SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। त्रसस्थावरभेदेन तिर्यग्जीवो द्विधा स्मृतः । तत्र द्वीन्द्रियमारभ्य त्रसः पञ्चेन्द्रियावधि ॥ १७ ।। स्थावराः कायभेदेन पञ्चधा परिकीर्तिताः। पृथिवीकायिकाः केचित्केचिदप्कायिकाः स्मृताः ॥ १८ ॥ . तेजःकायभृतः केचिदपरे वायुकायिकाः । स्युर्वनस्पतिकायाश्च सर्वेऽप्येकेन्द्रियाः स्मृताः ॥ १९॥ सहस्रं मानमुत्कर्षाद्योजनानां प्रकीर्तितम् । पञ्चेन्द्रियशरीरस्य तदेवैकेन्द्रियेऽधिकम् ॥ २० द्वीन्द्रिये द्वादशैव स्युर्योजनानि यथागमम् । त्रिकोषं त्रीन्द्रिये प्रोक्तं योजनं चतुरिन्द्रिये ॥ २१ ॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रमितीन्द्रियम् । वर्धनीयं क्रमादेतेष्वेकैकं द्वीन्द्रियादिषु ॥ २२ ॥ संवत्सरसहस्राणि द्वाविंशतिरुदाहृतम् ।। पृथिवीकायिकेष्वायुरुत्कर्षेण जिनागमे ।। २३ तान्यकायिषु सप्त स्युस्त्रीणि मारुतकायिषु । वनस्पतौ दशोक्तानि तेजःकायिष्वहस्त्रयम् ॥ २४ ॥ वर्षाणि द्वादशैवायुर्वीन्द्रियाणां प्रकीर्तितम् । दिनान्येकोनपञ्चाशत्रीन्द्रियेषु शरीरिषु ॥ २५ ॥ षण्मासप्रमितं प्रोक्तं चतुरेन्द्रियदेहिषु । पञ्चेन्द्रियेषु पूर्वाणां कोट्येका परिकीर्तिता ॥ २६ ॥ तिर्यगादिप्रभेदस्य क्रमोऽयं संप्रदर्शितः। कीर्त्यन्ते सांप्रतं केचिद्भेदा नरगतेरपि ॥ २७ ॥ भोगकर्मभुवो भेदान्मानुषा द्विविधाः स्मृताः । देवगुर्वादिभेदेन स्युस्त्रिंशद्भोगभूमयः ॥ २८॥ मध्योत्तमजघन्येन क्रमात्रेधा व्यवस्थिताः । षट्सहस्राणि चापानामुत्तमासु नृणां प्रमा ॥ २९ ॥ १. द्वीन्द्रियाः शङ्खगण्डोलप्रभृतयः.
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy