________________
११८
काव्यमाला ।
केनं तत्रसुरालोकं गतेन प्रेतवर्तिना । के न तत्र सुरा लोकं त्यक्त्वा खं कौतुकागताः ॥ ५२ ॥ जज्ञे मांसोपदंशामृगासवोन्मत्तचेतसाम् । डाकिनीनां नटन्तीनां कबन्धैर्नाट्यसूरिभिः ॥ ५३ ॥ निरन्तरनिपातीषुजालप्रच्छन्नमूर्तिना । भयादिव कुतोऽप्यासीद्भानुनापि पलायितम् ॥ ५४ ॥ योधानामायुधच्छिन्नैर्विरेजे रणरङ्गभूः । शिरोभिः शतपत्रौषैरिव व्योमसरश्च्युतैः ॥ ५५ ॥ 'येनकोऽपि जितः श्लाघ्यः स्वामिनामा न ना नृता । बभूव तस्य न कृता खामिना माननानृता ।। ५६ ॥ न पपात रणे तावद्वीरच्छिन्नेऽपि मूर्धनि । तत्कालोद्गीर्णख न रिपुर्यावन्न पातितः ॥ ५७ ॥ पाणिभिर्गलितास्त्रौघाश्चरणैश्छिन्नपाणयः । छिन्नाङ्मयो दुर्वचनैः प्रजगुः शौर्यशालिनः ॥ ५८ ॥ दन्तिनो दन्तिभिर्भिन्नाः पत्तयः पत्तिसादिताः । पेतू रथा रथिच्छिन्नास्तुरगास्तुरगिक्षताः ॥ ५९ ॥ क्वचित्पतितपत्त्यश्वं कचिद्भग्नमहारथम् । क्वचिद्भिन्नेभमासीत्तदुःसंचारं रणाजिरम् ॥ ६० ॥ भङ्गं गृहत्यथात्मीये सैन्येऽरिशरजर्जरे । पृथिवीपालसेनानीरुत्तस्थौ चन्द्रशेखरः ।। ६१ ॥ भटाः किं प्रपलायध्वं मार्गोऽयमुचितो न वः । दैवादुपस्थिते कृच्छ्रे शूराणां विक्रमक्रमः ॥ ६२ ॥
१. प्रेतवर्तिना मृतकसंबन्धिना केन मस्तकेन आलोकं दृष्टिगोचरतां गतेन खं लोकं त्यक्त्वा तत्र कौतुकागताः सुराः के न तत्रसुत्रस्ताः. २. खामिनामा प्रभुशब्दवाच्यो ना पुमान् येन कोऽपि न जितः तस्य नृता पुरुषत्वं न बभूव । खामिना प्रभुणा च तस्यानृता असत्या मानना न कृता.