॥ १३४ ॥ गगने गमनं तस्य सर्वेषामपि हृष्टये। बभूव प्राणिनां प्राणिविरोधेन विवर्जितम् ॥ १३५ ॥ तस्य भक्त्युपसर्गाभ्यां मनागपि न पस्पृशे । शीतेतरकरस्येव च्छायाविरहितं वपुः ॥ १३६ ॥ चतुराननतारूपमहातिशयशालिनः । चतुरा न नता तस्य काभ्युत्थाय वयं प्रजा ॥ १३७ ॥ पक्ष्मस्पन्दविनिर्मुक्ते बभतुस्तस्य लोचने । नीलोत्पले इवात्यन्तनिर्वातस्थानसंस्थिते ॥ १३८ ॥ सर्वविद्येशितुस्तस्य यथास्थानखमूर्धजम् । असाधारणतां तस्य वपुर्वक्तुमिवाभवत् ॥ १३९ ॥ स घातिक्षयजैरेभिरपरैर्दशभिर्गुणैः।। रराज रजसा मुक्तो मुक्तिसंगमनोत्सुकः ॥ १४० ॥ सर्वभाषात्मिका तस्य सर्वतत्त्वावबोधिनी । मागधी या बभौ भाषा मैत्री चाखिलगोचरा ॥ १४१ ॥ जज्ञे विहारतस्तस्य सर्वर्तुफलशालिनी । कृतरक्तविनिर्माणा भूर्दर्पणतलोपमा ॥ १४२ ॥ पादौ विरेजतुस्तस्य हेमाजरुचिपिञ्जरौ । जितेन रागमल्लेन भयादिव समाश्रितौ ॥ १४३ ॥ इत्येवमादिभिश्चान्यैः स चतुर्दशभिर्जिनः । दिद्युतेऽतिशयैर्देवनिकायपरिकल्पितैः ॥ १४४ ॥ प्रातिहार्यैश्च सोऽष्टाभिः शुशुभे शुभचेष्टितः ।
छत्रत्रयादिभिः सर्वजगदैश्वर्यशंसिभिः ॥ १४५ ॥ १. चतुराननता चतुर्मुखता, सा रूपं यस्य सः, स चासौ महातिशयश्च, तेन शालते इति विग्रहः.