SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। इति दूतमसौ विसृज्य राजाजितसेनाय तदाख्यदाशु कार्यम् । रचितभ्रुकुटिस्तदा स कोपादिदमूचे श्वशुरं विलोक्य बाहू ॥ ९७ ।। तव तात न युक्तमाकुलत्वं मयि तिष्ठत्यरिमस्तकैकशूले। त्वमिमं प्रविलोकयाद्य मृत्योर्वदने दुष्टनभश्चरं विशन्तम् ॥ ९८ ।। इति चित्तममुष्य धीरयित्वा हृदि सस्मार दृढस्मृतिर्हिरण्यम् । स्मृत एव पुरोऽभवद्गृहीत्वा स रथं रोपितदिव्यशस्त्रजालम् ॥ ९९ ॥ अधिरुह्य स तत्र विस्मितास्यैः पुरलोकैश्च परैश्च दृश्यमानः । सुरसारथिरुत्पपात शत्रोरभिसैन्यं शरसंहतीविमुञ्चन् ॥ १०० ॥ तमुदीक्ष्य खरांशुवहुरीक्ष्यं प्रभुलज्जाविवशीकृताः प्रहर्तुम् । शरशक्तिरथाङ्गकुन्तहस्ताः सह संभूय डुढौकिरे नभोगाः ॥ १०१ ॥ निखिलानमितानलक्षमोक्षैः सममक्षत्रधियागतान्पृषत्कैः । समकोचयदप्रकम्पधैर्यः कुमुदानीव करैः सरोजबन्धुः ॥ १०२ ॥ तमसाध्यमवेत्य मानुषास्त्रैरवलोक्य स्वबलं विहन्यमानम् । मुमुचे धरणीध्वजेन कोपादरिमोहप्रबलेन तामसास्त्रम् ॥ १०३ ॥ तिमिरप्रविधायि धावमानं स तदुद्वीक्ष्य तिरोहिताखिलाशम् । सुरदत्तविसर्जितेन सद्यस्तपनास्त्रेण निवारयांबभूव ।। १०४ ।। भुजगान्गरुडेन वह्निमब्दैः कुलिशेनाचलमुद्यमेन तन्द्राम् । पवनेन पयोधरान्स शत्रो रुरुधे विघ्नविनायकेन सिद्धिम् ॥ १०५ ।। स ततो हतहेतिरुप्रकोपादसिमुद्यम्य समापतञ्जवेन । . विगतासुरकार्यमोघशक्त्या हृदि निर्भिद्य शशिप्रभाप्रियेण ॥ १०६ ॥ निहतप्रमुख ततोऽरिसैन्ये नगमुड्डीय गते समं वयोभिः । प्रविसृज्य हिरण्यमक्षताङ्गः स पुरं पौरकृतोत्सवं विवेश ॥ १०७ ॥ अथ पुण्यदिने मुहूर्तमात्रान्मिलिताशेषपरिच्छदो महेच्छः । गुरुणा निरवर्तयद्विवाहं जयवर्मा दुहितुर्महोत्सवेन ॥ १०८ ॥ विधिना परिणीय राजपुत्रीं युवराजः कतिचिदिनान्युषित्वा । श्वशुरानुमतो जगाम शीघ्रं वपुरीमुत्सुकसर्वबन्धुलोकाम् ॥ १०९ ॥ १. एकस्योपरि बहूनामागमने क्षात्रवृत्ति स्ति. २. बाणविशेषेण,
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy