________________
काव्यमाला ।
इदमात्मवधाय मद्विरुद्धं विदधानो बुध केन विप्रलब्धः । अथवा न गतः श्रुतिं तवाहं नहि विद्वानसमीक्षितं विधत्ते ॥ १९ ॥ इति तस्य निशम्य गर्वगर्भा स गिरं मर्मनिकृन्तनीमिवेषुम् । कुपितः कृतसौष्ठवं बभाषे जयलक्ष्मीनिलयो नरेन्द्रसूनुः ॥ २० ॥ भजते भयमेभिरर्थशून्यैर्वचनैः कापुरुषो न धीरचेताः । अहमस्मि सुरासुरैकमल्लो गणना कैव भवद्विधे नृकीटे ॥ २१ ॥ तदलं परिभाषितैरमीभिर्बहुभिः सस्मितभाषिणो हि सन्तः । यदि पौरुषमस्ति मुञ्च घातं न भवत्येष मदीयमुष्टिपिष्टः ॥ २२ ॥ इति वदनि तत्र राजपुत्रे तरसापातयदायसीं स यष्टिम् । तमसावपि वञ्चितप्रहारः खभुजाभ्यन्तरवर्तिनं चकार ॥ २३ ॥ इतरेतरबाहुपीडिताङ्गौ मिलितौ लोकपती इवाजिकण्ड्डा । निभृताभि रण्यदेवताभिर्ददृशाते तरुजालकान्तरेण ॥ २४ ॥ करणैर्विविधैरशेषबन्धैश्चरणाभ्याहतिभिर्भुजप्रहारैः ।
५०
क्रमजातजयं प्रचण्डशक्त्योश्चिरमङ्गेन तयोर्बभूव युद्धम् ॥ २५ ॥ अथ भूपतिसूनुना कराभ्यां स समुत्फाल्य नभस्तले विमुक्तः । कृतषोडशभूषणाभिभूषं वपुरादर्शयति स्म दिव्यरूपम् ॥ २६ ॥ इति चाभिदधे हिरण्यनामा परमार्द्धस्त्रिदशोऽस्मि नालोके । अभिवन्द्य जिनालयान्सुराद्रौ सुभग क्रीडितुमागतोऽत्र शैले ॥ २७ ॥ कृतकप्रधनेन रूपमन्यत्समुपादाय मया परीक्षितोऽसि । अमुना तव साहसेन चेतः परतन्त्रीकृतमेतदस्मदीयम् ॥ २८ ॥ विभृतोऽसि ययाम्बुजाक्ष कुक्षौ जननी धन्यसमा तवैव सैका । कृतिनः ससुरासुरेऽपि लोके चरितं यस्य चमत्कृतिं विधत्ते ॥ २९ ॥ हृदयाभिमतं वरं वृणीष्वेत्यभिधातुं त्रपया न मेऽस्ति शक्तिः । नहि पुण्यवतां भवद्विधानां पैरनिष्ठं भुवने समस्ति किंचित् ॥ ३० ॥ तदपि वचन प्रयत्नसाध्ये विषयेऽहं मनसि त्वया विधेयः । न सहायविनाकृता कदाचित्पुरुषस्योद्यमशालिनोऽपि सिद्धिः ॥ ३१ ॥ १. युद्ध कण्डूत्या. २. पराधीनम्.