________________
६ सर्गः] . चन्द्रप्रभचरितम् ।
मृगराजविदारितेभकुम्भच्युतमुक्ताफलपतयः समन्तात् । पतिता इव तारका नभस्तस्तरुशाखास्खलनेन भान्ति यस्याम् ॥ ६ ॥ अतिरौद्रकिरातभल्लभिन्नप्रियकास्रारुणिता दधाति भूमिः। रुचिरत्वमरण्यदेवतानां चरणालक्तकचर्चितेव यस्याम् ॥ ७ ॥ शबराहतपुण्डरीकयूथैर्विटपालम्बिभिरेकतोऽपरत्र । हरिहिंसितसामजास्थिकूटैर्जनसंत्रासकरी पुरीव मृत्योः ॥ ८॥ मदगन्धिषु सप्तपर्णकेषु प्रचुरप्रान्तलतान्धकारितेषु । करिशङ्कितया क्रमं दधाना हरयो यत्र भवन्ति वन्ध्यकोपाः ॥९॥ सततप्रसृतैरपोढशीताः शैयुनिःश्वासचयोष्णितैर्मरुद्भिः । गमयन्ति महीधराधिरूढाः शिशिरतु प्लवगाः सुखेन यस्याम् ॥ १० ॥ घनपादपसंकटान्तराले गहने यत्र स जातदिक्प्रमोहः । विनिचाय्य चिरावनेचराणां पदवीं निर्भयमानसः प्रतस्थे ॥ ११ ॥ गुरुवंशमथाप्रमाणसत्त्वं स्थितिमत्युन्नतिशालिनीं दधानम् । रुचिराकृतिमेकमालुलोके खसमानं स नगं गजेन्द्रगामी ॥ १२ ॥ बहुनागमनेकखगिसेव्यं तमिलानाथमिव प्रसाधिताशम् । गगनस्पृशमारुरोह शैलं वनपर्यन्तबुभुत्सया कुमारः ॥ १३ ॥ स्फुरदोष्ठतलः करालवक्रो भुजदण्डभ्रमितप्रचण्डयष्टिः । सहसाविरभूत्पुरोऽस्य तस्मिन्पुरुषः प्रावृषिजाम्बुवाहनीलः ॥ १४ ॥ प्रतिनादितसर्वशैलरन्ध्रः स समेत्य त्वरया समीपदेशम् । वचनैः परुषाक्षराविषयैरिति तं तर्जयति स्म राजपुत्रम् ॥ १५ ॥ किमु कोऽपि बलोद्धतस्त्वमुच्चैरुत विद्यातिशयं दधासि कंचित् । यदकारि मनस्त्वया मदीयां भुवमाक्रान्तुमिमामनन्यभोग्याम् ॥ १६ ॥ त्रिदशो यदि वा दितेस्तनूजो न मदाज्ञामनवाप्य कोऽपि शक्तः । परिरक्षितमस्मदीयदो• गिरिमाक्रान्तुमिमं विशालशृङ्गम् ॥ १७ ॥ जलनिर्झरसङ्गशीतवाते धरणीधे शिशिरत्वमादधानाः । प्रतपन्ति न यत्र तिग्मरश्मेः किरणाः कारणमत्र मत्प्रतापः ॥ १८ ॥ १. प्रियका मृगभेदाः. २. पुण्डरीको व्याघ्रः. ३. शयुरजगरः.