________________
६ सर्गः]
चन्द्रप्रभचरितम् । अपरं च निवेदयाम्यहं ते शृणु जन्मान्तरवृत्तमेकचित्तः । अभवस्त्वमितो भवे तृतीये नृपतिः श्रीपुरभुक्सुगन्धिदेशे ॥३२॥ गृहिणौ शशिसूर्यनामधेयावथ तत्रैव कृषीवलावभूताम् । अपरेधुरुपेत्य दत्तखातः सकलं सूर्यधनं शशी जहार ॥ ३३ ॥ अवगम्य निपातितस्त्वयासौ खधनेन प्रतियोजितश्च सूर्यः । परिवृत्य भवे प्रभूतयोनावसुरश्चन्द्ररुचिः शशी बभूव ॥ ३४ ॥ समुपार्जितपूर्वपुण्यलेशादभवं सूर्यचरस्त्वहं हिरण्यः । अजनिष्ट ततः स पूर्ववैरात्तव हर्ता रिपुरस्म्यहं च मित्रम् ॥ ३५ ॥ मधुराक्षरहारिणी स वाणीमभिधायेति तिरोबभूव देवः । नरनाथसुतोऽपि तत्प्रभावात्सहसात्मानमलोकयद्वनान्ते ॥ ३६ ॥ किमिदं परमाद्भुतं मया यद्वनमुत्तीर्णमदर्शि काननान्तः । मनसेति विचिन्तयंस्तदा तं महिमानं स हिरण्यजं विवेद ॥ ३७ ॥ गहनान्तमथापहाय राष्ट्र नगरपामनिरन्तरं प्रविष्टः । सकलाखपि दिक्षु जातभीतिं विलुलोके स जनं पलायमानम् ॥ ३८॥ उपसृत्य पुमांसमेकमाराद्भयरोमाञ्चितसर्वगात्रयष्टिम् । उपजातकुतूहलः कुमारः परिपप्रच्छ पलायनस्य हेतुम् ॥ ३९ ॥ पृथिवीपतिपुत्रपृच्छयासाविति निर्विण्णमना जगाद वाचम् । गगनात्पतितोऽसि किं प्रसिद्धं न विजानासि यदेतमप्युदन्तम् ।।४०॥ प्रथितोऽयमरिंजयाभिधानो धनधान्याढ्यजनाकुलो जैनान्तः । विजहाति सदा न यत्र शोभा नवसस्याङ्कुरशाद्वला धरित्री ॥ ४१ ॥ विपुलं विपुलाभिधां दधानं पुरमस्त्युत्तममस्य नाभिभूतम् । प्रविभाति यदुच्चसौधशृङ्गैर्विलिखत्खं खचराधिवासकल्पम् ॥ १२ ॥ जयवाञ्जयवर्मनामधेयो नगरं तत्पृथिवीपतिः प्रशास्ति । यदतीव्रकरापनीततापा निरपेक्षा वसुधोदये हिमांशोः ॥ ४३ ॥ दिननाथविभेव पूरिताशा स्मरपत्नीव वितीर्णकामसौख्या । रणलब्धजयश्रियो जयश्रीरभवत्तस्य वधूर्विधूपमास्या- ॥ ४४ ॥ १. मारितः. २. उल्लसितम मसूर-शान.....