SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ५ सर्गः ] चन्द्रप्रभचरितम् | रतिसुखमसमानं मानयन्खैर्विलासै रकृत निकृतशत्रुस्तत्र राज्यं स भूपः ॥ ७६ ॥ दृष्ट्वा कदाचिदथ शारवमभ्रवृन्दमुत्पत्त्यनन्तरविनाशि विनाशितारिः । निर्वेदमाप सहसा स भवस्थितिज्ञः सन्तः प्रयान्ति विषयेषु हि नातिसक्तिम् ॥ ७७ ॥ श्रीकान्ताय समर्प्य राज्यमखिलं नत्वा मुनिश्रीप्रभं प्रव्रज्य प्रशमानुरक्तहृदयस्तप्त्वा तपो दुश्चरम् । सौधर्मे परमोदयः प्रमुदितो द्यब्धिप्रमायुः स्थिति - • देव : श्रीधर इत्यभूत्स विबुधस्त्रीनेत्रनित्योत्सवः ॥ ७८ ॥ इति श्रीवीरनन्दिकृतावुदया चन्द्रप्रभचरिते महाकाव्ये चतुर्थः सर्गः । पञ्चमः सर्गः । ४१ अथ धातकीत्युपपदेन युतामभिभूष्य याम्यदिशि खण्डभुवम् । प्रविभासमानवपुरस्ति गुरुः सुरसेव्यसानुरिषुकारगिरिः ॥ १ ॥ अपि तस्य पूर्वभरते भरतप्रमुखक्षितीश्वरकृतावतरे । कविवेधसां श्रुतिपथाविषयो विषयोऽलकेति दधदस्त्यभिधाम् ॥ २ ॥ कमलानना मधुकरीनयना नवनालदण्डतनुबाहुलताः । हृदयंगमा वहति यः परितस्तरुणीरिव स्थलसरोरुहिणीः ॥ ३ ॥ वितताखिलक्षितितलाः पृथवः शिखरावलीवलयलीढघनाः । समतां यदीयनिगमान्तगता धरणीधरैर्दधति धान्यचयाः ॥ ४ ॥ विमलाकृतीरपरिदृष्टतला विहितादरैरपि गभीरतया । प्रबिभर्ति यः सकललोकमता महता मतीरिव महासरसीः ॥ ५ ॥ जलदीर्घिका जनविगाह्यजलाः सरितः शकुन्तरवरम्यतटाः । प्रविभाति यः परिदधत्परितः सरसीश्च पङ्कजवनाभरणाः ॥ ६ ॥ खरशीतमारुतरजोरहिते समयोचितोष्णहिमवर्षसुखे । निवसन्कदाचिदपि नाकुलतां सकलर्तुषु व्रजति यत्र जनः ॥ ७ ॥ चन्द्र० ५
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy