________________
३ सर्गः]
चन्द्रप्रमचरितम् । सा हीवशादथ गिरा किमपि स्खलन्त्या
स्तस्याः सखीति निजगाद परेजितज्ञा । सत्यं न संभवति देव पराभवादि
रस्या भवत्प्रणयभारमहार्घिकायाः ॥ २७ ॥ किं त्वत्र कारणमभूदपरं विषादे
दैवं विहाय न यदन्यजनस्य साध्यम् । देवस्य तत्सकलमेव निवेदयामि
कर्तव्यवस्तुनि पुनर्नियतिः प्रमाणम् ॥ २८ ॥ एषा पुरं त्वदनुभावविवृद्धशोभं
द्रष्टुं मयाद्य सह मन्दिरमध्यरुक्षत् । चेक्रीडतो निजकराहतकन्दुकेन
तत्रैक्षोढ्यपृथुकान्पृथुकान्तियुक्तान् ॥ २९ ॥ तानिन्दुसुन्दरमुखानवलोकयन्ती
चिन्तामगादिति विषण्णमुखारविन्दा । धन्याः स्त्रियो जगति ताः स्पृहयामि ताभ्यो
यासाममीभिरफला तनयैर्न सृष्टिः ॥ ३० ॥ या मद्विधाः पुनरसंचितपूर्वपुण्याः
पुष्पं सदा फलविवर्जितमुद्वहन्ति । ताः सर्वलोकपरिनिन्दितजन्मलाभा
वन्ध्या लता इव भृशं न विभान्ति लोके ॥ ३१ ॥ या स्त्यानधर्मिणि पुरंथ्रिजने प्रसिद्ध ___ स्त्रीशब्दमुदहति कारणनियंपेक्षम् । सा हास्यभावमुपयाति जनेषु यद्व
दन्धः सुलोचन इति व्यपदेशकामः ॥ ३२ ॥ १. अनुभावः प्रभावः. २. धनिककुमारान्. ३. गर्भधारणधर्मवति. स्त्यानं गर्भधारणमुच्यते.